मानसूनस्य आगमनेन सह प्रयागराजस्य मौसमः परिवर्तितः- बूंदाबांदी, शीतलवायुः च तापात् राहतं दत्तवान्, आगामिषु ४८ घण्टेषु प्रचण्डवृष्टिः अपेक्षिता

प्रयागराज:। वार्ताहर:। गुरुवासरे रात्रौ विलम्बेन लघुवृष्ट्या प्रयागराजस्य जनानां कृते उष्णता-आर्द्रता-पीडितानां कृते राहतं प्राप्तम्। गतरात्रौ २ वादनस्य समीपे आरब्धा लघुवृष्टिः तापमानस्य न्यूनतां जनयति स्म, प्रातःकाले प्रवहितुं आरब्धाः शीतलवायुः मौसमं सुखदं कृतवान् प्रातःकालात् शुक्रवासरस्य अपराह्णपर्यन्तं व्यत्यस्तवृष्टिः, मेघानां गतिः च सम्पूर्णं नगरं मानसूनस्य भावम् अयच्छत्। मौसमविभागेन अपि पुष्टिः कृता यत् प्रयागराज-नगरे दक्षिणपश्चिम-मानसून-प्रकोपः अभवत्, आगामिषु दिनेषु च प्रचण्डवृष्टिः अपेक्षिता अस्ति। गुरुवासरे दिवसं यावत् प्रबलसूर्यप्रकाशेन आर्द्रतायाः च कारणेन जनाः व्याकुलाः आसन्, परन्तु रात्रौ वर्षा आरब्ध मात्रेण जनाः निःश्वासं गृहीतवन्तः अद्य प्रातःकालादेव मौसमः सुखदः अस्ति, येन न केवलं तापात् निवृत्तिः प्राप्ता, अपितु विद्युत्-उपभोगे अपि न्यूनता अभवत्। प्रातःकाले भ्रमणार्थं बहिः गतानां जनानां मुखं स्मितं दृश्यते स्म, विद्यालयं कार्यालयं च गच्छन्तः अपि मुक्तगगनं लघुवृष्टिं च आनन्दयन्ति स्मस्थानीय नागरिकाः वदन्ति यत् गतदिनानि यावत् नगरस्य तापमानं ४२ डिग्री सेल्सियसपरिमितम् आसीत्, आर्द्रतायाः कारणेन स्थितिः अधिका अभवत् परन्तु मानसूनस्य प्रथमा आन्दोलनेन प्रयागराजस्य वातावरणं राहतं ताजगीं च पूरितम् अस्ति। मौसमविभागस्य अनुसारं आगामिषु ४८ घण्टेषु प्रचण्ड वृष्टेः सम्भावना वर्तते, येन तापमानस्य अधिकं न्यूनीकरणं भविष्यति। अपि च एषा वर्षा कृषिजलस्तरयोः कृते लाभप्रदः इति मन्यते।अधुना सर्वेषां दृष्टिः मानसूनस्य वेगंप्रतिवर्तते, यत् आगामिषु दिनेषु प्रयागराजं सम्पूर्णतया सिञ्चितुं गच्छति। सम्प्रति नगरस्य वीथिषु आर्द्रतायाः स्थितिः, मौसमस्य मृदुता च तापेन सह संघर्षं कुर्वतां जनानां किञ्चित् उपशमं दत्तवती अस्ति।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 19 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 18 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 20 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 12 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 14 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 12 views

    You cannot copy content of this page