युद्धेन न केवलं द्वयोः देशयोः मध्ये विग्रहः भवति अपितु पारिस्थितिकीतन्त्रस्य प्रभावः अपि भवति

युद्धं केवलं प्राणहानि-सम्पत्त्याः हानिः एव सीमितं नास्ति, तस्य दुष्प्रभावाः प्राणहानि-सम्पत्त्याः हानिः अपेक्षया अधिकाः गम्भीराः भवन्ति। युद्धकाले यत् प्रकारस्य गोलाबारूदस्य रसायनिक बम्बस्य, क्षेपणास्त्रस्य, किं न च प्रयुक्तानां प्रकृतेः उपरि दूरगामी नकारात्मकः प्रभावः भवति। अद्य इजरायल-इरान्-देशयोः मध्ये युद्धविरामः अभवत् अपि च डोनाल्ड ट्रम्पः भारत-पाक-युद्धविराम इव तस्य श्रेयः गृह्णाति चेदपि आगामिनी पीढी प्रकृतिश्च युद्धस्य दूरगामी दुष्प्रभावं कस्मै अपि न क्षमिष्यति।. यद्यपि इजरायल-इजरायल-युद्धे उभौ देशौ स्वविजयस्य दावान् कुर्वन्ति तथापि युद्धं कस्यापि समस्यायाः समाधानं न भवितुम् अर्हति इति न विस्मर्तव्यं अपरपक्षे अद्यतनकाले युद्धं निर्णायकं पदं प्राप्स्यति इति वक्तुं निरर्थकं भविष्यति। इजरायल-ईरान-युद्धात् पूर्वं अस्माकं इजरायल-हमास-युद्धं, भारत-पाकिस्तानयोः मध्ये ऑपरेशन सिन्दूर्, चिरकालात् प्रचलति रूस-युक्रेन-युद्धं च अस्ति। अद्यत्वे प्रचलति युद्धेषु कश्चन अपि निर्णायकपदवीं प्राप्य न दृश्यते तथा च एतानि युद्धानि निर्णायकपदवीं प्रति नेतुम् इति वक्तुं न बुद्धिमान्। अद्यतनं युद्धं बालक्रीडा न भवति। युक्रेन-सदृशः लघुदेशः रूस-सदृशं विशालं बन्दुकं पूर्णतया साहसेन युद्धं कुर्वन् अस्ति। यदि वयं पश्यामः तर्हि अद्यत्वे जगतः स्थितिः साधु इति वक्तुं न शक्यते। एकतः युद्धसदृशाः परिस्थितयः सन्ति अपरतः विश्वस्य देशाः आतज्र्वादीनां कार्याणां सम्मुखीभवन्ति। बाङ्गलादेशे तख्तापलटः अस्माकं पुरतः अस्ति तथा च पाकिस्ताने सेनायाः औपचारिकरूपेण सत्तां ग्रहीतुं वार्ता शीघ्रं वा पश्चात् वा आगन्तुं निश्चितम् अस्ति। अन्य देशेभ्यः शरणार्थीरूपेण अमेरिकादेशम् आगताः जनाः प्रतिदिनं जीवनं कठिनं कुर्वन्ति। यूरोपीयदेशाः विशेषतः प्रâान्सदेशाः अस्य शिकाराः अभवन् । यदि वयं पश्यामः तर्हि विश्वस्य अधिकांशदेशाः अशान्तिपरिस्थितीनां सम्मुखी भवन्ति। अद्यतनकालस्य वा पुराकालस्य वा युद्धं वा पृथिव्यां चिरकालं यावत् स्वस्य चिह्नं त्यजति। युद्धं इतिहासस्य विषयः एव तिष्ठति इति वक्तुं दोषः स्यात्। युद्धकाले प्रतिदिनं कस्यचित् देशस्य विशेषस्य एतावन्तः कोटिरूप्यकाणि व्ययितानि आसन् अथवा युद्धकारणात् प्राणहानिः सह कोटिमूल्यानां सम्पत्तिः युद्धसामग्री च अपि नष्टा अभवत् इति विश्लेषणे तार्किकं वक्तुं न शक्यते। तेन सह युद्धे प्रयुक्तानां पदार्थानां विशेषतः युद्धशस्त्राणां प्रयोगात् प्रकृते कियत् प्रतिकूलप्रभावः भवति इति अकल्पनीयम्। अद्यतनयुद्धेषु कथं क्षेपणानां प्रयोगः कृतः अपरपक्षे च तेषां नाशार्थं प्रयत्नाः कृताः। एतेन न केवलं कस्मिंश्चित् प्रदेशे अपितु वायुमण्डलं पारिस्थितिकीतन्त्रं च सहितं प्रकृतौ गम्भीरः दीर्घकालीनः प्रतिकूलः प्रभावः अभवत्। बम्बस्य, गोलाकारस्य, धूमस्य, रासायनिकतत्त्वानां च उपयोगेन ग्रीनहाउस-वायुः वर्धिताः।वैश्विकतापस्य उपरि प्रत्यक्षः प्रभावः भविष्यति। एतत् वायुमण्डलस्य प्रदूषणस्य विषये अस्ति तथा च वैश्विकतापस्य विषये अस्ति, अपरपक्षे रसायनिकबम्बस्य अवशेषाणां कारणात् युद्धकारणात् च बारूदस्य वा बारूदस्य इत्यादीनां प्रयोगः, भूजलं, मृत्तिका इत्यादयः अपि प्रदूषिताः भवन्ति तथा च जलस्य प्रदूषणात् मृदाया: उर्वरता प्रभाविता भवति। तेन सह जल-भूमि-आकाश-त्रयोऽपि स्थानेषु जैवविविधता प्रभाविता भवति। वन्यजीवानां विलुप्तिः अपि च पशवः पक्षिणां च अन्यजातीनां विलुप्तता सहितं बहवः दुष्प्रभावाः दृश्यन्ते। युद्धकारणात् जीवाश्म-इन्धनस्य अति प्रयोगेन प्रदूषणं भवति तथा च प्राकृतिक संसाधनानाम् उपरि दुष्प्रभावः भवति। पारिस्थितिकी तन्त्रस्य प्रभावेण सह युद्धेन प्राणानां सम्पत्तिनां च हानिः भवति तथा च प्रकृतेः उपरि प्रतिकूलप्रभावः भवति, तथैव युद्धस्य कारणेन संसाधनानाम् नाशः, तेषां पुनर्स्थापनं, आधारभूत संरचनानां विकासः, केषाञ्चन कार्याणां च तत्क्षणमेव मरम्मतं कर्तव्यं भवति, यदा तु केषुचित् मरम्मतकार्येषु दीर्घकालं यावत् भवति एवं प्रकारेण युद्धेन न केवलं द्वयोः देशयोः मध्ये तत्कालं विग्रहः युद्धविरामः च भवति तथा च युद्धस्य प्रभावः केवलं प्राणहानिः सम्पत्ति क्षय पर्यन्तं न सीमितः भवति, युद्धस्य प्रभावः अपि केवलं युद्धग्रस्त देशेषु एव सीमितः न भवति, अपितु अधिकांशदेशाः युद्धकारणात् प्रत्यक्षतया परोक्षतया वा प्रभाविताः भवन्ति तथा च प्राकृतिकसम्पदां प्रत्यक्षतया प्रभाविताः भवन्ति। अद्यत्वे यथा विश्वग्रामस्य चर्चा भवति, वैश्विकस्य चर्चा भवति, तथैव स्पष्टं भवति यत् न केवलं युद्धरतदेशेभ्यः अपितु सम्पूर्णं विश्वं युद्धस्य तापस्य सामना कर्तव्यम् अस्ति। एतादृशे परिस्थितौ साम्राज्यवादीचिन्तनं अहज्ररं च परित्यज्य परस्परबोधेन संवादेन च समस्यायाः समाधानं महत्त्वपूर्णं भवति ।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 4 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 4 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 4 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 3 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 5 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 5 views

    You cannot copy content of this page