आपत्कालविरुद्धे युद्धे संघस्य स्वयंसेवकाः अग्रणीः आसन्

आनन्द शुक्ल/प्रयागराज
१९७५ तमे वर्षे जूनमासस्य १२ दिनाङ्के इलाहाबाद-उच्चन्यायालयेन रायबरेली-नगरात् इन्दिरागान्धी-महोदयायाः निर्वाचनं रद्दं कृतम्। न्यायालयस्य एतेन निर्णयेन इन्दिरा गान्धी क्रुद्धा अभवत्। यदा प्रधानमन्त्री सदस्यतां नष्टंकरोति तदा देशे सत्तायां स्थातुं तस्य नैतिकः अधिकारः नास्ति। छात्राः युवानः च आन्दोलिताः अभवन्। देशे सर्वत्र इन्दिरा गान्धी विरुद्धं विरोधान्दोलनानि प्रारब्धानि। काङ्ग्रेसेन १९७५ तमे वर्षे जूनमासस्य २० दिनाङ्के विशालसभायाः आयोजनं कृतम् ।अस्मिन् सभायां देवकान्तबरुआ अवदत् यत् ‘इन्दिरा, भवतः प्रातः यावत् विजयः, भवतः सायं यावत् विजयः, भवतः कार्यस्य विजयः, भवतः नाम भवतः विजयः अस्मिन् जनसभायां भाषणसमये इन्दिरा गान्धी प्रधानमन्त्रि पदात् राजीनामा न दास्यामि इति घोषितवती। लोकनायक जयप्रकाशनारायणः १९७५ तमे वर्षे जूनमासस्य २५ दिनाङ्के रामलीला मैदाने विशालजनसमूहस्य सम्मुखे अवदत् यत्, ‘देशस्य हिताय सर्वे विपक्षपक्षाः एकीभवेयुः, अन्यथा अत्र तानाशाही स्थापिता भविष्यति, जनाः दुःखिताः भविष्यन्ति’ इति लोकसंघर्षसमित्याः सचिवः नानाजी देशमुखः घोषणां कृतवान् यत् प्रत्येकस्मिन् ग्रामे इन्दिरागान्धी इत्यस्याः त्यागपत्रस्य आग्रहं कृत्वा सभाः भविष्यन्ति तथा च २९ जूनतः राष्ट्रपतिनिवासस्य सम्मुखे दैनिकं सत्याग्रहः भविष्यति। तस्मिन् एव सायंकाले यदा रामलीला मैदानस्य विशाल जनसभातः सहस्राणि जनाः प्रत्यागच्छन्ति स्म तदा प्रत्येकं धूलितः आग्रहः वर्धमानः इव भासते स्म कणः यत् ‘प्रधानमन्त्री राजीनामा दत्त्वा वास्तविकगणराज्यस्य परम्परां अनुसरणं कुर्यात’ इति। १९७५ तमे वर्षे जूनमासस्य २५ दिनाङ्के रात्रौ देशे आपत्कालः आरोपितः। सम्पूर्णः देशः स्तब्धः अभवत्। भारतस्य दीर्घकालीनाः राजनैतिकमूल्यानि संकट ग्रस्तानि आसन्। नागरिकाधिकाराः गले गले गलिताः आसन्। माध्यमेषु सेंसरशिपः आरोपितः आसीत्। न्यायालयाः अनावश्यकाः कृताः । दिल्लीनगरे नेतारः गृहीताः तीव्राः अभवन्। मोरारजी देसाई, चौधरी चरणसिंह, अटल बिहारी बाजपेयी, लाल कृष्ण आडवाणी च विपक्षस्य बृहत् नेतारः रात्रौ एव गृहीताः जेलं च स्थापिताः। राष्ट्रीय स्वयंसेवक संघस्य तत्कालीनः सरसंघचालकः बालासाहेबदेवरसः ३० जून दिनाङ्के नागपुर-स्थानके गृहीतः, येरवाडा-कारागारं नीतः च। पूज्यबाला साहेबदेवरसेन सह ५०० संघचालकाः, कार्यवाहाः, श्रमिकाः च येरवाडाकारागारे निरुद्धाः आसन्। तस्य गृहीतस्य पूर्वं बालासाहेबदेवरसः सर्वेभ्यः जनेभ्यः विरोधं कर्तुं आह्वानं कृतवान् आसीत्। सः अवदत्, ‘अस्मिन् असाधारणे परिस्थितौ स्वयम्सेवकानां दायित्वं यत् तेषां संतुलनं न हातुं शक्यते।संघस्य प्रतिबन्धः अभवत्। यथा यथा यथा समयः गच्छति स्म तथा तथा प्रशासनस्य क्रोधः जनसमूहे वर्धितः। आपत्काले सर्वकारीय माध्यमानां अपि दुरुपयोगः अभवत्।ऑल इण्डिया रेडियो इत्यनेन इन्दिरा गान्धी इत्यस्याः भाषणं प्रसारयितुं आदेशः दत्तः। वृत्तपत्राणि, पत्रिकाः, मञ्चाः, डाकसेवाः, निर्वाचित विधायिकाः इत्यादयः सर्वप्रकारस्य संचारव्यवस्थाः स्थगिताः । प्रश्नः आसीत् यत् अस्मिन् परिस्थितौ कस्य जन-आन्दोलनस्यआयोजनंकर्तव्यम् अन्ततः राष्ट्रीय स्वयंसेवक सङ्घःआपत्कालस्यविरुद्धं तुरहीवादितवान्। संघस्य कार्यकर्तारः कष्टानि सहन्ते, सम्पूर्णे समाजे आपत्कालस्य विरुद्धं वातावरणं निर्मातुं महता बुद्धिपूर्वकं धैर्येन च कार्यं कृतवन्तः । देशे सर्वत्र संघस्य स्वकीयं शाखाजालम् आसीत्, केवलम् एतां भूमिकां कर्तुं शक्नोतिस्म। आरम्भादेव संघः कदापि पत्रिकायाः, जनसम्पर्कस्य मञ्चस्य वा उपरि आश्रितः नासीत् । अतः मीडियानिषेधस्य प्रभावः अन्यपक्षेषु अपि अभवत्, परन्तु तस्य प्रभावः संघस्य किञ्चित् अपि न अभवत्। अखिल भारतीय स्तरस्य अस्य केन्द्रीयनिर्णयाः प्रान्तविभाग जिलातहसील स्तर द्वारा ग्रामेषु प्राप्यन्ते। यदा आपत्कालस्य घोषणा अभवत् तदा संघस्य एषा संचारव्यवस्था सुचारुरूपेण कार्यं कृतवती। संघस्य कार्यकर्तृणां गृहाणि भूमिगत-आन्दोलनस्य कृते महत् वरदानं सिद्धानि अभवन्, अतः गुप्तचर-अधिकारिणः भूमिगत-कर्मचारिणां स्थलं ज्ञातुं न शक्तवन्तः आपत्कालीनविरोधी संघर्षे सत्याग्रहं कृत्वा एकलक्षाधिकाः स्वयंसेवकाः जेलं गतवन्तः। आपत्काले सत्याग्रहं कृतवन्तः कुलम् १,३०,००० सत्याग्रहीणां मध्ये एकलक्षाधिकाः सत्या ग्रहाः राष्ट्रीयस्वयंसेवकसङ्घस्य आसन्। मिसा-अन्तर्गतं कारागारं गतानां ३०,००० जनानां मध्ये २५,००० तः अधिकाः संघस्य स्वयंसेवकाः आसन्। यत्र सत्याग्रहस्य, जेलपूरणस्य च अनुभवः इति दावान् कुर्वन्तः काङ्ग्रेस-‘ओ’-समाजवादी-पक्षस्य च बहवः जनाः गन्तुं न शक्नुवन्ति स्म। संघस्य अनन्तरं अकालीदलस्य संख्या १२ तः १३ सहस्राणि यावत् आसीत्। बाबा जयगुरुदेवः अपि केवलं त्रयः चतुःसहस्राणि जनान् जेलं प्रेषयितुं शक्नोति स्म। समाजवादीदलस्य नेतारः अतीव सीमिताः आसन् तथापि ते प्रायः परस्परं कलहं कुर्वन्ति स्म। संघस्य कार्यकर्तारः कारागारेषु सुखेन वसन्ति स्म। सर्वेषु कारागारेषु प्रातः सायं च नियमित रूपेण संघस्य शाखा भवति स्म। तस्मिन् शारीरिक-बौद्धिक-कार्यक्रमाः आयोजिताः आसन्। आपत्कालीनविरोधी संघर्षे राष्ट्रीय स्वयंसेवक संघस्य १०० कार्यकर्तारः आपत्काले स्वप्राणान् बलिदानं कृतवन्तः, प्रायः कारागारेषु, केचन बहिः च। अच्युता पटवर्धनं लिखति, ‘अहं ज्ञात्वा प्रसन्नः अभवम् यत् आरएसएस-कार्यकर्तारः अन्यस्मिन् कस्मिन् अपि राजनैतिक प्रतिरोध समूहे सम्मिलितुं, उत्साहेन भत्तäया च कार्यं कर्तुं, तीव्रदमनस्य, असत्यस्य च आश्रयं कुर्वतः आसुरी शासनस्य विरोधं कुर्वन्तः कोऽपि सहकार्यं कर्तुं, मुक्ततया समर्थनं च कर्तुं सज्जाः सन्ति’ इति। मार्क्सवादी संसदसदस्यः ए.के.गोपालनः अपि स्वयम्सेवकाः येन साहसेन, वीरतया च आन्दोलनं चालयन्ति स्म, तत्सहितं, पुलिसस्य अत्याचारस्य, क्रूरतायाः च सामनां कुर्वन्तः अपि भावविह्वलः अभवत् सः अवदत् यत्, ‘एतादृशस्य वीरकार्यस्य त्यागस्य च कृते तेभ्यः अदम्यसाहसं प्रदातुं कोऽपि उच्चः आदर्शः अवश्यमेव अस्ति’ इति । १९७७ तमे वर्षे मोरारजी देसाई-सर्वकारेण आपत्काले विविधप्रकारस्य अतिरेकाणां ज्ञातुं १९७७ तमे वर्षे मे-मासस्य २८ दिनाङ्के शाह-आयोगस्य गठनं कृतम्, यस्य अध्यक्षः न्यायाधीशः जे.सी.शाहः आसीत्।
सर्वेषां पक्षानां अन्वेषणं कृत्वा शाह-आयोगेन एतत् प्रतिवेदनं दत्तम् । सः अवदत् यत् यदा आपत्कालः घोषितः तदा देशस्य आर्थिकस्थितिः न दुर्गता आसीत्, न च कानूनव्यवस्थायां समस्या आसीत्।

आपत्कालस्य समये स्वातन्त्र्यानन्तरं प्रथमवारं देशे एतादृशाः बृहत्प्रमाणेन नेतारः गृहीताः अभवन् । भिक्षुणां बलात् नसबन्दी कृता, आटोरिक्शाचालकानाम् वाहनचालनअनुज्ञापत्रस्य नवीकरणाय नसबंदीप्रमाणपत्राणि दर्शयितव्यानि आसन् ।

आपत्काले कार्यं कृतवान् वरिष्ठः पत्रकारः नरेन्द्र भदौरियाः स्वस्य पुस्तके तन्हाशी इत्यत्र लिखति यत् ‘जर्मन-तानाशाहस्य हिटलरस्य कालस्य मध्ये प्रायः १५ लक्षं जनानां बलात् क्षत्रियम् अभवत्, यदा तु इन्दिरा गान्धी स्वस्य २१ मासस्य तानाशाही-राज्ये पञ्चगुणाधिकं जनान् (पुरुषान् महिलाः च) क्षत्रियम् अकरोत् । इन्दिरा-काले एषा संख्या ६० तः अधिका आसीत् लक्षं भवति यत् आपत्कालस्य दुःखदघटना अतीव लघुतया गृहीता अथवा विस्मृतौ धकेलितवती।’

यदा समग्रः देशः आपत्कालस्य विरुद्धं युद्धं कुर्वन् आसीत् तदा साम्यवादिनः काङ्ग्रेसस्य समर्थनं कुर्वन्ति स्म । भाकपा आपत्कालं अवसररूपेण दृष्ट्वा स्वागतं कृतवती। आपत्कालं साम्यवादीक्रान्तिं परिणतुं शक्नुवन्ति इति भाकपानेतृणां विश्वासः आसीत् । ११ भटिण्डकाङ्ग्रेस-पक्षे इन्दिरागान्धिना आरोपितस्य आपत्कालस्य समर्थनं भाकपा अकरोत् ।

भारते तानाशाही निरन्तरं भवितुं न शक्नोति। भारतस्य जनाः लोकतन्त्रस्य वधं सहितुं न शक्नुवन्ति। यदा यदा भारतस्य सांस्कृतिकलोकतान्त्रिकमूल्यानां उपरि आक्रमणं जातम्, तदा तदा भारतस्य जनाः तस्य अन्यायस्य, उत्पीडनस्य च विरुद्धं युद्धं कर्तुं सर्वदा उत्तिष्ठन्ति।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 4 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 4 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 3 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 3 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 4 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 4 views

    You cannot copy content of this page