एमएसएमई इकाइया: ‘आत्मनिर्भर’ भारतस्य मेरुदण्डः अस्ति-योगी आदित्यनाथः

अस्मिन् कार्यक्रमे युवानः शिल्पिनः च विशेषलाभान् प्राप्नुयुः येन रोजगारस्य, उद्यमशीलतायाः, स्थानीयोत्पादानाम् वैश्विकमान्यतां च दातुं योजनासु त्वरितता भविष्यति।

नवदेहली। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः शुक्रवासरे अन्तर्राष्ट्रीय-एमएसएमई (सूक्ष्म, लघु-मध्यम-उद्यम) दिवसे सर्वेभ्यः उद्यमिनः अभिनन्दनं कृत्वा एमएसएमई-इकायिकाः ‘स्वावलम्बी’ भारतस्य आधारः इति अवदत्। मुख्यमन्त्री योगी स्वस्य आधिकारिक ‘एक्स’ खातेः एकस्मिन् पोस्ट् मध्ये अवदत् यत्, ‘एमएसएमई यूनिट् ‘स्वावलम्बी’ भारतस्य आधारः अस्ति।’ सः अवदत् यत्, ‘अथकं परिश्रमेण राज्यं आत्मनिर्भरतां प्रति नेतुं ये उद्यमिनः सन्ति तेभ्यः श्एश्E दिवसस्य हार्दिकं अभिवादनम!’तस्मिन् पदे योगी उक्तवान् यत् प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य मार्गदर्शनेन राज्यस्य ‘डबलइञ्जिन’-सर्वकारः उद्यमं उद्यमशीलतां च प्रोत्साहयितुं निरन्तरं कार्यं कुर्वन् अस्ति। एकः अधिकारी अवदत् यत् अन्तर्राष्ट्रीय एमएसएमई दिवसे शुक्रवासरे अत्र लोकभवने आयोजिते कार्यक्रमे योगी अनेकाः योजनाः प्रारभ्यते। सः अवदत् यत् अस्मिन् कार्यक्रमे युवानः शिल्पिनः च विशेषलाभान् प्राप्नुयुः येन रोजगारस्य, उद्यमशीलतायाः, स्थानीयोत्पादानाम् वैश्विकमान्यतां च दातुं योजनानां प्रेरणा भविष्यति। लोकभवन सभागारे आयोजिते अस्मिन् कार्यक्रमे योगी बटनं दबावन् सीएम-युवा मोबाईल एप् अपि प्रारम्भं करिष्यति।

  • editor

    Related Posts

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    लखनऊ/वार्ताहर:। उत्तर प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ: महाभागस्य अध्यक्षतायां मंत्रीपरिषदा निम्नलिखित महत्वपूर्ण निर्णया: क्रियतेस्म। आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिंक एक्सप्रेसवे।आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिज्र् एक्सप्रेसवे हेतवे प्रवेश…

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    अयोध्या। राष्ट्रीय स्वयंसेवक संघ (आरएसएस) सामाजिक सौहार्दं वर्धयितुं देशे सर्वत्र द्वारे द्वारे जनानां सम्पर्कं करिष्यति। तदर्थं संघस्य स्वयम्सेवकाः सामाजिकचिन्तायुक्त साहित्य युक्तैः जनानां सह द्वारे द्वारे सम्पर्कं स्थापयिष्यन्ति। अस्य उद्देश्यं समाजस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    • By editor
    • July 3, 2025
    • 6 views
    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    • By editor
    • July 3, 2025
    • 7 views
    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    • By editor
    • July 3, 2025
    • 5 views
    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    • By editor
    • July 3, 2025
    • 6 views
    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    • By editor
    • July 3, 2025
    • 7 views
    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    • By editor
    • July 3, 2025
    • 6 views
    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    You cannot copy content of this page