
अभय शुक्ल/लखनऊ। रूस-युक्रेन-इजरायल-हमासयोः युद्धम् अद्यापि न समाप्तम् अस्ति तथा च तृतीयः मोर्चा इजरायल्-ईरानः अपि आरब्धः अस्ति परन्तु तदन्तरे भारत-पाकिस्तानयोः मध्ये अपि युद्धं प्रारब्धम्आसीत्, परन्तु भारतस्य अग्रजस्य भूमिकायाः कारणात् एतत् युद्धं शीघ्रमेव समाप्तम् अभवत्। द्वयोः देशयोः युद्धे कस्यचित् एकस्य देशस्य लाभः नास्ति, अपितु उभयोः देशयोः हानिः भवति।परन्तु, क्रोधेन कदाचित् द्वौ बृहत्देशौ अपि परस्परं संघर्षं कुर्वतः तथा च केचन देशाः एतयोः देशयोः पक्षे विरोधेचतिष्ठन्ति,यस्मात्कारणात्एतादृशाः परिस्थितयः सृज्यन्ते यत् विश्वयुद्धानि प्रारभन्ते १९१४ तः १९१८ पर्यन्तं प्रथमविश्वयुद्धं १९३९ तः १९४५ पर्यन्तं द्वितीय विश्वयुद्धं च अस्य उदाहरणानि सन्ति। इजरायल-इरान्-देशयोः सद्यः आरब्धस्य युद्धे अपि अमेरिका-देशः कूर्दितुं सज्जः दृश्यते। यदि एतत् भवति तर्हि इराणस्य साहाय्यार्थं रूस-चीन-देशः अपि अस्मिन् युद्धे कूर्दन्ति इति सर्वथा सम्भवति तथा च एतत् युद्धं तृतीयविश्वयुद्धस्य रूपं ग्रहीतुं शक्नोति। इजरायल्-अमेरिका-देशयोः इरान्-देशे सत्तापरिवर्तनं कर्तुम् इच्छति इति कथ्यते यत् इरान्-देशे स्वहितस्य सेवां कुर्वन् सर्वकारः स्थापनीयः ।अद्यत्वे वैश्विक स्तरस्य स्थितिः सुचारुतया नगच्छति।
विभिन्नदेशानां मध्ये विश्वासस्य अभावः वर्तते, यस्मात् कारणात् लघुविषयान् विस्फोटयित्वा तेषु कटुतां सृजितुं प्रयत्नाः क्रियन्ते। केचन देशाः अपि एतान् विषयान् देशद्वयस्यमध्ये व्यजनं कुर्वन्ति इति दृश्यते। यथा, आतज्र्वादस्य विषयं गृह्यताम्, यदि एते देशाः स्वयमेव आतज्र्वादेन पीडिताः सन्ति तर्हि तेषां कृते आतज्र्वादः दुष्टस्य मूलं भवति तथा च यदि अन्यः कोऽपि देशः चिरकालात् आतज्र्वादेन पीडितः अस्ति तर्हि आतज्र्वादः एतेषां देशानाम् कृते महत् विषयः नास्ति। अपितु आतज्र्वादस्य प्रचारं कुर्वन्तः देशाः प्रोत्साहिताः भवन्ति। केचन देशाः ये प्रबलाः भवन्ति, तेषां विस्तारवादीनीतिकारणात्, ते अनेकेषु देशेषु स्वहित सेवाकान् सर्वकारान् स्थापयितुं प्रयतन्ते, एतेषु देशेषु एतादृशीः परिस्थितयः सृजितुं प्रयतन्ते, येन एते देशाः परस्परं युद्धं आरभन्ते। रूस-युक्रेन-योः युद्धम् अस्य जीवन्तं उदाहरणम् अस्ति। अपि च केषाञ्चन देशानाम् वचनस्य कर्मयोः च भेदस्य कारणेन वैश्विकस्तरस्य स्थितिः दुर्गता भवति। ये देशाःप्रबलाः भवन्ति ते उदाहरणं स्थापयित्वा स्ववचन कर्मयोः भेदं समाप्तुं प्रवृत्ताः भविष्यन्ति। अन्यथा वैश्विकस्तरस्य स्थितिः भयज्र्रस्तरं प्राप्तुं शक्नोति। यतो हि इजरायल् अपि आतज्र्वादेन पीडितः देशः अस्ति तथा च इजरायलस्य सीमाः चतुर्भिः मुस्लिमराष्ट्रैः सह सम्बद्धाः सन्ति; अर्थात् उत्तरे लेबनानदेशः, दक्षिण पश्चिमे मिस्रदेशः (गाजा च), पूर्वदिशि जॉर्डन् (पश्चिमतटः च), ईशानदिशि सीरियादेशः च । अतः इजरायलदेशः आतज्र्वादिनः (हमास-हौथी-सदृशाः संस्थाः) अत्यन्तं आक्रामकतायाः सह युद्धं कुर्वन् अस्ति । इस्लामधर्मस्य अनुयायिनः यहूदीनां कट्टरशत्रवः सन्ति, अस्य कारणात् अपि इजरायलस्य नागरिकाः चिरकालात् आतज्र्वादस्य सामनां कुर्वन्ति। इरान्-देशस्य विषये कथ्यते यत् इरान्-देशस्य मस्जिदानां प्रायः ६० प्रतिशतं यावत् कोऽपि प्रार्थनायाः कृते न गच्छति यतोहि इरान्-देशे, समीपस्थेषु देशेषु इरान्-देशेन च प्रसारितस्य आतज्र्वादस्य विषये इरान्-देशस्य मूलनिवासिनः अतीव दुःखिताः सन्ति आतज्र्वादिनः महिलानां उपरि क्रियमाणानां अत्याचारानाम् कारणेन स्थानीयनागरिकाः अतीव दुःखिताः सन्ति। अतः इदानीं ते स्वस्य पुरातनधर्मं जरोस्थियनधर्मं स्वीकुर्वितुं उत्सुकाः सन्ति अथवा इस्लामधर्मं त्यक्तुम् इच्छन्ति। जरोस्थियनधर्मः इरान्-देशस्य मूलधर्मः अस्ति अधुना इराणस्य केषुचित् (अति अल्पेषु) क्षेत्रेषु एव सीमितः अस्ति। भारते अपिपारसीसमुदायस्यकेचन नागरिकाः ये जरोस्थियन धर्मं मन्यन्ते ते शान्तिपूर्वकं जीवनं यापयन्ति, भारतस्य आर्थिक विकासे च योगदानं ददति। वैश्विक स्तरस्य निर्माणं क्रियमाणानां उपर्युक्तानां परिस्थितीनां मध्ये भारतस्य विशेषभूमिका भवितुम् अर्हति यतोहि भारतस्य इजरायल-इरान्-देशयोः सह अतीव दृढः आर्थिकसम्बन्धः अस्ति। भारतं इरान्देशात् कच्चे तैलं बहुमात्रायां क्रीणति स्म तथा च इरान्देशे चाबहार बन्दरस्य निर्माणे भारतेन महती आर्थिकतक नीकी सहायतां प्रदत्ता। इराण सर्वकारेण सह भारतीय-इञ्जिनीयरैः अपि चाबहार-बन्दरगाहस्य संचालनं क्रियते। भारत-इरान्-देशयोः विदेशव्यापारः प्रतिवर्षं २००कोटि-अमेरिकीय-डॉलर्-अधिकःभवति। अपरपक्षे इजरायल् भारतस्य सामरिकः भागीदारः अस्ति। भारतदेशः इजरायलदेशात् अपि बहुप्रमाणेन सुरक्षा साधनं क्रीणाति। भारतस्य इजरायलस्य च विदेश व्यापारः प्रतिवर्षं ६५० कोटि अमेरिकी डॉलराधिकः भवति, अस्मिन् इजरायलदेशात् भारतेन आयातितानांसुरक्षासाधनानाम्परिमाणं न समाविष्टम्। समग्रतया भारतस्य इजरायल-इरान्-देशयोः सह अतीव पुरातनः व्यापारिकः सांस्कृतिकः च सम्बन्धः अस्ति। भारतीय सनातन हिन्दुसंस्कृतौ ‘वसुधैव कुटुम्बकम’ इत्यस्य भावना; ‘सर्वजन हितये सर्वजन सुखाये’ तथा ‘सर्वे भवन्तु सुखिनः’ इति विश्वासः। अतः भारतीयनागरिकाः सामान्यतया शान्तस्वभावाः सन्ति, ते भ्रातृत्वस्य भावः सम्पूर्णे विश्वे प्रसारयन्ति अद्यत्वे भारतीयमूलस्य ४ कोटिभ्यः अधिकाः नागरिकाः विभिन्नदेशानां आर्थिकविकासे योगदानं ददति। एतेषु देशेषु घटमानेषु अपराधेषु भारतीयमूलस्य नागरिकानां संलग्नता प्रायः नगण्यरूपेण ज्ञाता अस्ति । अस्य कारणात् अद्यत्वे वियतनाम, जापान, इजरायल, आस्ट्रेलिया, सिङ्गापुर इत्यादयः बहवः देशाः भारतीयमूलस्य नागरिकानां स्वदेशे कार्यं कर्तुं निवसितुं च साहाय्यं कुर्वन्तः दृश्यन्ते । भारतीयमूलस्य लक्षशः नागरिकाः अपि ओमान, बहरीन, सऊदी अरब, संयुक्त अरब अमीरात इत्यादिषु खाड़ीदेशेषु निवसन्तः शान्तिपूर्णं जीवनं यापयन्ति। समग्रतया विभिन्नदेशेषु निवसतां भारतीयमूलनागरिकाणां अभिलेखः अतीव सन्तोषजनकः इति ज्ञायते, यतः, भारतीयानां मूलस्वभावः सनातनहिन्दुसंस्कारानुसारं दृश्यते तथा च ते तस्मिन् धर्मं योजयित्वा किमपि प्रकारस्य कार्यं साधयितुं प्रयतन्ते। तथा, धर्मानुसारं कृतं किमपि कार्यं कस्यचित् हानिं कर्तुं न शक्नोति।
उपर्युक्तदृष्टिकोणे यदा वैश्विकस्तरस्य प्रबलाः भवन्ति ये देशाः अन्यदेशेभ्यः न्यायं न कुर्वन्ति तदा भारतेन अग्रे आगत्य युद्धे धकेलितानां देशानाम् नागरिकानां साहाय्यं कर्तव्यम्। तथापि भारतस्य नीतिः ‘वसुधैव कुटुम्बकम’ इति। यदि सम्पूर्णे विश्वे भ्रातृत्वस्य प्रसारः कर्तव्यः अस्ति तर्हि एतत् सर्वं सनातन हिन्दूसंस्कृतेः अनुसरणं कृत्वा एव सम्भवं कर्तुं शक्यते। उपर्युक्तपरिस्थितिमध्ये सनातनहिन्दुसंस्कृतेः स्वीकृतिः अपि विविधदेशानां नागरिकेषु तीव्रगत्या वर्धमाना अस्ति यतोहि अधुना बहवः देशाः आतज्र्वादेन अतीव व्याकुलाः सन्ति। अतः इदानीं ते तृतीयमार्गं अन्विषन्ति। एतेषु प्रतिकूलपरिस्थितौ तेषां समीपे एकमात्रः विकल्पः अवशिष्टः अस्ति यत् ते सनातन हिन्दु संस्कृतेः संस्कारं स्वीकुर्वन्तु, यस्य कृते ते अपि उत्सुकाः सन्ति। ततः च यदि वयं आतज्र्वादात् मुक्तिं प्राप्तुम् इच्छामः तर्हि केभ्यः देशेभ्यः तस्य विरुद्धं युद्धं कुर्वन् अनेकप्रकारस्य बलिदानं कर्तव्यं भवेत् तथा च यदि सनातनहिन्दुसंस्कृतेः संस्काराः स्वीक्रियन्ते तर्हि अनेकेषां देशानाम् नागरिकाः अस्मात् बलिदानात् उद्धारिताः भवितुम् अर्हन्ति। अतः विश्वे शान्तिस्थापनस्य उद्देश्यं कृत्वा सनातनहिन्दुसंस्कृतेः संस्काराः विश्वस्य देशेषु स्थानीयनागरिकेषु कथं द्रुतगत्या प्रसारिताः भवेयुः इति विषये गहनतया चिन्तनस्य चिन्तनस्य च आवश्यकता वर्तते।