उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन आईटीबीप्ोी इत्यस्य हिमाद्री ट्रेकिंग दलस्य ध्वजः कृतः

देहरादून/वार्ताहर:। शनिवासरे मुख्यमन्त्री पुष्कर सिंह धामी भारत-तिब्बतीसीमा पुलिस बलस्य हिमाद्री पदयात्रायाः ध्वजं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री अहमदाबाद विमान दुर्घटनायां मृतानां सर्वेषां यात्रिकाणां श्रद्धांजलिम् अयच्छत्, तेषां परिवारेभ्यः शोकसंवेदनां च प्रकटितवान्। विमान दुर्घटने मृतानां प्राणानां शान्तिं कर्तुं निमेषद्वयं मौनं कृतम्। अस्मिन् अवसरे आईटीबीपी-संस्थायाः वीरसैनिकानाम् अधिकारिणां च स्वागतं कुर्वन् मुख्यमन्त्री अवदत् यत् एषः अभियानः न केवलं साहसस्य संकल्पस्य च प्रतीकंभवति,अपितु सीमा क्षेत्रस्य सामरिक सुरक्षायाः, सांस्कृतिक विरासतां संरक्षणस्य च प्रति महत्त्वपूर्णं सोपानम् अस्ति। सः अवदत् यत् अस्मिन् अभियाने आईटीबीपी-संस्थायाः४५सदस्यीयःदलः उत्तराखण्डात् हिमाचल प्रदेशमार्गेण लद्दाखपर्यन्तं प्रायः १०३२ कि.मी. मुख्यमन्त्री उक्तवान् यत् वीर भूमि उत्तराखण्डस्य बहूनां वीरसैनिकाः देशस्य रक्षणे योगदानं ददति। भारत-तिब्बत-सीमापुलिसदलः १९६२ तमे वर्षात् आरभ्य देशस्य सीमानां रक्षणे अपि च आपदाषु राहत-उद्धार-कार्यक्रमेषु महत्त्वपूर्णां भूमिकां निर्वहति ।प्रधानमन्त्री नरेन्द्रमोदी-नेतृत्वेन सशस्त्र सेनानां सशक्तिकरणार्थं कृतानां पदानां उल्लेखं कुर्वन् मुख्यमन्त्री अवदत् यत् ‘ऑपरेशन सिन्दूर’-माध्यमेन भारतेन पुनः एकवारं सिद्धं जातम् यत् अस्माकं प्रतिबद्धता देशस्य सुरक्षां प्रति अचञ्चलम् अस्ति। आईजी आईडीबीपी संजय गुञ्ज्यालः अवदत् यत् हिमाद्री ट्रेकिंग अभियानस्य अन्तर्गतं आईटीबीपी दलं कुलम् १०३२ कि.मी. अस्मिन् दलं २७ उपत्यकाः २७ पासाः च लङ्घयिष्यति। सः अवदत् यत् अस्य उद्देश्यं पर्यटनं स्थानीय अर्थव्यवस्थां च प्रवर्धयितुं तथा च जीवन्तग्रामक्षेत्रेषु साहसिकपर्यटनस्य प्रचारः अस्ति। अस्मिन् पदयात्रामार्गे कुलम् ८४ जीवन्ताः ग्रामाः आगमिष्यन्ति इति सः अवदत्। अस्मिन् काले अभियान दलेन स्थानीयजनानाम् कृते ३.५ लक्षं फल वनस्पतयः अपि वितरिताः भविष्यन्ति।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 10 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 7 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 8 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 5 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 8 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 8 views

    You cannot copy content of this page