किन्तु कनाडा-भारतयोः सम्बन्ध सुधारस्य वैश्विक प्रभावाः के सन्ति ?

कनाडा-भारतयोः सम्बन्धेषु सुधारः उभयोः देशयोः कृते परस्परं लाभप्रदः भवितुम् अर्हति, यतः उभौ देशौ अमेरिका-सदृशस्य अन्तर्राष्ट्रीय-महाशक्ति-लक्ष्ये स्तः एकतः अमेरिका कनाडादेशं विलीनं कर्तुम् इच्छति, अपरतः अमेरिका भारतं विभिन्नेषु अन्तर्राष्ट्रीयमञ्चेषु अपमानं कर्तुम् इच्छति, येन तस्य वैश्विकं वर्चस्वं अक्षुण्णं तिष्ठति। यथा भारतस्य कनाडा-देशस्य च सम्बन्धेषु नूतनं परिवर्तनं जातम् अस्ति तथा च प्रायः वर्षद्वयस्य तनावस्य अनन्तरं कनाडादेशेन महत् प्रकटीकरणं कृतम् अस्ति। कनाडादेशस्य गुप्तचरसंस्थायाः इत्यनेन स्वीकृतं यत् कनाडादेशे उपविष्टाः खालिस्तानी-उग्रवादिनः (आतज्र्वादिनः) भारतस्य विरुद्धं हिंसां, प्रचारं, धनसङ्ग्रहं च कर्तुं तस्य मृत्तिकायाः उपयोगं कुर्वन्ति। गुप्तचर प्रतिवेदने उक्तं यत् खालिस्तानी-उग्रवादिनः(पृथक्तावादीः)कनाडादेशात्भारतविरुद्धंक्रियाकलापं चालयन्ति। १९८० तमे दशके कनाडादेशस्य खालिस्तानी-उग्रवादिनः पञ्जाबे स्वतन्त्रस्य सिक्खराज्यस्य निर्माणार्थं हिंसकरूपेण अभियानं कृतवन्तः। अस्मिन् प्रतिवेदने १९८५ तमे वर्षे एयर इण्डिया-बम्ब-विस्फोटस्य अपि उल्लेखः अस्ति। एतेन कनाडादेशः आतज्र्वादिनः आश्रयं प्रदाति इति भारतस्य दावान् सुदृढः अभवत्। पाकिस्तानदेशः कनाडादेशे भारतस्य प्रभावं न्यूनीकर्तुं प्रयतते इति ण्एघ्ए इत्यनेन प्रकाशितम्। एषः भारतस्य कूटनीतिकः विजयः अस्ति। एतेन भारत विरोधिनः देशाः अन्यदेशानां भूमिं उपयुञ्जते इति स्पष्टं भवति। वस्तुतः एतत् तदा प्रकाशितं यदा प्रधानमन्त्री नरेन्द्रमोदी, कनाडादेशस्य पीएम मार्क कार्नी च अद्यैव कनाडादेशे आयोजिते जी-७ शिखर सम्मेलने मिलितवन्तौ, द्विपक्षीय सम्बन्धान् पुनः मार्गं प्रति आनेतुं च अतीव सकारात्मक वातावरणे वार्ता कृता। पूर्वं कनाडा देशस्य प्रधानमन्त्री कार्नी इत्यनेन मोदी इत्यनेन सह मिलनं ‘मूलभूतम्’ इति वर्णितम् आसीत्। अस्य अर्थः अस्ति यत् उभयदेशः अतीतं विस्मृत्य अग्रे गन्तुम् इच्छति। तथापि भारतं अतीतं न विस्मर्तुं गच्छति। अत एव द्वयोः देशयोः मध्ये बहवः सामरिकाः सम्झौताः अपि कृताः, येन परस्परविश्वासः, व्यापारः च वर्धते। अस्य कृते राजदूताः अपि नियुक्ताः सन्ति।उल्लेखनीयं यत् भारतं चिरकालात् कनाडादेशः खालिस्तानी पृथक्तावादिनः प्रति मृदुदृष्टिकोणं स्वीकुर्वति इति आरोपं कुर्वन् अस्ति। परन्तु अधुना कनाडा-सर्वकारस्य एषा आधिकारिक-रिपोर्ट् भारतस्य शिकायतांन्याय्यं कृतवान्। परन्तु पाकिस्तान देशः कनाडादेशस्य भूमितः भारतविरुद्धं प्रचलति क्रिया कलापानाम् प्रचारार्थं प्रवृत्तः इति अपि इत्यनेन स्वीकृतम् अस्ति। भवद्भ्यः वदामः यत् पीएम मोदी इत्यस्य कनाडा-देशस्य भ्रमणकाले खालिस्तानी-समूहेषु तस्य धमकी अपि दातुं साहसं आसीत् ।

एतादृशे सति प्रत्यक्षः प्रश्नः उत्पद्यते यत् कनाडादेशे तस्य सहानुभूतियुक्तानां समर्थनं पाकिस्तानस्य समर्थनं च विना सः कदापि एतावत् साहसं सङ्गृहीतुं शक्नोति स्म वा? अतः पूरकप्रश्नः अस्ति यत् यदा कनाडादेशेन स्वभूमितः भारतविरुद्धं हिंसकषड्यंत्रं पाकिस्तान-खालिस्तानीनां संयुक्तोद्यमेन क्रियते इति स्वीकृतं तदा भारतं तस्मात् किं अपेक्षितुं शक्नोति? यत् कनाडादेशः आतज्र्वादिनः भारताय समर्पयेत्, खालिस्तानीजालं पूर्णतया समाप्तं कृत्वा पृथक्तावादं आतज्र्वादं मन्यते।

तस्मिन् एव काले अस्मिन् प्रतिवेदने इदमपि उक्तं यत्, ‘भारतीयाधिकारिणः, तेषां कनाडा-देशस्य प्रॉक्सी-एजेण्ट्-सहिताः, विविध-कार्यक्रमेषु संलग्नाः सन्ति । तेषां उद्देश्यं कनाडा-समुदायानाम्, राजनेतानां च प्रभावः अस्ति । एतत् दावान् करोति यत् यदा एतानि क्रियाकलापाः वञ्चकाः, गुप्ताः, धमकीकृताः वा भवन्ति तदा ते विदेशीय-हस्तक्षेपः इति मन्यन्ते । तथापि भारतेन पूर्वमेव कनाडा-देशस्य अधिकारिभिः कृताः एतादृशाः आरोपाः अङ्गीकृताः सन्ति । प्रतिवेदने एतदपि उक्तं यत् चीनदेशः अस्ति ूप ंग्ुुोू ग्हूात्त्ग्ुाहम ूर्प्rीू ूद ूप्ग्े aज्arू दf झ्aव्ग्ेूaह, Rल्ेग्a aह् घ्raह प्aे aत्ेद ाांह हaस् ग्ह ूप rाज्दrू कनाडा ।

भवद्भ्यः कथयामः यत् २०२३ तमे वर्षे ब्रिटिशकोलम्बियादेशे खालिस्तानी आतज्र्वादी हरदीपसिंहनिज्जारस्य वधस्य अनन्तरं द्वयोः देशयोः सम्बन्धः बहुकालात् अस्ति। सम्बन्धेषु तीक्ष्णः तनावः आसीत् । कनाडादेशस्य अधिकारिणः एतस्य हत्यायाः भारतसर्वकारस्य हस्तक्षेपेण सह सम्बद्धवन्तः, यत् भारतेन अङ्गीकृत्य एतान् आरोपाः अमूर्ताः, निराधाराः च इति उक्ताः । तस्य प्रतिक्रियारूपेण भारतेन कनाडादेशः खलिस्तानी-उग्रवादिनः आश्रयं ददाति, तेषां कार्याणि अवहेलयति इति आरोपं कृतवान् ।

प्रश्नः अस्ति यत् इदानीं पाकिस्तानेन सह खालिस्तानीनां जुगलबन्दी किं भविष्यति, यतोहि आतज्र्वादविषये कनाडादेशस्य स्वीकारः भारतस्य महती विजयः इति दृश्यते। यतो हि भारत-कनाडा-देशयोः सम्बन्धेषु परिवर्तनं जातम्, अनेन खालिस्तानीनां चञ्चलता वर्धते । यतः भारतेन कनाडादेशाय स्पष्टतया उक्तं यत् आतज्र्वादिनः समर्पयतु, खालिस्तानीजालं च विच्छेदयतु। भारतेन २६ आतज्र्वादिनः समर्पयितुं याचिताः, येषु केवलं ५ आतज्र्वादिनः एव कार्यवाही कृता अस्ति । अस्मिन् प्रकरणे इदानीं कनाडादेशः कार्यवाही करिष्यति इति आशास्ति। अस्मिन् आर्षदल्ला इत्यस्य प्रकरणम् अपि अन्तर्भवति, यस्य विरुद्धं भारते ५० तः अधिकाः आपराधिकप्रकरणाः पञ्जीकृताः सन्ति । डल्ला इत्यस्मै कनाडादेशस्य न्यायालयेन जमानतमपि प्राप्तम् । भारतेन कनाडादेशः अपि पलायितानां ग्रहणं कृत्वा लालकोणसूचनानुसारं कार्यं कर्तुं आह। परन्तु, एतावता बहुषु प्रकरणेषु कोऽपि कार्यवाही न कृता। भारतं एतेन क्रुद्धः अस्ति।

परन्तु खालिस्तानसमर्थकसिक्खान् क्रुद्धं विना कनाडादेशे आतज्र्वादस्य विरुद्धं कार्यवाही कर्तुं कार्नी इत्यस्य कृते कठिनम् अस्ति। कारणं विश्वसिक्खसङ्गठनम् (ेंएध्) इत्यादीनि संस्थानि कनाडादेशे अतीव प्रभावशालिनः सन्ति । अतः कनाडादेशस्य कृते आतज्र्वादिनः विरुद्धं कार्यवाही कर्तुं तावत् सुकरं नास्ति । अत एव जस्टिन ट्रुडो-सर्वकारे एतादृशानां भारतविरोधि-सङ्गठनानां पूर्णतया वर्चस्वम् आसीत् । यद्यपि, राजनैतिकदृष्ट्या कार्नी तेषु तावत् आश्रितः नास्ति, परन्तु भारतीयमूलस्य कनाडादेशस्य पृथक्तावादिनः तत्र अतीव महत् मतबैज्र्ं जातम् इति अपि तथैव सत्यम्। अद्यापि आशायाः किरणः अवशिष्टः अस्ति । यतः उभौ देशौ आतज्र्वादस्य संगठित-अपराधस्य च निवारणाय संयुक्तकार्यसमूहस्य निर्माणस्य विषये चर्चां कुर्वतः सन्ति ।

वस्तुतः परिवर्तनशीलवैश्विकपरिदृश्ये भारतस्य सन्देशः स्पष्टः अस्ति यत् ‘कस्यचित् देशस्य अधिकं द्विगुणं मानकं न सहते।’ कनाडादेशः उदारवादस्य वाक्स्वतन्त्रतायाः च विषये कथयति चेदपि भारतविरुद्धहिंसां कुर्वतां प्रति नेत्रं अन्धं कर्तुं न शक्नोति। एतदेव कारणं यत् मोदी इत्यनेन सह समागमः समाप्तमात्रेण कार्नी इत्यनेन उक्तं यत् ‘अद्यापि बहु कार्यं कर्तव्यम् अस्ति’ इति। भारतस्य महती विजयः यत् द्वयोः नेतारयोः प्रत्यक्षसमागमानन्तरं कनाडादेशस्य गुप्तचरसंस्था अपि भारतस्य दावान् स्वीकुर्वितुं आरब्धा अस्ति। एकप्रकारेण वक्तुं शक्यते यत् एतत् खालिस्तानसमस्यायाः अन्तः नास्ति, किन्तु कनाडादेशस्य भूमौ आरब्धा अस्ति।

यदि भवान् अमेरिकां दुर्बलं कर्तुम् इच्छति तर्हि कनाडादेशे भवतः स्थितिः स्वाभाविकतया दृढा भवेत् इति स्पष्टम्। एतेन भवन्तः अमेरिकादेशस्य विविधक्रियाकलापानाम् उपरि दृष्टिः स्थापयितुं शक्नुवन्ति, परन्तु भवन्तः एतत् मुक्ततया कर्तुं न शक्नुवन्ति! अपितु गुप्तयोद्धारूपेण एव कर्तुं शक्नोषि । सामान्यतः एतादृशाः प्रतिआक्रमण-रणनीतयः विश्वस्य प्रतिस्पर्धात्मकैः देशैः स्वस्य गुप्तचरानाम्, स्वजालपुटे सम्बद्धानां जनानां च माध्यमेन निर्मिताः विकसिताः च भवन्ति अत एव अमेरिकादेशस्य प्रबलप्रतिद्वन्द्वदेशाः यथा चीन, रूस, भारत, इरान् इत्यादयः कनाडादेशे रुचिं लभन्ते। परन्तु कनाडा-सर्वकारः अपि अस्मिन् विषये सावधानः अस्ति ।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 12 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 10 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 11 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 6 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 11 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 9 views

    You cannot copy content of this page