पीएम मोदी चतुर्दिवसीयविदेशभ्रमणं करिष्यति; कनाडादेशं विहाय सः साइप्रस-देशं, क्रोएशिया-देशं च गमिष्यति

नवदेहली/वार्ताहर:। प्रधानमन्त्री नरेन्द्रमोदी चतुर्दिवसीय विदेश यात्रायै प्रस्थातुं गच्छति। पीएम मोदी १५ जूनतः १८ पर्यन्तं कनाडा, साइप्रस्, क्रोएशिया देशयोः भ्रमणं करिष्यति। पीएम मोदी इत्यस्य भ्रमणं साइप्रस गणराज्यात् आरभ्यते। तदनन्तरं पीएम मोदी कनाडादेशं गमिष्यति ततः क्रोएशिया गणराज्यं गमिष्यति। दशकद्वये भारतीय प्रधानमन्त्रिणः साइप्रस देशस्य प्रथमयात्रा प्रधानमन्त्री मोदी साइप्रस गणराज्यस्य राष्ट्रपति निकोस् क्रिस्टो डौलिडेस् इत्यस्य आमन्त्रणेन जूनमासस्य १५-१६ दिनाङ्केषु साइप्रसदेशस्य आधिकारिकयात्राम् करिष्यति। दशकद्वयेनभारतीयप्रधानमन्त्रिणः साइप्रस्-देशस्य प्रथमा यात्रा भविष्यति। प्रधानमन्त्री मोदी निकोसियानगरे राष्ट्रपतिक्रिस्टोडौलिडेस् इत्यनेन सह वार्तालापं करिष्यति, लिमासोल्नगरे व्यापारिकनेतृभ्यः सम्बोधनं च करिष्यति। एषा यात्रा द्विपक्षीयसम्बन्धं सुदृढंकर्तुं,भूमध्यसागरीय क्षेत्रेण सह भारतस्य सम्बन्धं प्रवर्तयितुं, यूरोपीयसङ्घेन च सह उभयोः देशयोः साझीकृत प्रतिबद्धतां स्पष्टीकरोति।
जी-७ शिखरसम्मेलने प्रधानमन्त्रिणः क्रमशः षष्ठः सहभागिता-तदनन्तरं पीएम मोदी कनाडा देशस्य प्रधानमन्त्री मार्क कार्नी इत्यस्य आमन्त्रणेन जूनमासस्य १६-१७ दिनाङ्केषु जी-७ शिखर सम्मेलने भागं गृह्णीयात्। अस्मिन् काले पीएम मोदी कनाडादेशस्य कनानास्की-नगरं गमिष्यति। जी-७ शिखरसम्मेलने प्रधानमन्त्रिणः क्रमशः षष्ठं भागं ग्रहणं भविष्यति। शिखरसम्मेलने प्रधानमन्त्री जी-७ देशानाम् अन्येषां आमन्त्रितानां प्रसारदेशानां, अन्तर्राष्ट्रीयसङ्गठनानां प्रमुखैः च सह वार्तालापं करिष्यति। अस्मिन् काले पीएम मोदी ऊर्जासुरक्षा, प्रौद्योगिकी, नवीनता च सहितं महत्त्वपूर्ण वैश्विक विषयेषु विशेषतया एआइ ऊर्जासंयोगेन, क्वाण्टम् इत्यनेन च सम्बद्धेषु विषयेषु विचाराणां आदानप्रदानं करिष्यति। प्रधानमन्त्री शिखर सम्मेलनकाले अनेकानि द्विपक्षीय समागमानि अपि करिष्यति।
भारतीयप्रधानमन्त्री क्रोएशियादेशस्य प्रथमयात्रा-भ्रमणस्य अन्तिमपदे प्रधानमन्त्री मोदी क्रोएशिया गणराज्यस्य प्रधानमन्त्री आन्द्रेज् प्लेन्कोविच् इत्यस्य आमन्त्रणेन १८ जून दिनाङ्के क्रोएशिया देशस्य आधिकारिकयात्राम् करिष्यति। भारतीय प्रधानमन्त्रिणः क्रोएशिया देशस्य एषा प्रथमा यात्रा भविष्यति, या द्विपक्षीय सम्बन्धेषु महत्त्वपूर्णः मीलपत्थरः सिद्धः भविष्यति।
पीएम मोदी प्रधानमन्त्री प्लेन्कोविच च द्विपक्षीयविमर्शं करिष्यन्ति। पीएम मोदी क्रोएशिया देशस्य राष्ट्रपतिः ज़ोरान् मिलानोविच् इत्यनेन सह मिलति। क्रोएशिया-देशस्य भ्रमणेन यूरोपीयसङ्घस्य भागिनैः सह स्वसम्बन्धं अधिकं सुदृढं कर्तुं भारतस्य प्रतिबद्धता अपि दर्शिता भविष्यति।
भारतस्य प्रधानमन्त्रिणः साइप्रस्-देशस्य प्रथमा यात्रा एषा भविष्यति-मन्त्रालयेन विज्ञप्तौ उक्तं यत्, ‘दशकद्वयेन भारतीयप्रधानमन्त्रिणः साइप्रस्-देशस्य प्रथमा यात्रा भविष्यति। प्रधानमन्त्री साइप्रस राजधानी निकोसियानगरे राष्ट्रपतिक्रिस्टोडौलिडेस् इत्यनेन सह वार्तालापं करिष्यति, लिमासोल्नगरे व्यापारनेतृभ्यः सम्बोधनं च करिष्यति इति वक्तव्ये उक्तम्। तत्र उक्तं यत्, एतत् भ्रमणं द्विपक्षीयसम्बन्धं गहनं कर्तुं, भूमध्यसागरीय क्षेत्रे यूरोपीयसङ्घेन च सह भारतस्य सम्बन्धं सुदृढं कर्तुं द्वयोः देशयोः साझीकृत प्रतिबद्धतां पुनः पुष्टयिष्यति। स्वस्य यात्रायाः द्वितीय पदे प्रधानमन्त्री मोदी कनाडादेशस्य प्रधानमन्त्री मार्क कार्नी इत्यस्य आमन्त्रणेन जी-७ शिखरसम्मेलने भागं ग्रहीतुं जूनमासस्य १६-१७ दिनाङ्केषु कनाडादेशस्य कनानास्कीस्-नगरं गमिष्यति। प्रधानमन्त्री क्रमशः षष्ठवारं जी-७ शिखर सम्मेलने भागं गृह्णीयात्। विदेशमन्त्रालयेनउक्तंयत्, ‘शिखरसम्मेलने प्रधानमन्त्री जी-७ देशानाम् नेताभिः, अन्येषां आमन्त्रित देशानां प्रमुखैः, अन्तर्राष्ट्रीय सङ्गठनैः च सह ऊर्जासुरक्षा, प्रौद्योगिकी,नवीनता चसहितंमहत्त्वपूर्णवैश्विक विषयेषु, विशेषतः एआइ-ऊर्जासम्बन्धेषु, क्वाण्टम्-सम्बद्धेषु विषयेषुचचर्चांकरिष्यति।’प्रधानमन्त्री शिखरसम्मेलनकाले अनेकानि द्विपक्षीय समागमानि अपिकरिष्यति। भ्रमणस्य अन्तिमपदे मोदी क्रोएशिया देशस्य प्रधानमन्त्री आन्द्रेज् प्लेन्कोविच् इत्यस्य आमन्त्रणेन १८ जून दिनाङ्के यूरोपीयदेशस्य आधिकारिकयात्राम्करिष्यति।
मोदी क्रोएशियादेशस्य प्रधानमन्त्री प्लेन्कोविच् इत्यनेन सह द्विपक्षीयं समागमं करिष्यति, राष्ट्रपतिः ज़ोरान् मिलानोविच् इत्यनेन सह अपि मिलति।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 19 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 18 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 20 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 12 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 14 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 12 views

    You cannot copy content of this page