
नवदेहली। अहमदाबादनगरे एयर इण्डिया विमान दुर्घटने मृतस्य गुजरातस्य पूर्वमुख्यमन्त्री विजयरूपाणी इत्यस्य परिवारजनैः सह शुक्रवासरे प्रधानमन्त्री नरेन्द्रमोदी मिलितवती। लण्डन्-नगरं प्रति गच्छन्त्याः विमानयाने २४१ यात्रिकाणां मध्ये ६८ वर्षीयः रूपाणी अपि आसीत्। पीएम मोदी शुक्रवासरे अहमदाबादनगरे एयर इण्डिया विमान दुर्घटनास्थलं गत्वा अत्रत्याः सिविल-अस्पताले घातितान् पीडितान् मिलितवान्। अनन्तरं सः नगरे रूपाणीपरिवारस्य सदस्यैः सह मिलितवान्। पीएम मोदी विजयरूपाणीं दशकपुरातनः सहकर्मी इति स्मरणं कृतवान पीएम मोदी एक्स इत्यत्र स्वस्य पोस्ट् मध्ये अवदत् यत्, ‘विजयभाई रूपाणी जी इत्यस्य परिवारं मिलितवान्। विजयभाई अस्माकं मध्ये नास्ति इति अकल्पनीयम्। अहं तं दशकैः जानामि। वयं स्कन्धेन स्कन्धेन कार्यं कृतवन्तः, केषुचित् अत्यन्तं चुनौतीपूर्णेषु समयेषु अपि। सः अवदत्, विजयभाई विनयशीलः, कर्मठः च आसीत्, दलस्य विचारधारायां दृढतया प्रतिबद्धः आसीत्। पदेन उन्नतः सः संस्थायां विविधानि दायित्वं स्वीकृत्य गुजरातस्य मुख्यमन्त्रीरूपेण यत्नपूर्वकं कार्यं कृतवान्। मोदी इत्यनेन उक्तं यत् सः यत्किमपि भूमिकायां स्वं सिद्धं कृतवान्, भवेत् तत् राजकोटनगरपालिकायां, राज्यसभा सांसद रूपेण, गुजरात भाजपााध्यक्षत्वेन, राज्य सर्वकारे मन्त्रिमण्डल मन्त्रीरूपेण वा। सः अवदत् यत्, ‘यदा सः गुजरातस्य सी.एम. विमान स्थानकस्य समीपे गुजसेल् भवने पूर्वमुख्यमन्त्रीपत्न्या अञ्जली रूपाणी इत्यादीन् परिवारजनान् च पीएम मिलितवान्। रूपाणी राजकोट पश्चिम सीटतः गुजरात विधानसभा निर्वाचने विजयं प्राप्य २०१६ तमस्य वर्षस्य अगस्त मासस्य ७ दिनाज्रत् २०२१ तमस्य वर्षस्य सितम्बर मासस्य ११ दिनाज्र्पर्यन्तं द्वौ कार्यकालौ गुजरातस्य सीएम आसीत्। सः सम्प्रति पञ्जाबस्य भाजपा-प्रभारी आसीत्।