काँवरयात्रा २०२५-उच्चैः गीतानि न वाद्यन्ते, मार्गेषु मांस-मद्य-विपणानि पिहितानि एव तिष्ठन्ति

देहरादून/वार्ताहर:। काँवरयात्रायाः समये येषु मार्गेषु यात्रा गमिष्यति तेषु मद्यस्य, मद्यस्य च दुकानानि अनिवार्यतया बन्दाः भविष्यन्ति। मांस-मद्य-आपण:-सञ्चालकानां कृते मार्गदर्शिका निर्गता: अस्ति सः अवदत् यत् काँवरमार्गेषु मद्यस्य मांसस्य च दुकानानां उद्घाटनेन प्रायः विवादाः भवन्ति, येषां दृष्ट्या एषः निर्णयः कृतः अस्ति। काँवरयात्रायां सम्बद्धाः यात्रिकाः अपि अस्य विरोधं कुर्वन्तः सन्ति। यदि कोऽपि नियमस्य उल्लङ्घनं कुर्वन् दृश्यते तर्हि तस्य विरुद्धं कार्यवाही भविष्यति इति आईजी राजीव स्वरूपः स्पष्टीकृतवान्। अस्य आदेशस्य कार्यान्वयनार्थं नगरनिगमं नगरपरिषदं च सहकार्यं कर्तुं निर्देशः अपि दत्तः अस्ति। काँवर यात्रायाः समये अनेके समूहाः उच्चमात्रायां गीतानि वादयन्ति, एतत् मनसि कृत्वा डीजे-सञ्चालकानां सूची सज्जीक्रियते। २०२४ तमे वर्षे २४ डीजे-सञ्चालकानां कृते पूर्वमेव सूचना जारीकृता आसीत् यत् ते केवलंसामान्यध्वनिना एव गीतानिवादयिष्यन्ति इति एतदतिरिक्तं उच्छ्रितकन्वराणां कारणेन दुर्घटनानां खतरा वर्तते। अतः बृहत्काँवरयात्राः कुर्वन्तः समूहाः कान्वरानाम् आकारं सामान्यं स्थापयितुं कथिताः सन्ति। काँवरयात्रायाः मार्गयोजना शीघ्रमेव घोषिता भविष्यति। अद्य हरिद्वारनगरे समन्वयसभा भविष्यति काँवरयात्रायाः रूपरेखां सज्जीकर्तुं शुक्रवासरे हरिद्वारनगरे अन्तरराज्यीय-अन्तर-इकाई-समन्वय-समागमः भविष्यति, यस्मिन् अनेकराज्यानां पुलिस-अधिकारिणः उपस्थिताः भविष्यन्ति। अस्मिन् कालखण्डे काँवरयात्रायाः सम्पूर्ण रूपरेखा निर्मिता भविष्यति। एतदतिरिक्तं उत्तरप्रदेश, हिमाचलप्रदेश, हरियाणा, पंजाब, जम्मू-कश्मीर, राजस्थानतः आगतानां अधिकारिणां मतं पृष्टं भविष्यति तथा च काँवरयात्रायाः सुचारुरूपेण संचालनाय सहकार्यं गृहीतं भविष्यति।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 12 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 10 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 11 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 6 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 11 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 9 views

    You cannot copy content of this page