एमएलसी मुकेश शर्मा मुख्यमन्त्रिणा सह मिलितवान्-सिक्ख प्रतिनिधिमण्डलेन शहादत दिवसस्य अवकाशस्य तिथौ परिवर्तनस्य आग्रहः कृतः

लखनऊ। वार्ताहर:। सदस्य विधानपरिषद् मुकेश शर्मा मुख्यमन्त्री योगी आदित्यनाथस्य कालिदासमार्गस्थस्य आधिकारिकनिवासस्थाने मिलितवती। एतेन सह प्रतिनिधिमण्डलेन शहादतदिने घोषितावकाशदिनाङ्के संशोधनस्य आह्वानं कृत्वा मुख्यमन्त्रीं प्रति माङ्गपत्रं प्रदत्तम्। सम्प्रति राज्यसर्वकारेण एषा अवकाशः २४ नवम्बरदिनाङ्के निर्धारिता अस्ति, यदा तु अमृतसर-नगरस्य शिरोमणिगुरद्वारा परबन्धकसमित्या २०१० तमे वर्षे कृतस्य संशोधनस्य उद्धृत्य याहियागञ्जगुरुद्वारासमित्या अस्मिन् वर्षे २५ नवम्बरदिनाङ्के मार्गशीर्षमासस्य शुक्लपक्षस्य पञ्चमी इति विक्रमसंवत्याः अनुसारं घोषयितुं आग्रहः कृतः अस्ति। शहादतदिवसस्य अवकाशस्य विषये का आग्रहः अधुना यूपी-सर्वकारेण नवम्बर्-मासस्य २४ दिनाङ्के शहादत-दिवसस्य अवकाशः घोषितः।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 12 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 10 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 11 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 6 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 11 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 9 views

    You cannot copy content of this page