

प्रयागराज:। वार्ताहर:। प्रयागराजस्य अधिवक्तानां क्रोधः शीतलं न भवति। तृतीये दिने अपि वकिलाः हड़तालस्य घोषणां कृत्वा आन्दोलनस्य मार्गं स्वीकृतवन्तः। जिलान्यायालयस्य परिसरस्य उभयतः निर्मितानाम् वकिलानां अस्थायी कक्षेषु प्रयागराजस्य न्यायालयमार्गे च बुलडोजराः चालिताः, दुकानानि च ध्वस्तं कृत्वा वकिलाः क्रुद्धाः सन्ति। शुक्रवासरे वकिलाः विभागेषु तालाबन्दीम् घोषितवन्तः, एतादृशे सति कोलाहलः वर्धयितुं शक्नोति। परन्तु प्रशासनं निरन्तरं तान् वार्तालापं कृत्वा प्रत्यययितुं प्रयतते। सुरक्षां दृष्ट्वा न्यायालयस्य परितः पुलिस, आरएएफ, पीएसी च नियोजिताः सन्ति। त्रयाणां पुलिसस्थानानां बलानि परितः मार्गेषु गस्तं कुर्वन्ति। उभयतः बाधाकरणं कृतम् अस्ति वकिलानां अधिकारिणां च मध्ये बहवः वार्ताः निष्कर्षहीनाः एव अभवन। वकिलाः अधिकारिणां विरुद्धं प्रकरणं पञ्जीकरणं कर्तुं आग्रहं कुर्वन्ति। अपि च कक्षाणि निर्मातव्यानि इति वदन्ति न्यायालये कार्यस्य स्थगितस्य कारणेन मुकदमेबाजाः दुःखिताः सन्ति।