भगवत: जगन्नाथस्य भव्यरथ यात्रायाः उद्घाटनं शुक्रवासरे प्रयागराज नगरे पारम्परिक-उत्साहेन धार्मिक-धूमधामेन च अभवत्

यात्रायाः आरम्भः नगरस्य श्रीजगन्नाथमन्दिरात् अभवत्, यत्र उत्तरप्रदेश सर्वकारस्य मन्त्रिमण्डल मन्त्री नन्दगोपाल गुप्ता ‘नन्दी’ पूर्वमन्त्रिमण्डल मन्त्री नरेन्द्रसिंह गौरः च विधिवत् पूजां कृत्वा यात्रां प्रारब्धवन्तौ।

शम्भुनाथ त्रिपाठी/ प्रयागराज। भगवान् जगन्नाथस्य भव्यरथ यात्रायाः उद्घाटनं शुक्रवासरे प्रयागराज नगरे पारम्परिक-उत्साहेन धार्मिक-धोमेन च अभवत्। अस्य यात्रायाः आरम्भः नगरस्य मुख्य मन्दिरात् अभवत्, यत्र विशेषपूजनानन्तरं भगवान् जगन्नाथस्य, भ्राता बलभद्रस्य, भगिनी सुभद्रायाः च रथं भक्तैः आकृष्यते स्म भगवान् जगन्नाथस्य वार्षिक रथयात्रायाः आरम्भः पारम्परिक आस्था, श्रद्धा, भत्तäया च अभवत्। अस्मिन् शुभ अवसरे सहस्राणि भक्ताः तस्मिन् भागं गृहीत्वा जयजगन्नाथस्य नाराभिः नगरस्य वातावरणं भक्तिपूर्णं कृतवन्तः। अस्याः यात्रायाः आरम्भः नगरस्य श्रीजगन्नाथ मन्दिरात् अभवत्, यत्र उत्तरप्रदेश सर्वकारस्य मन्त्रिमण्डल मन्त्री नन्दगोपाल गुप्ता ‘नन्दी’ पूर्वमन्त्रिमण्डल मन्त्री नरेन्द्रसिंह गौरः च विधिपूर्वकं पूजां कृत्वा यात्रां प्रारब्धवन्तौ। भगवान् जगन्नाथस्य, भ्राता बलभद्रस्य, भगिनी सुभद्रायाः च मूर्तिः रथे उपविष्टाः आसन्, या भक्तैः आदरपूर्वकं आकृष्यतेस्म। अस्मिन् अवसरे मन्त्री नन्दी अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य मार्गदर्शनेन देशे सर्वत्र भगवान् जगन्नाथस्य यात्राः बहिः क्रियन्ते, ये सनातन संस्कृतेः परम्परायाः च संयोजनं कुर्वन्ति। सः अवदत् यत्, ‘एषा यात्रा देशे समाजे च आध्यात्मिक शक्तिं प्रसारयति। अहं कामये यत् भगवान् जगन्नाथः सर्वेषां इच्छां पूरयेत्।’ रथयात्रा श्री जगन्नाथमन्दिरात् आरभ्य चौक, सुलेम सराय, लोकनाथ, एमजी रोड, सुभाष चौक, आलोपीबाग, हर्षवर्धन चौराहा मार्गेण मन्दिरं प्रति प्रत्यागच्छेत्। सम्पूर्णे मार्गे कठिन सुरक्षा व्यवस्था कृता अस्ति। यातायात व्यवस्थां सुचारुरूपेण स्थापयितुं यातायात पुलिसेन वैकल्पिक मार्गाः निर्धारिताः। यात्रामार्गे विभिन्न स्थानेषु भजन-कीर्तन, तालिका, प्रसाद वितरण तथा पारम्परिक सांस्कृतिक कार्यक्रमाः आयोजिताः सन्ति। नग्नपदं गत्वा रथं कर्षितुं भक्ताः गर्वं अनुभवन्ति। इयं यात्रा न केवलं श्रद्धायाः प्रतीकं, अपितु सामाजिक सांस्कृति कैकतायाः उत्सवः अपि अस्ति।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 3 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 4 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 3 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 3 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 3 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 4 views

    You cannot copy content of this page