अहमदाबाद विमान दुर्घटना-६० विदेशीयाः यात्रिण: मृताः-तेषु ५२ ब्रिटिशाः, ७ पुर्तगाली जनाः, १ कनाडादेशीयाः च

नवदेहली। एयर इण्डिया इत्यस्य बोइङ्ग् ७८७ ड्रीमलाइनर् विमानं अहमदाबादनगरे दुर्घटितम्।विमाने २४२ यात्रिकाः आसन्, येषु ५३ आङ्ग्लाः, ७ पुर्तगाली जनाः, कनाडादेशस्य नागरिकः च आसन्। एकः आङ्ग्लयात्री दुर्घटनातः जीवितः अभवत्। एयर इण्डिया इत्यस्य विमानसङ्ख्या एआइ-१७१ अहमदाबाद नगरस्य सरदारवल्लभभाई पटेल् अन्तर्राष्ट्रीय विमान स्थानकात् गुरुवासरे अपराह्णे १:३८ वादने उड्डीयत। अपराह्णे १:४० वादने विमानं दुर्घटितम्। अमेरिकीराष्ट्रपतिः डोनाल्ड ट्रम्पः विमानदुर्घटनानां इतिहासे अस्याः घटनायाः दुष्टतमेषु दुर्घटनासु अन्यतमः इति वर्णितवान्। श्वेतभवने वदन् सः अवदत् यत् एषः भयंकरः दुर्घटना अस्ति। वयं यत् शक्नुमः तत् करिष्यामः। ट्रम्पः अवदत्-किं जातम् इति कोऽपि न जानाति स्म। इदं सम्यक् उड्डीयमानम् इव आसीत्। विमान दुर्घटनायाः अन्वेषण कार्य्ये सम्मिलितुं ब्रिटिश दलम् भारतम् आगमिष्यति ब्रिटिश-पीएम केयर स्टारमरः संसदे अवदत्-अहमदाबाद-नगरे बहवः ब्रिटिश-नागरिकाः दुर्घटनाम् अकुर्वन् लण्डन्-नगरम् आगच्छन्तं विमानस्य बहवः दृश्याः अतीव भयानकाः सन्ति। प्रत्येकं अपडेट् विषये अहं सूचितः अस्मि। पीडितानां सह मम शोक संवेदना अस्ति। सः अवदत् यत् भारतीय अधिकारिणां साहाय्यार्थं भारतं प्रति दलं प्रेषितम् अस्ति। विदेश सचिवः अस्मिन् विषये कार्यं कुर्वन् अस्ति अतः वयं शीघ्रमेव तस्य विषये सूचनां दास्यामः तस्मिन् एव काले ब्रिटिश सांसदः लुसी पावेल् संसदे उक्तवती यत् एयर इण्डिया विमाने स्थितानां जनानां कृते ब्रिटिशसर्वकारः यथाशक्ति साहाय्यं करिष्यति इति। तत्र बहवः परिवाराः सन्ति ये स्वप्रियजनानाम् आगमनं प्रतीक्षन्ते। एषः महती चिन्ताजनकः विषयः अस्ति। तेभ्यः सर्वेभ्यः परिवारेभ्यः वयं गभीराः शोकसंवेदनाः प्रकटयामः।
ब्रिटेनदेशेन हेल्पलाइनसङ्ख्या प्रकाशिता ब्रिटिश विदेश मन्त्रालयेन उक्तं यत् भारते स्थानीयाधिकारिभिः सह मिलित्वा दुर्घटनायाः प्रत्येकं पक्षं ज्ञात्वा तत्र सम्बद्धानां जनानां साहाय्यार्थं कार्यं कुर्वन् अस्ति। यदि कस्यचित् ब्रिटिश नागरिकस्य वाणिज्य दूतावासस्य साहाय्यस्य आवश्यकता अस्ति अथवा सः स्वमित्राणां परिवारस्य वा विषये चिन्तितः अस्ति तर्हि सः ०२० ७००८ ५००० इति दूरवाण्याः क्रमाङ्के सम्पर्कं कर्तुं शक्नोति। तस्मिन् एव काले पुर्तगालस्य सामुदायिक कार्याणां राज्यसचिवः एमिडियो सौसा इत्यनेन उक्तं यत् विमानदुर्घटने द्वयराष्ट्रीयता युक्ताः ७ पुर्तगालीनागरिकाः आसन्। पुर्तगालीयाः अधिकारिणः तेषां सर्वेषां जनानां विषये सूचनां संग्रहीतुं प्रयतन्ते। विमानचालकस्य ८२०० घण्टानां अनुभवः आसीत्। इत्यस्य अनुसारं विमानस्य अन्तिमः संकेतः १९० मीटर् (६२५ पाद) ऊर्ध्वतायां प्राप्तः, यत् उड्डयनस्य तत्क्षणात् अनन्तरम् आसीत्। भारतस्य नागरिकविमानननियामकसंस्थायाः डीजीसीए इत्यनेन उक्तं यत्, विमानं रनवे २३ तः अपराह्णे १:३९ वादने उड्डीयत। उड्डयनानन्तरं विमानेन विमानयाननियन्त्रकं प्रति मेडे-कॉल (आपातकालीन सन्देशः) प्रेषितः, परन्तु तदनन्तरं प्रतिक्रिया नासीत् । डीजीसीए-अनुसारं विमाने कुलम् २४२ जनाः आसन्, येषु द्वौ विमानचालकौ, १० केबिन-दलस्य सदस्यौ च आसन्। विमानचालकस्य ८२०० घण्टाः, सहचालकस्य ११०० घण्टानां उड्डयनस्य अनुभवः च आसीत्। बीबीसी-संस्थायाः अनुसारं प्रथमवारं बोइङ्ग् ७८७ विमानस्य दुर्घटना अभवत्। इदं ड्रीमलाइनर् इति अपि ज्ञायते बोइङ्ग् इत्यनेन १४ वर्षपूर्वं एतत् मॉडल् प्रक्षेपितम्। बोइङ्ग् इत्यनेन एप्रिलमासे घोषितं यत् ड्रीमलाइनर् इत्यनेन १०० कोटिजनाः यात्रां कृतवन्तः। अस्मिन् काले बोइङ्ग् ७८७ विमानस्य ५० लक्षं विमानयानं कृतम् अस्ति। एयर इण्डिया इत्यस्य विमानं यया भवनेन सह टकरावं कृतवान् तत् भवनं प्रशिक्षुवैद्यानां छात्रावासः आसीत्। सूचनानुसारम् अत्र ५० तः ६० पर्यन्तं प्रशिक्षुवैद्याः आसन्। तस्य समीपस्थे खण्डे निवासी वैद्याः निवसन्ति स्म पीएम नरेन्द्रमोदी, अमितशाहः च दिल्लीतः अहमदाबादं प्रति प्रस्थितौ। विमाननमन्त्री राममोहननायडुः अपि तेषां सह अस्ति। विमानदुर्घटनानन्तरं एयर इण्डिया इत्यनेन हेल्पलाइन सङ्ख्या निर्गतम्। एषः सङ्ख्या १८००-५६९१-४४४ अस्ति। अहमदाबाद-नगरस्य एयर इण्डिया-विमान दुर्घटना स्थले उद्धार-राहत-कार्यं प्रचलति । अस्मिन् विमानदुर्घटने गुजरातस्य पूर्वमुख्यमन्त्री विजयरूपाणी मृतः।आहतानांयात्रिकाणां चिकित्सायाम् चिकित्सालयं नेतुम् हरितगलियारस्य निर्माणं क्रियते।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 19 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 18 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 20 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 12 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 14 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 12 views

    You cannot copy content of this page