जम्मू-कश्मीरस्य रियासी-नगरे संदिग्ध-क्रियाकलापाः दृष्टाः ततः परं अन्वेषण-कार्यक्रमः निरन्तरं वर्तते

जम्मू-कश्मीरस्य रियासीमण्डले एकस्मिन् वनक्षेत्रे सशस्त्र जनानाम् संदिग्ध क्रियाकलापाः दृष्टाः इति कारणेन अस्मिन् क्षेत्रे अन्वेषण कार्यक्रमः प्रचलति। बुधवासरे अधिकारिणः एतां सूचनां दत्तवन्तः। काण्डा-पोनीक्षेत्रे यत्र जूनमासस्य ९ दिनाङ्के तीर्थयात्रिकान् वहन्त्याः बसयाने आतज्र्वादिनः गोलिका प्रहारं कृतवन्तः तत्र अन्वेषण कार्यक्रमः प्रचलति। एषा बसः शिवखोरी मन्दिरात् कटरास्थ मातावैष्णो देवी मन्दिरं प्रति भक्तान् नेष्यति स्म उत्तरप्रदेशस्य, राजस्थानस्य, दिल्लीदेशस्य च भक्ताः अस्मिन् बसयाने गच्छन्ति स्म, गोलीकाण्डस्य अनन्तरं बसयानं गभीरे गङ्गे पतितम्। अस्मिन् घटनायां नव जनाः मृताः, अन्ये ४१ जनाः घातिताः च अभवन् अधिकारिणः अवदन् यत् मंगलवासरे सायं काण्डाक्षेत्रे केचन स्थानीयजनाः त्रयः सशस्त्राः जनाः दृष्टवन्तः तदनन्तरं सेना, केन्द्रीय आरक्षितपुलिसबलः, पुलिस च अन्वेषणकार्यक्रमं प्रारब्धवन्तः।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 12 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 10 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 11 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 6 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 11 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 9 views

    You cannot copy content of this page