संघस्य प्रवक्ता सुनील अम्बेकरः उक्तवान्-आपत्काले सहस्राणि संघ कार्यकर्तारः गृहीताः कारागारमध्ये यातनायाः कारणेन शतशः जनाः प्राणान् त्यक्तवन्तः

नवदेहली। राष्ट्रीयस्वयंसेवक संघस्य प्रवक्ता वरिष्ठ कार्यकर्ता च सुनील अम्बेकरः पूर्वप्रधानमन्त्री इन्दिरा गान्धी इत्यस्याः कार्यकाले आरोपितस्य आपत्काले शतशः संघकार्यकर्तृणां गृहीतस्य विषये महत् वक्तव्यं दत्तवान्। मंगलवासरे सः अवदत् यत् तत्कालीन प्रधानमन्त्री इन्दिरागान्धी इत्यनेन १९७५ तमस्य वर्षस्य जूनमासस्य २५ दिनाङ्के आरोपितस्य आपत्कालस्य समये सहस्राणि संघकार्यकर्तारः गृहीताः कारागारेषु स्थापिताः, अनेकेषु प्रकारेषु यातनाः च कृताः। अम्बेकरः अवदत् यत् अस्मिन् काले न्यूनाति न्यूनम् १०० श्रमिकाः मृताः, येषु केचन कारागारे, केचन बहिः च मृताः। तेषु संघस्य अखिल भारतीय प्रबन्धन समितेः तत्कालीन प्रमुखः पाण्डुरङ्गक्षीर सागरः कारागारे यातनाकारणात् मृतः। आपत्कालस्य वर्णनं भारतीयप्रजातन्त्रस्य उपरि एकः कण्ठः इति कृतवान् सुनील अम्बेकरः आपत्कालस्य भारतस्य लोक तन्त्रस्य कृष्णबिन्दुः इति वर्णयित्वा देशे २१ मासान् यावत् यावत् तानाशाही आसीत् तत् कदापि विस्मर्तुं न शक्यते इति अवदत्। सः अवदत् यत् संघस्य कार्यकर्तारः सर्वकारस्य आपत्कालस्य च समर्थनार्थं तृतीयपदवीयाः अपि बलात् यातनाः कृताः। आन्दोलने संलग्नाः संघनेतारः अपि तेषां नामकरणं कर्तुं पृष्टाः आसन्।
सहस्राणि स्वयंसेवकाः गृहीताः-अम्बेकरः अवदत् यत् तस्मिन् समये संघस्य प्रायः १३०० प्रचारकाः आसन्, येषु १८९ प्रचारकाः गृहीताः। सहस्राणि स्वयंसेवकाः अपि कारागारेषु स्थापिताः आसन्। एतेन सह सः अवदत् यत् देशे सर्वत्र प्रचलति लोकतन्त्रं रक्षतु इति आन्दोलने संघः स्वस्य सर्वं सामर्थ्यं स्थापयति। तस्मिन् समये आरएसएस-सङ्घः देशे सर्वत्र प्रायः ५०,००० शाखाः चालयति स्म।
पूर्वसंघप्रमुखस्य पत्रस्य विषये स्पष्टीकरणं दत्तम्-आपत्काले तत्कालीनः संघप्रमुखः बालासाहेबदेवरसः इन्दिरागान्धीं प्रति पत्रं लिखित्वा संघस्य प्रतिबन्धं हर्तुं आह्वानं कृतवान् इति वदामः। अस्य विषये बहवः दावाः अपि आगच्छन्ति स्म। परन्तु अम्बेकरः एतानि वस्तूनि स्पष्टीकृत्य देवरसजी इत्यस्य पत्राणि संघकार्यकर्तृणां संघर्षात् उद्धाराय एव इति अवदत्। एतत् दुर्बलता नासीत्। सः संवादस्य प्रयासं कृतवान्, परन्तु यदा तत् कार्यं न अभवत् तदा सत्याग्रहस्य मार्गः स्वीकृतः। संघस्य सत्याग्रहे ८०००० जनाः भागं गृहीतवन्त सः अवदत् यत् संघस्य अस्मिन् सत्याग्रहे ८०,००० तः एकलक्ष पर्यन्तं जनाः भागं गृहीतवन्तः, अस्य संघर्षस्य कारणात् आपत्कालस्य समाप्तिः अभवत्, पुनः निर्वाचनस्य घोषणा च अभवत्। अन्ते अम्बेकरः अवदत् यत् आपत्कालस्य कथां सम्पूर्णरूपेण अवगन्तुं महत्त्व पूर्णम्अस्ति, प्रथमः भागः संवादार्थं प्रयत्नाः, द्वितीयः बृहत् संघर्षः, तृतीयः आपत्कालस्य समाप्तिः ततः निर्वाचनम्। ज्ञातव्यं यत् केन्द्रसर्वकारेण गत वर्षस्य जूनमासस्य २५ दिनाज्र्ं ‘संविधान हत्यादिवासः’ इति नाम्ना आयोजयितुं घोषितम् आसीत् येन आपत्काले ये जनाः दुःखं प्राप्नुवन्ति तेषां स्मरणं भवति।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 4 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 4 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 3 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 3 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 4 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 4 views

    You cannot copy content of this page