प्रयागराजे अधिवक्तणां ह़ड्डतालः निरन्तरं वर्तते, न्यायालयः छावनी भवति-विरोधं करिष्यति, अद्य विभागेषु तालाबन्दी च करिष्यति, वादकर्तार: पुनः आगच्छन्ति

प्रयागराज:। वार्ताहर:। प्रयागराजस्य अधिवक्तानां क्रोधः शीतलं न भवति। तृतीये दिने अपि वकिलाः हड़तालस्य घोषणां कृत्वा आन्दोलनस्य मार्गं स्वीकृतवन्तः। जिलान्यायालयस्य परिसरस्य उभयतः निर्मितानाम् वकिलानां अस्थायी कक्षेषु प्रयागराजस्य न्यायालयमार्गे च बुलडोजराः चालिताः, दुकानानि च ध्वस्तं कृत्वा वकिलाः क्रुद्धाः सन्ति। शुक्रवासरे वकिलाः विभागेषु तालाबन्दीम् घोषितवन्तः, एतादृशे सति कोलाहलः वर्धयितुं शक्नोति। परन्तु प्रशासनं निरन्तरं तान् वार्तालापं कृत्वा प्रत्यययितुं प्रयतते। सुरक्षां दृष्ट्वा न्यायालयस्य परितः पुलिस, आरएएफ, पीएसी च नियोजिताः सन्ति। त्रयाणां पुलिसस्थानानां बलानि परितः मार्गेषु गस्तं कुर्वन्ति। उभयतः बाधाकरणं कृतम् अस्ति वकिलानां अधिकारिणां च मध्ये बहवः वार्ताः निष्कर्षहीनाः एव अभवन। वकिलाः अधिकारिणां विरुद्धं प्रकरणं पञ्जीकरणं कर्तुं आग्रहं कुर्वन्ति। अपि च कक्षाणि निर्मातव्यानि इति वदन्ति न्यायालये कार्यस्य स्थगितस्य कारणेन मुकदमेबाजाः दुःखिताः सन्ति।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 12 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 10 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 11 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 6 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 11 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 9 views

    You cannot copy content of this page