
नवदेहली। इन्दौरनगरे पूर्वविधायकः सुदर्शनगुप्तः केन्द्रीय मन्त्री ज्योतिरादित्य सिन्डिया इत्यनेन सह मिलितवान् । सः मन्त्रीं अवदत् यत् यदा सः आपत्काले आह्वयति तदा अमिताभबच्चनस्य स्वरः श्रूयते। विशेषतः वृद्धाः, रोगिणः, व्यापारिक वर्गस्य जनाः च एतस्य कारणेन कष्टस्य सामनां कुर्वन्ति। तदा मन्त्री सिन्धिया अपि तस्मै अवदत् यत् आम् एतत् सत्यम्, अहम् अपि एतेन व्याकुलः अस्मि। वस्तुतः केन्द्रसर्वकारः साइबर-धोखाधड़ी-अज्र्ीय-धोखाधड़ी-विरुद्धं जनजागरण-अभियानं चालयति। अस्य अन्तर्गतं मोबाईल-कॉल-आदौ विशेष-कॉलर-धुन-प्रसारणं क्रियते। अस्य उद्देश्यं उपयोक्तृभ्यः चेतयितुं यत् ते ओटीपी, बैंकविवरणं वा अन्यं व्यक्तिगतसूचनाः वा न साझां कुर्वन्त।
आह्वानं कर्तुं विलम्बः-पूर्व विधायक व वरिष्ठ भाजपा नेता सुदर्शन गुप्ता अवदत् यत् आह्वानकर्तृधुनस्य ध्वनिना कारणात् मोबाईल-कॉल-करणे पुनः पुनः व्यत्ययः भवति। एतेन कॉल डायलिंग्, कॉल ड्रॉप्, कनेक्टिविटी समस्या च विलम्बः भवति। बहुवारं आपत्काले जनानां सह वार्तालापं कर्तुं न शक्यते। अन्यैः साधनैः जागरूकतां प्रसारयितुं पृष्टः पूर्वविधायकः अवदत् यत् डिजिटल-अरेस्ट् इत्यादीनि अभियानानि आवश्यकानि सन्ति, परन्तु मोबाईल-कॉल-समये यत् आह्वानकर्तृ-धुनम् वाद्यते तस्य स्थाने एस.एम.एस., सोशल मीडिया, टीवी-रेडियो वा अन्यैः प्रचार-साधनैः इत्यादिभिः अन्यैः वैकल्पिकैः साधनैः एषा जागरूकता अग्रे नेतव्या, येन जागरूकतायाः, सुविधायाः च सन्तुलनं स्थातुं शक्यते। सिन्धिया उक्तवान्-अहं कार्यवाही करिष्यामि सिन्धिया इत्यनेन उक्तं यत् भवतः आग्रहः न्याय्यः अस्ति। तात्कालिकं आह्वानं कर्तुं बहु कष्टं भवति। अनेके उपभोक्तारः अपि पूर्वं शिकायतुं प्रवृत्ताः सन्ति। अस्मिन् विषये अहं तत्क्षणमेव कार्यवाही करिष्यामि। सिन्डिया इत्यनेन अपि उक्तं यत् वयं तान्त्रिकसमाधानं प्रति कार्यं कुर्मः। विभागीयाधिकारिभ्यः आवश्यकाः निर्देशाः प्रदत्ताः भविष्यन्ति। गुप्तस्य पृष्ठे ज्ञापनपत्रं स्थापयित्वा हस्ताक्षरितम् मन्त्री सिन्धिया गुप्तस्य ज्ञापनपत्रे पठित्वा हस्ताक्षरं कर्तुम् इच्छति स्म। सः पत्रस्य अधः स्थापयितुं समर्थनं अन्वेष्टुं आरब्धवान्। सः पूर्वविधायकं पश्चात् गन्तुं अवदत्। ततः सः पत्रं गुप्तस्य पृष्ठे स्थापयित्वा तस्मिन् हस्ताक्षरं कृत्वा तत् पत्रं स्वस्य अधिकारिभ्यः कार्यवाहीयै दत्तवान्। एतां घटनां दृष्ट्वा तत्र उपस्थिताः सर्वे जनाः उच्चैः हसितुं आरब्धवन्तः। शनिवासरे योग कार्यक्रमे भागं ग्रहीतुं इन्दौरनगरम् आगतः केन्द्रीयमन्त्री ज्योतिरादित्यसिन्धिया इत्यनेन उक्तं यत् इन्दौर देशः योगक्षेत्रेअपि इतिहासं रचयति। योगस्य महत्त्वं व्याख्याय सिन्धिया सर्वेभ्यः वृक्षं रोपयितुं आह्वानं कृतवती। सः अवदत् यत् वृक्षाः प्राणवायुः ददति। मानव जीवनाय आक्सीजनस्य महत्त्वम् अस्ति। कार्यक्रमे योगं कर्तुं बहुसंख्याकाः युवानः, महिलाः, वृद्धाः च आगताः।