
नवदेहली। म्यान्मारतः बाङ्गलादेशमार्गेण भारतं प्रति आगच्छन्तः घुसपैठिनः एजेण्ट्-माध्यमेन योजनाबद्ध रूपेण भारते निवसन्ति। रोहिङ्ग्यानां भारते प्रवेशाय गुवाहाटी-बङ्गाल-देशयोः एजेण्ट्-जालं प्रचलति। ते बाङ्गलादेशात् पारगमनसम्झौतेः आच्छादनेन रोहिङ्ग्यानां भारते घुसपैठं कर्तुं साहाय्यं कुर्वन्ति। एकदा रोहिंग्या जनाः देशे आगच्छन्ति तदा बङ्गस्य मालवा, नादिया, उत्तरदक्षिणदीनाजपुरजिल्हेषु अस्थायीवस्तौ अत्र अन्येषु भागेषु नेतुम् पूर्वं स्थगिताः भवन्ति। तेभ्यः उर्दू, हिन्दी भाषा च पाठ्यते एतेषु बस्तीषु ते उर्दू-हिन्दी-भाषां शिक्षन्ति। तदनन्तरं रोहिंग्या-बाङ्गलादेशीयानां भारतीय दस्तावेजाः यत्र यत्र प्रेष्यन्ते तत्र तत्र स्थानीय मुस्लिम संस्थानां माध्यमेन निर्मीयन्ते। २० मे दिनाङ्के कानपुर नगरे गृहीतस्य रोहिङ्ग्यासाहिलस्य प्रश्नोत्तरं कृत्वा एतत् सत्यं प्रकाशितम् अस्ति। सः अष्टवर्षपूर्वं स्व परिवारस्य १४ सदस्यैः सह म्यान्मारदेशात् बाङ्गलादेशं प्राप्तवान्, ततः सः बङ्गालमार्गेण दिल्लीनगरं प्राप्तवान्, तत्रमस्जिदेषु स्थितवान् ततः जालद्वारा उन्नाव नगरस्य शुक्लगञ्जस्य शक्तिनगरगंगाकत्रीयां निवसति स्म। सर्वे के के परिचिताः आसन् स्थानीयजालस्य भागः स्थितस्य पूर्वपार्षदस्य शाहजादे इत्यस्य साहाय्येन आधारेण सह निवास प्रमाण पत्रं वाहनचालनस्य अनुज्ञापत्रं च निर्मितवान् खहिलः स्वपत्न्या अनिदा, भ्राता अनवरः, तस्य पत्नी नूर, अनुज भ्राता हबीबुल्लाह, असमत, मो रोहिमा बेगम, पिता याहिया, भगिनी सिन्वारा, भ्राता जुनैद, चतुर्भिः बालकैः सह निवसति स्म अजीदा, सिन्वारा, नूरं च पुलिसैः जेलं प्रेषितम् आसीत्। बालकाः अपि मातापितृभिः सह कारागारे सन्ति। जुनैदः पुलिसं मूर्खं कृत्वा पलायितः, पुलिस तस्य अन्वेषणं कुर्वती अस्ति। साहिल् म्यान्मार देशात् आनीतः। साहिलस्य पूर्वं २०२१ तमे वर्षे बन्थर औद्योगिकक्षेत्रे वधशालायां कार्यं कुर्वन् रोहिङ्ग्या शाहिदः मानवव्यापारे एटीएस-सङ्घटनेन गृहीतः आधारकार्ड्, पैन् कार्ड्, बैंकखातं, डेबिट् कार्ड्, पासपोर्ट् च सह तस्मात् २०१० तमे वर्षे अलीगढतः निर्मितं मतदातापत्रमपि प्राप्तम्, येन सः अलीगढे अपि मतदानं कृतवान् आसीत् २०१७ तमे वर्षे सः अलीगढनगरे स्वपत्न्याः बालकानां च त्यत्तäवा उन्नावनगरम् आगत्य कासिमनगरे भाडेकक्षं गृहीत्वा स्वपत्न्याः बालकानां च आनयत् तस्य पत्न्याः म्यान्मार-परिचयपत्रं तस्य सर्वैः भारतीयपरिचयपत्रैः सह पुलिसैः प्राप्तम् । तत्रत्याः पार्षदः अलीगढे नकलीदस्तावेजानां निर्माणे तस्य साहाय्यं कृतवान् आसीत्। तस्य संयुक्तराष्ट्रसङ्घस्य शरणार्थीपत्रमपि आसीत् उन्नावस्य एसपी दीपक भुकरः अवदत् यत् रोहिंग्या-बाङ्गलादेशी यानां अन्वेषणार्थं बृहत्-प्रमाणेन सत्यापन-अभियानं प्रचलति। जनाः आह्वानं कृतवन्तः यत् यदि कस्यचित् व्यक्तिस्य शज्र भवति तर्हि तत्क्षणमेव पुलिसं सूचयन्तु।