
आनन्द शुक्ल/प्रयागराज
अन्तर्राष्ट्रीयश्रमसङ्गठनस्य ‘कार्यस्थाने तापः सुरक्षास्वास्थ्यस्य च निहितार्थाः’ इति प्रतिवेदने ज्ञातं यत् तापः मौनहत्याराः अस्ति यः विश्वे वर्धमानानाम् श्रमिकाणां स्वास्थ्याय जीवनाय च खतरान् जनयति। भारतं मेमासात् आरभ्य आतपतरङ्गस्य सामनां कुर्वन् अस्ति। उत्तरभारतस्य अनेकेषु राज्येषु अधिकतमं तापमानं ५० डिग्री सेल्सियसम् अतिक्रान्तम् अस्ति। अग्निः वर्षति इव दृश्यते! मानवीयक्रियाकलापैः उत्पद्यमानं वैश्विकतापं प्रतिदशकं ०.२६ डिग्री सेल्सियस् इति वेगेन वर्धमानम् अस्ति। नगरेषु जनाः यदा एसी-रिमोट्-इत्यनेन तापमानं समायोजयन्ति तदा क्षेत्रस्य वा गृहस्य वा भित्तिषु इष्टकाः उत्थापयन्तः श्रमिकाः स्वेदं कुर्वन्ति औद्योगिक-निर्माण-भोजनागार-गोदामेषु कार्यं कुर्वतां श्रमिकाणां कृते अस्मिन् प्रज्वलित-उष्ण-मौसमस्य कार्यं कर्तुं न सुकरम्। परन्तु बृहत्तमं संकटं मुक्तक्षेत्रे कार्यं कुर्वतां श्रमिकाणां कृते अस्ति। देशस्य ९० प्रतिशतं श्रमशक्तिः अनौपचारिक क्षेत्रेण सह सम्बद्धा अस्ति। अधिकतया एतेषां श्रमिकाणां तप्तसूर्यस्य, वर्षायाः, तूफानानां च मध्ये मुक्तस्थाने कार्यं कर्तव्यं भवति। तेषां कृते न पर्याप्ताः सुविधाः सन्ति, न च पर्याप्ताः सुरक्षाव्यवस्थाः सन्ति। एतादृशे सति एतेषां कृषकाणां श्रमिकाणां च स्वपरिवारस्य पोषणार्थं प्रतिदिनं संकटानाम् सामना कर्तव्यः भवति। ऊर्जा-पर्यावरण-जल-परिषदः इति चिन्तन-समूहेन २०२५ तमस्य वर्षस्य मे-मासे एकं अध्ययनं प्रकाशितम्, यस्मिन् ज्ञायते यत् भारतस्य ५७ प्रतिशतं जिल्हेषु, येषु देशस्य प्रायः ७६ प्रतिशतं जनसंख्या वर्तते, सम्प्रति तीव्र-तापस्य कष्टे सन्ति जलवायु न्यायस्य श्रमिक सामूहिकेन-दक्षिण एशिया तथा ग्रीनपीस् इण्डिया इत्यनेन ‘जलवायु संकटस्य माध्यमेन श्रमः’ इति शीर्षकेण प्रतिवेदनं निर्मितम् अस्ति, यत् असंगठितक्षेत्रे श्रमिकानाम् ताप सम्बद्धानां चिन्तानां विषये प्रकाशं प्रसारयति। अनुमानं कृतम् अस्ति यत् तापमानस्य एकडिग्री सेल्सियस वृद्ध्या असंगठितक्षेत्रे श्रमिकाणां आयः १९ प्रतिशतं न्यूनीकरोति तथा च तप्ततापः कठिनविकल्पेभ्यः चयनं कर्तुं बाध्यते आत्मरक्षणाय वा आजीविकार्जनार्थं वा प्रयतन्ते इत्यर्थः। अस्मिन् प्रतिवेदने एतदपि रेखांकितम् अस्ति यत् तापः न केवलं आजीविकायाःप्रभावं करोति अपितु श्रमिकाणां स्वास्थ्ये अपि दुष्प्रभावं करोति। २०२२ तमे वर्षे वन अर्थ् इत्यनेन ६८ देशेषु कृतस्य अध्ययनस्य अनुसारं इति शीर्षकेण वैश्विकरूपेण जनानां निद्रा प्रभाविता अभवत्, येन ज्ञातं यत् जनाः उष्णतापमानस्य कारणेन न्यूनतया निद्रां कर्तुं समर्थाः भवन्ति। एतेन न्यूनावस्थायाः देशानाम् वृद्धाः, महिलाः, जनाः च अधिकतया प्रभाविताः भवन्ति। २०९९ तमे वर्षे वर्धमानं तापमानं प्रतिव्यक्तिं वर्षे ५०-५८ घण्टानां निद्रायाः न्यूनीकरणं कर्तुं शक्नोति। उष्णतायाः कारणात् श्रमिकाः दिवसं यावत् कार्यं कर्तुं न शक्नुवन्ति। नित्यं वर्धमानस्य तापस्य कारणेन जनानां रोजगारः अपि प्रभावितः भवति। इति चेतयति यत् भारते २०३० तमे वर्षे तापतनावस्य कारणेन कार्यघण्टानां ५.८ प्रतिशतं हानिः भविष्यति इति अपेक्षा अस्ति। अस्य देशस्य विशालजनसंख्यायाः कारणात् २०३० तमे वर्षे ३४ मिलियनं कार्याणि नष्टानि भवितुम् अर्हन्ति।विश्वबैज्र्स्य २०२२ तमे वर्षे अन्यः प्रतिवेदनः चेतयति यत् २०३० तमे वर्षे सम्पूर्णे भारते प्रतिवर्षं १६ कोटितः २० कोटिपर्यन्तं जनाः घातकतापस्य सम्पर्कं कर्तुं शक्नुवन्ति। अध्ययनेन ज्ञायते यत् भारते २०००-२००४ तः २०१७-२०२१ पर्यन्तं अत्यन्तं तापस्य कारणेन मृत्योः ५५ प्रतिशतं वृद्धिः अभवत्। तापतनावस्य कारणेन २०२१ तमे वर्षे भारतीयानां मध्ये १६७.२ अरबं सम्भाव्यश्रमघण्टानां हानिः अभवत्। एतस्य परिणामेण देशस्य सकलराष्ट्रीय उत्पादस्य प्रायः ५.४ प्रतिशतस्य समकक्षं आयस्य हानिः अभवत् विशेषज्ञानाम् अनुसारं भारतीयनगराणि जलवायु प्रतिमानपरिवर्तने अधिकाधिकं दुर्बलाः भवन्ति, येन असंगठित क्षेत्रे कार्यं कुर्वतां श्रमिकाणां कृते प्रमुखं खतरा वर्तते।अस्मिन्सन्दर्भे राष्ट्रियमानवाधिकारआयोगस्य हस्तक्षेपः अतीव महत्त्वपूर्णः अस्ति। आयोगेन राज्येभ्यः मार्गदर्शिकाः जारीकृताः यत् ते दुर्बलजनानाम्, विशेषतः आर्थिकदृष्ट्या दुर्बलवर्गस्य,बहिः श्रमिकाणां,वृद्धानां,बालकानां, निराश्रयाणां च रक्षणार्थं तत्कालं सावधानतायाः उपायाः करणीयाः, ये पर्याप्त आश्रयस्य, संसाधनानाम् अभावात् च जोखिमे सन्ति आयोगस्यअध्यक्षः न्यायाधीशः वी. रामासुब्रमण्यमः राष्ट्रिय-अपराध-अभिलेख-ब्यूरो (एनसीआरबी) द्वारा अत्यन्तं ताप-ताप-तरङ्ग-कारणात्मृतानां प्रतिवेदनानां संज्ञानं कृत्वा राज्यानां निर्देशं दत्तवान्। जलवायुपरिवर्तनं, वर्धमानं तापमानं च अद्यत्वे इच्छति चेदपि न निराकर्तुं शक्यते। यदि दृश्यते तर्हि एतत् वर्धमानं तापमानं तेषां कर्मठजनानाम् कृते बहु कठिनतरपरीक्षां गृह्णाति ये तप्तसूर्यस्य मुक्तगगनस्य च अधः स्वेदं कर्तुं बाध्यन्ते। अन्तर्राष्ट्रीयश्रमसङ्गठनेन ‘परिवर्तमान जलवायु क्षेत्रे कार्ये सुरक्षां स्वास्थ्यं च सुनिश्चित्य’ इति नूतनप्रतिवेदने अपि एतस्य पुष्टिः कृता अस्ति। प्रतिवेदने उक्तं यत् २४१ कोटिश्रमिकाः कार्यं कुर्वन्तः जीवनस्य कस्मिन्चित् समये अत्यन्तं तापस्य सामना कर्तुं बाध्यन्ते। अस्य अर्थः अस्ति यत् विश्वस्य ७१ प्रतिशतं श्रमिकाः तापमानस्य वर्धनेन तापेन पीडिताः सन्ति अथवा कार्यकाले कस्मिन्चित् समये तस्य सामना कर्तुं प्रवृत्ताः भविष्यन्ति एनसीआरबी-रिपोर्ट्-अनुसारं २०१८ तः २०२२ पर्यन्तं देशे ताप-ताप-तरङ्गयोः कारणेन ३७९८ जनाः मृताः ।मानवाधिकार-आयोगेन राज्येभ्यः जारीकृते पत्रे लिखितं यत् ताप-ताप-तरङ्गयोः प्रभावं न्यूनीकर्तुं राष्ट्रिय-आपद-प्रबन्धन-प्राधिकरणस्यमार्गदर्शिकानां प्रभावीरूपेणअनुसरणं करणीयम्, येन सम्भाव्य-क्षति-निवारणं कर्तुं शक्यते परन्तु विगतकेषु वर्षेषु प्रशासनेन अत्यन्तं मौसमस्थितौ नियोक्तृणां कृते केचन कठोर मार्गदर्शिकाः निर्गताःसन्ति। यथा, एतादृशेषु उष्णदिनेषु अपराह्णे १२.३० वादनतः सायं ४.३० वादनपर्यन्तं मुक्तक्षेत्रे कार्यं निषिद्धम् अस्ति। श्रमिकाणां कृते छायायुक्तं स्थानं, शीतं पेयजलं च भवितव्यम् इति अपि अनिवार्यम् अस्ति। मेट्रो-नगरेषु, बृहत्नगरेषु च विद्युत्प्रदायः पूर्वापेक्षया सुदृढः अभवत्, अतः कार्यस्थले अपि व्यजनाः प्रादुर्भूताः, परन्तु ग्रामेषु, नगरेषु च अद्यापि घण्टाभिः यावत् विद्युत्-कटाहः प्रवर्तते, तत्र सामान्य जनाः श्रमिकाः च व्याकुलाः सन्ति संयुक्तराष्ट्रसङ्घस्य महासचिवस्य एण्टोनियो गुटेरेस् इत्यस्य मते ‘यदि एकं वस्तु अस्ति यत् अस्माकं विभक्तं जगत् एकीकरणं करोति तर्हि तत् अस्ति यत् वयं सर्वे तापं अनुभवामः। पृथिवी सर्वेषां कृते, सर्वत्र,अधिकं उष्णतां प्राप्नोति, अधिकं खतरनाकं च भवति। अस्माभिः वर्धमानस्य तापमानस्य आव्हानं प्रति उत्तिष्ठितव्यम्-तथा च श्रमिकाणां कृते रक्षणं वर्धयितव्यम्-मानवाधिकारस्य आधारेण।