
नवदेहली। भारतस्य विदेशमन्त्री एस जयशंकरः स्वस्य बुद्धिमत्तायाः कृते सम्पूर्णे विश्वे प्रसिद्धः अस्ति, तस्य वाक्पटुतायाः कृते टीवी, वृत्तपत्रेषु, सामाजिकमाध्यमेषु च प्रायः प्रशंसितः भवति। तस्य बुद्धिः, विभिन्नेषु मञ्चेषु वचनानि च प्रायः चर्चायाः विषयः एव तिष्ठन्ति। विदेश मन्त्री एस जयशंकरस्य नो-नॉन्सेन्स् मनोवृत्तिः जनाः अतीव रोचन्ते। अर्थात् ऋजुवार्ताः, न बकवासः। अधुना भारतस्य विदेशमन्त्री एस जयशज्र्रः यूरोपे स्थित्वा पाकिस्तानस्य शवपरीक्षां कृतवान्। एस जयशज्र्रः पाकिस्तान विषये अतीव महत् वक्तव्यं दत्तवान्। अस्मिन् काले एस जयशज्र्रः अपि पाकिस्तानस्य नाम गृहीत्वा यूरोपदेशाय एतादृशं सल्लाहं दत्तवान्, यत् श्रुत्वा यूरोपस्य एकः शक्तिशालिनी महिला अपि आश्चर्यचकिता अभवत्। एषा महिला २० सेकेण्ड् यावत् विस्मयेन विदेशमन्त्री जयशंकरं पश्यन्ती आसीत्। पाकिस्तानविषये एस जयशंकरस्य वक्तव्यं शृण्वन् एव अन्ततः रहस्यपूर्णं स्मितं कृतवान्। पाकिस्तानस्य अपमानं श्रुत्वा एतत् स्मितं वा एस जयशंकरस्य यूरोपदेशं प्रति उपदेशं श्रुत्वा वा इति न ज्ञायते। वस्तुतः विदेशमन्त्री एस जयशज्र्रः यूरोपस्य भ्रमणं कृतवान्। अस्मिन् प्रकरणे सःबेल्जियम-देशस्य राजधानी ब्रुसेल्स्-नगरं प्राप्तवान। अत्र एस जयशंकरः यूरोपीय सङ्घस्य विदेशकार्याणां सुरक्षानीति प्रमुखस्य काज कल्लासस्य अपि साक्षात्कारं कृतवान्। तदनन्तरं एस जयशंकर, काज कल्लस च संयुक्तं पत्रकार सम्मेलनं कृत्वा केषाञ्चन पत्रकारानां प्रश्नानाम् उत्तरं दत्तवन्तौ। एतस्मिन् समये एकः विदेशीयः पत्रकारः एस जयशंकरं पृष्टवान् यत् भारत-पाकिस्तानयोः मध्ये प्रचलति द्वन्द्वस्य समाधानार्थं भारतं किं करोति इति। अस्य प्रश्नस्य उत्तरं एस जयशज्र्रेण दत्तम् उत्तमम् आसीत् । एस जयशंकरः स्पष्टतया अवदत् यत् एषः द्वयोः देशयोः मध्ये द्वन्द्वः नास्ति तथा च एतत् आतज्र्वादस्य धमकीविरुद्धं देशस्य प्रतिक्रिया अस्ति। जयशंकरः अवदत् यत् भारत-पाकिस्तान रूपेण न, अपितु ‘भारत बनाम अतनकिस्तान’ इति रूपेण पश्यन्तु, तदा एव भवन्तः सम्यक् अवगन्तुं शक्नुवन्ति। जयशज्र्रः आतज्र्वादस्य सर्वेषां रूपाणां प्रकटीकरणानां च प्रति शून्य सहिष्णुता भवितुमर्हति इति भारतस्य मतम् इति बोधयति। परमाणु-ब्लैकमेल-प्रणामं न ग्राह्यम् इति अपि सः अवदत्। एतत् वैश्विकं आव्हानं वर्तते, यस्य कृते अन्तर्राष्ट्रीयसहकार्यम् आवश्यकम् अस्ति। एतत् वक्तव्यं दत्त्वा एस जयशज्र्रः यूरोपदेशाय अपि सल्लाहं दत्तवान् यत् पाकिस्तानं बहुवारं शान्तयति एव। एस जयशज्र्रः स्पष्टं कृतवान् यत् वार्ता एकेन देशेन सह भवति, न तु आतज्र्वादिभिः सह। एतत् उत्तरं श्रुत्वा काजकल्लसः २३ सेकेण्ड् यावत् एस जयशंकरं आश्चर्यचकितः पश्यन् आसीत् ततः स्मितं कृतवान्। एतादृशाः बहवः अवसराः अभवन् यदा जयशज्र्रः स्वस्य उत्तरैः जनान् स्वस्य प्रशंसकान् कृतवान्। मानवअधिकारस्य उल्लङ्घनस्य आरोपाः वा रूसदेशात् गैसस्य तैलस्य च क्रयणं वा। स्लोवाकिया देशस्य भ्रमणार्थं गतः जयशंकरः रूसदेशात् गैसस्य आयातं कुर्वन्तः यूरोपीय देशाः उजागरितवान् तथा च एकस्य प्रश्नस्य उत्तरे उक्तवान् यत् रूसदेशात् गैसस्य क्रयणं युद्धस्य मूल्यं भवति वा इति। सः प्रश्नं कृतवान् यत् केवलं भारतीयधनमेव युद्धस्य वित्तपोषणं करोति, यूरोपदेशं प्रति आगच्छति गैसः युद्धस्य प्रचारं न करोति। सः अवदत् यत् चीनदेशेन सह भारतस्य अतीव आव्हानात्मकः सम्बन्धः अस्ति किन्तु यूरोपः अस्मिन् विषये मौनम् अस्थापयत्।