मोदी उक्तवान्-भाजपा मुख्यमन्त्री १० जून दिनाङ्के शपथं ग्रहीष्यति

नवदेहली। प्रधानमन्त्री नरेन्द्रमोदी सोमवासरे ढेनकानाल्, ओडिशा नगरस्य कटक्, पश्चिमबङ्गस्य झारग्रामे च जनसभाः कृतवन्तः। कटक्-नगरे पीएम-महोदयः अवदत्-भाजपायाः प्रथमः सीएम-महोदयः १० जून-दिनाङ्के ओडिशा-नगरे शपथं करिष्यति इति निश्चितम्। तृतीयवारं मोदीसर्वकारः दिल्लीनगरे शपथं करिष्यति। एतदपि निश्चितम् पूर्वं ढेनकनालस्य जनसभायां सः अवदत्-ओडिशानगरस्य भाजदसर्वकारः पूर्णतया भ्रष्टानां नियन्त्रणे अस्ति। मुष्टिभ्यां भ्रष्टजनाः मुख्यमन्त्रिणः निवासस्थानं कार्यालयं
च स्वीकृतवन्तः। भाजदस्य लघुनेतारः अपि कोटि-कोटि-स्वामिनः अभवन् उभयोः जनसभाभ्यः पूर्वं पीएम मोदी पुरीनगरं प्राप्तवान्आ सीत। जगन्नाथमन्दिरं गत्वा सः रोड् शो कृतवान्। अस्मिन्काले पुरी संबितपत्रात् भाजपा प्रत्याशी अपि तस्य सह आसीत। लोकसभा निर्वाचनस्य मतदानं मई २५ दिनाङ्के ओडिशादेशस्य
ढेनकनाल-पुरी-कटक्-नगरेषु भविष्यति। लोकसभा निर्वाचनेन सह
ओडिशानगरे विधानसभा निर्वाचनमपि प्रचलति। द्वितीयचरणस्य
३५ विधानसभा सीनानां कृते सोमवासरे मतदानं भवति।
तदनन्तरं मई २५ दिनाङ्के जूनमासस्य १ दिनाङ्के च ४२-४२
आसनेषु मतदानं भविष्यति। ओडिशा नगरे एकः एव नारा
प्रतिध्वन्यते। ‘ओडिशानगरे प्रथमवारं डबलइञ्जिन सर्वकारः’ इति
नारा अस्ति। भाजदसर्वकारः अत्र २५ वर्षाणि यावत् अस्ति,
परन्तु अद्य सम्पूर्णः ओडिशादेशः आत्मनिरीक्षणं कुर्वन् अस्ति यत्
एतावता वर्षेषु जनानां किं प्राप्तम्। ओडिशा-नगरे जलं, वनानि,
भूमिः च अस्ति, तथापि अत्र अधिकतमं दुःखम् अस्ति।
एकविंशति शतकस्य ओडिशा-नगरे विकासस्य गतिः आवश्यकी
अस्ति। भाजदसर्वकारः तत् किमपि परिस्थितौ दातुं न शक्नोति।
अस्याः शताब्द्याः सम्पूर्णे भागे भवता भाजद-सङ्घस्य अवसरः
दत्तः। अधुना समयः आगतः यत् भवन्तः भाजदस्य शिथिलानि
नीतयः, शिथिलानि कार्याणि च मन्दगतिः च त्यत्तäवा मोदीसर्वकारेण आदिवासी-परिवारानाम् कृते द्रुतगति-सरकारस्य चयनं
कुर्वन्तु, एतस्य माध्यमेन एमएसपी-इत्यत्र वन-उत्पादाः क्रेतुं
शक्यन्ते। देशे सर्वत्र ३५०० तः अधिकाः वनधनकेन्द्राः सन्ति।
अत्र ओडिशानगरे अपि प्रायः २०० वानधनकेन्द्राणि उद्घाटितानि
सन्ति, येषु ८० तः अधिकाः वनउत्पादाः एमएसपी इत्यत्र क्रियन्त

  • Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 4 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 4 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 3 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 3 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 4 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 4 views

    You cannot copy content of this page