
देहरादून/वार्ताहर:। भारतस्य चिकित्सा परिषदः आयुर्वेद-आहार विज्ञानी-पाठ्यक्रमस्य आरम्भार्थं शीघ्रमेव सर्वकारात् अनुमतिं प्राप्स्यति इति अपेक्षा अस्ति। तस्मिन् एव काले भारतीय चिकित्सा परिषद् आयुष शिक्षायाः उन्नयनार्थं सर्वकाराय प्रस्तावः प्रेषितः अस्ति। आयुर्वेदस्य औषध विक्रेतृभ्यः एलोपैथी इत्यस्य पङ्क्तौ औषधविक्रयस्य अनुज्ञापत्रं दातुं प्रयत्ना भारतीय चिकित्सा परिषद् आयुष शिक्षा सुधारार्थं सर्वकाराय प्रस्तावान् प्रेषितवती २०२५-२६ तमस्य वर्षस्य शैक्षणिक सत्रस्य कृते जुलाई मासात् प्रवेशप्रक्रिया आरभ्यते २०२५-२६ तमस्य वर्षस्य नूतन शैक्षणिक सत्रात् राज्ये आयुर्वेद आहार विज्ञानी पाठ्यक्रमस्य आरम्भस्य सज्जता अस्ति। भारतस्य चिकित्सा परिषदः शीघ्रमेव सर्वकारात् अनुमतिं प्राप्स्यति इति अपेक्षा अस्ति। एतदतिरिक्तं आयुर्वेद-औषधविक्रेतृभ्यःएलोपैथी-पङ्क्तौ औषधविक्रय-अनुज्ञापत्रं दातुं प्रयत्नाः क्रियन्ते। अनेन ३०० तः अधिकेभ्यः आयुर्वेद-औषध विक्रेतृभ्यः रोजगारः प्राप्यते। भारतीय चिकित्सापरिषदः रजिस्ट्रारः नरवाडा गुसैनः अवदत् यत् आयुष शिक्षायाः उन्नयनार्थं परिषदः सर्वकाराय प्रस्तावाः प्रेषिताः। इसके अतिरिक्त आयुर्वेद पैरामेडिकल पाठ्यक्रम, आयुर्वेद फार्मेसी, नर्सिंग, पंचकर्म सहायक, योग एवं प्राकृतिक चिकित्सा सहायक विषय पर कार्यशालाएं आयोजित की जाएगी। एतेषु पाठ्यक्रमेषु जुलैमासात् आरभ्य नूतन शैक्षणिक सत्रस्य प्रवेशप्रक्रिया आरभ्यते। पाठ्यक्रमेषु प्रवेशस्य योग्यतायां शिथिलतायाः प्रस्तावः सर्वकाराय प्रेषितःअस्ति। सः अवदत् यत् एलोपैथी चिकित्सायां औषध विक्रेतृभ्यः औषध विक्रयणार्थं अनुज्ञापत्रं निर्गच्छति। यत्र, एतादृशी व्यवस्था आयुर्वेदे अद्यापि नास्ति। अस्य कृते परिषद् आयुर्वेदस्य औषध विक्रेतृभ्यः औषध विक्रयणस्य अधिकारं दातुं प्रस्तावः सर्वकाराय प्रेषितवती अस्ति। यदि सर्वकारेण अनुमतिः प्रदत्ता भवति तर्हि राज्यस्य ३०० तः अधिकाः औषध विक्रेतारः रोजगारं प्राप्नुयुः।