सिक्खसमूहः गुरुद्वाराणां कृते पाकिस्तानं न गमिष्यति-भारत-पाक विवादस्य विषये एसजीपीसी-निर्णयः

भारत-पाकिस्तानयोः मध्ये प्रचलति सीमा-तनावं दृष्ट्वा शिरोमणि-गुरद्वारा-परबन्धक-समित्या सिक्ख-भक्तानाम् एकं समूहं पाकिस्तानं प्रेषयितुं न अस्वीकृत वती अस्ति। प्रतिवर्षं महाराजा रणजीतसिंहस्य पुण्य तिथि दिने पाकिस्ताने स्थितानांगुरुद्वाराणां भ्रमणाय एषः समूहः प्रस्थानम् अकरोत्। अस्मिन् वर्षे यात्रा जूनमासस्य २९ दिनाङ्के लाहोर्-नगरं प्रति प्रस्थातुम् आसीत्वर्तमानस्थितौ सुरक्षां प्राधान्यं दत्त्वा एषः निर्णयः कृतः इति एसजीपीसी अवदत्। अस्याः यात्रायाः कृते २०० तः अधिकाः भक्ताः पूर्वमेव आवेदनं कृत्वा वीजा सम्बद्ध कार्याणि कर्तुं स्वराहत्यपत्राणि एसजीपीसी-सङ्घं प्रेषितवन्तः आसन। इदानीं एसजीपीसी-प्रमुखः हरजिन्दरसिंहधामीः केन्द्रीय मन्त्री सुकान्तमजुमदारस्य कार्यस्य तीव्ररूपेण आलोचनां कृतवान्, यस्मिन् सः सिक्खयुवकस्य उपरि चप्पलं क्षिप्तवान्। सिक्ख-भावनाविरुद्धं दुर्भाग्यं च इति उक्तं, तस्य विषये कानूनी-कार्याणि अपि आग्रहीता अस्ति।
एतेन घटनायाः कारणात् सिक्खसमुदायस्य भावनाः आहताः इति सः अवदत्।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 12 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 10 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 11 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 6 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 11 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 9 views

    You cannot copy content of this page