
पञ्चवर्षविरामं कृत्वा कैलाशमं सरोवरयात्रा पुनः आरब्धा अस्ति। अन्तिमवारं २०१९ तमे वर्षे एषा तीर्थयात्रा स्थगिता आसीत् कैलाश मानसरोवर यात्रा २०२५ हेतु तीर्थयात्रियों का प्रथम समूह पत्ता कैलाश मानसरोवर यात्रायाः प्रथमः तीर्थयात्रिकाणां समूहः अत्र आयोजितस्य समारोहस्य अनन्तरं शुक्रवासरे प्रस्थितवान्। विदेश मन्त्रालयेन विज्ञप्तौ उक्तं यत् जवाहरलाल नेहरू भवने आयोजितस्य कार्यक्रमस्य अध्यक्षतां विदेशराज्यमन्त्री पबित्रा मार्घेरिता कृता। स्वसम्बोधने सा चीनपक्षस्य यात्रायाःपुनः आरम्भे सहकार्यस्य प्रशंसाम् अकरोत् इति वक्तव्ये उक्तम्। अस्मिन् विषये केन्द्रस्य विभिन्न मन्त्रालयानाम् विभागानां च भूमिकायाः अपि मार्गेरीटा प्रशंसाम् अकरोत्। उत्तराखण्डस्य लिपुलेखदर्रे (१९८१ तः) तथा सिक्किमस्य नाथुला दर्रा (२०१५ तः) इति आधिकारिक मार्गद्वयेन जूनतः सितम्बरपर्यन्तं प्रतिवर्षं कैलाश मानसरोवर यात्रायाः आयोजनं करोति। कैलाश मानसरोवर यात्रा तिब्बती स्वायत्त क्षेत्रस्य सुदूर पश्चिम हिमालयी शृङ्खलासु स्थितः ६६३८ मीटर् ऊर्ध्वः हीराकारः कैलाश पर्वतः (हिन्दुधर्मे कैलासः, तिब्बतीभाषायां च गङ्ग रिन्पोचे इति अपि उच्यते) तथा च बृहत्तमः मीठजलसरोवरः मन्सरोवरः (हिन्दी भाषायां मानससरोवरः, तिब्बती भाषायां च मपम युम्त्सो इति अपि उच्यते) दिव्य ऊर्जायाः मानसिक शान्तिस्य च स्रोतः अस्ति मानवजातिः। कैलाश पर्वतः, मन्सरोवर सरोवरं च हिन्दु-जैन-बौद्ध-बोन्-धर्मयोः पवित्रतम स्थानत्वेन आरक्षितम् अस्ति। प्रतिवर्षं एप्रिल-अक्टोबर-मासेषु विश्वस्य सर्वेभ्यः भक्ताः साहसिक-साधकाः च बहुसंख्याकाः कैलाश-मंसरोवर-नगरंगच्छन्ति। अत्र आयोजितस्य समारोहस्य अनन्तरं शुक्रवासरे कैलाश मानसरोवर यात्रायाः कृते प्रथमः तीर्थ यात्रिकाणां समूहः प्रस्थितवान्। विदेश मन्त्रालयेन विज्ञप्तौ उक्तं यत्, जवाहरलाल नेहरू भवने आयोजितस्य कार्यक्रमस्य अध्यक्षतां विदेश राज्यमन्त्री पबित्रा मार्घेरिता कृतवती।