

प्रयागराज:। वार्ताहर:। पर्यावरण सप्ताहस्य समापन समारोहः इफ्को घियानगर फूलपुरस्य सामुदायिक केन्द्रे सम्पन्नः। समापन समारोहे मुख्य अतिथि: वरिष्ठ कार्यकारी निदेशक (इकाई प्रमुख) संजय कुदेशिया आसीत्। कार्यक्रमस्य आरम्भः प्रख्यात व्यक्तिभिः दीपप्रज्वलनेन अभवत्। वरिष्ठ कार्यकारी निदेशकः संजय कुदेशिया उक्तवान् यत् भवतां सर्वेषां दैनन्दिनजीवने प्लास्टिकस्य उपयोगः पूर्णतया त्यक्तव्यः येन वयं अस्माकं परिसरं प्लास्टिक मुक्तं घोषयितुं शक्नुमः। सः अवदत् यत् यस्मिन् काले देशे धान्यस्य अभावः आसीत्, तस्मिन् काले उत्पादनवर्धनार्थं पारम्परिक-यूरिया-उपयोगे बलं दत्तम्, परन्तु अद्यतनयुगे पर्यावरण संरक्षणं नूतनं आव्हानं वर्तते। नैनो उर्वरकं पर्यावरणस्य अनुकूलं भवति, यतः सिञ्चनस्य अनन्तरं पारम्परिकस्य यूरियायाः केवलं ३० प्रतिशतं उपयोगः भवति, शेषं जलं मृत्तिकां च प्रभावितं करोति। यत्र तु सस्यस्य पत्रेषु नैनो उर्वरकं सिञ्चति, यत् अवशोष्य सस्यस्य पोषणं करोति। सः अवदत् यत् प्रत्येकस्मिन् कुटुम्बे वृक्षरोपणस्य परम्परा आरब्धा भवेत्, येन पर्यावरणस्य रक्षणं भवति, प्रदूषणं च न्यूनीकर्तुं शक्यते।
वरिष्ठप्रबन्धकः ईपीसी उमेशकुमारः अवदत् यत् यदि वयं प्लास्टिकस्य एतावता गतिना उपयोगं कुर्मः तर्हि तस्य भयंकरः परिणामः भविष्यति। २०५० तमे वर्षे समुद्रीय-कचराणां परिमाणं समुद्रीय जीवात् अधिकं भविष्यति। अनेकेषु शोधकार्येषु ज्ञातं यत् अद्यत्वे एटीएम-द्वयस्य समकक्षं प्लास्टिकं मानव शरीरे किमपि रूपेण वर्तते, येन विविधाः रोगाः उत्पद्यन्ते। प्लास्टिकस्य स्थाने जूटस्य, वस्त्रपुटस्य च उपयोगं कुर्वन्तु इति सः अवदत्। अस्मिन् अवसरे पर्यावरणस्य विषये जागरूकतां प्रसारयितुं बालकैः लघुनाटकस्य मञ्चनं कृतम्, यस्मिन् नैनो-उर्वराणां पर्यावरण-अनुकूल-उपयोगस्य चित्रणं कृतम् आसीत् नाटके स्थानीय बालकाः स्वस्य अभिनय कौशलस्य प्रदर्शनं कृतवन्तः, येन प्रेक्षकाणां कृते पर्यावरण संरक्षणस्य महत्त्वस्य गहनबोधः अभवत्। ५ स्थानीय कृषकाः नैनो-उर्वरकस्य सकारात्मक परिणामानां विषये स्वस्य अनुभवान् साझां कृतवन्तः, सम्मानिताः च अभवन्। कार्यक्रमस्य संचालनं डी.के. शुक्ल व मनोज तिवारी तथा धन्यवाद ज्ञापन अकुरुताम्। अस्मिन् अवसरे कार्यकारी निदेशक (तकनीकी) संजय वैश, वरिष्ठ महाप्रबंधक ए.पी.राजेन्द्रन, महाप्रबंधक संजय भंडारी, संयुक्त महाप्रबंधक ए.के. गुप्ता, विभागाध्यक्ष मानव संसाधन शंभू शेखर, गोपाल श्रीवास्तव:, अमित श्रीवास्तव:, स्टेट बैंक ऑफ इंडिया प्रबन्धक: दुर्गेश पाण्डे एवं इफ्फको ऑफिसर्स एसोसिएशन इत्यस्य महासचिव: स्वयंसेवक प्रकाश: सहितं नैका जना: उपस्थिता: आसन् । पर्यावरणसप्ताहस्य अन्तर्गतं विविधाः प्रतियोगिताः आयोजिताः यस्मिन् विजेतारः पुरस्कृताः आसन्।