टीजीटी-पीजीटी भर्ती परीक्षायां विलम्बः-चयन आयोगस्य कार्यालये छात्राणां विरोधः, ४१६३ पदानाम् भर्ती अवरुद्ध:

प्रयागराज:। वार्ताहर:। प्रयागराजस्थे उत्तरप्रदेश शिक्षा सेवा चयन आयोग कार्यालयस्य सम्मुखे मंगलवासरे टीजीटी-पीजीटी-नियुक्तिविषये छात्राः प्रदर्शनं कृतवन्तः। छात्राःआयोगाय ८बिन्दुयुक्तंज्ञापनपत्रं प्रदत्तवन्तः। २०२२ तमे वर्षे जारीविज्ञापनस्य अनुसारं गैरसरकारी माध्यमिक विद्यालयेषु ४१६३ पदानाम् नियुक्तिः कर्तव्या अस्ति। एतेषु प्रशिक्षित स्नातक शिक्षकाणां ३५३९ पदाः, ६२४ व्याख्याताः च सन्ति।पीजीटी परीक्षात्रिवारं टीजीटी परीक्षा च द्विवारं स्थगिता अस्ति। टीजीटी परीक्षा २१, २२ जुलै दिनाङ्के प्रस्ताविता अस्ति।पीजीटी परीक्षायाः नूतना तिथिः अद्यापि न घोषिता। आयोगः तेषां भविष्येन सह क्रीडति इति विरोधं कुर्वन्तः छात्राः आरोपयन्ति। एकः छात्रः अवदत् यत् ते वर्षद्वयात् परीक्षायाः सज्जतां कुर्वन्ति। आयोगः न किमपि निश्चित तिथिं ददाति न च नूतनानि भर्तीनि विमोचयति। यदि तेषां आग्रहाः न पूर्यन्ते तर्हि आन्दोलनं तीव्रं करिष्यन्ति इति छात्राः चेतावनीम् अददुः। यत् परीक्षायाः तिथिं निर्धारयितुं नूतनानां नियुक्तीनां विज्ञापनं शीघ्रमेव विमोचयितुं च।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 12 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 10 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 11 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 6 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 11 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 9 views

    You cannot copy content of this page