
नवदेहली। भगवतः जगन्नाथस्य विधिवत् स्नान संस्कारस्य साक्षिणः भवितुं ओडिशा-राज्यस्य पुरी-नगरं भक्ताः आगताः। श्रीजगन्नाथमन्दिर प्रशासनेन त्रिदेवताः-भगवान् जगन्नाथः, भगवान् बलभद्रः, देवी सुभद्रा च-‘स्नान मण्डप’ इत्यत्र विधिवत् ‘पहण्डी’ इत्यनेन आनयत्। अस्मिन् विशेषे अवसरे बुधवासरे १२ शताब्द्याः मन्दिरसङ्कुलस्य एकस्मिन् खुले पण्डले आयोजितं भगवतः जगन्नाथस्य अनुष्ठानात्मकं स्नानसंस्कारं द्रष्टुं ओडिशा-नगरस्य मुख्यमन्त्री मोहन चरण मांझी इत्यादयः गणमान्यजनाः सह लक्षशः भक्ताःआगताः। मन्दिर प्रशासनस्य अधिकारिणः अवदन् यत् भव्यमार्गस्य सम्मुखे स्थिते उच्चस्थाने स्नान् मण्डपे देवताः स्नानं कुर्वन्ति, यत्र भक्ताः स्नानसंस्कारस्य साक्षिणः भवितुं अवसरं प्राप्नुवन्ति। एकस्य अधिकारीणः मते प्रथमं श्रीसुदर्शनं मन्दिरात् बहिः आनयित्वा प्रातः ५.४५ वादने स्नानवेद्यां नीतः। तदनन्तरं भगवान् बलभद्रस्य, देवीसुभद्रायाः, भगवान् जगन्नाथस्य च प्रतिमाः स्नानवेद्यां नीताः।
प्रातः ८.५५ वादने संस्कारः सम्पन्नः। अस्मिन् काले मुख्यमन्त्री पुरी-सांसदः संबितपात्रेण सह ‘उत्तरद्वार’द्वारा मन्दिरम् आगत्य प्रातःकाले प्रार्थनां, देवानां औपचारिकं शोभायात्रां च दृष्टवान्। देवस्नान पूर्णिमा इति नाम्ना प्रसिद्धःअयं उत्सवः ज्येष्ठमासस्य पूर्णिमादिने आचर्यते, वर्षस्य प्रथमः अवसरः यदा शोभायात्रायाम् अभयारण्यात् काष्ठमूर्तयः बहिः आनयन् स्नानमण्डपे’ स्नानसंस्काराय स्थापिताः भवन्ति। भगवतः जगन्नाथस्य जन्मदिवसः अपि मन्यते। अन्यः अधिकारी अवदत् यत् बुधवासरे रात्रौ प्रायः १२.२० वादने वैदिकजपस्य मध्यं मन्दिर परिसरस्थस्य ‘सुनकुआ’तः कुलम् १०८ घटाः ‘पवित्रजलम’ मूर्तिषु पातयिष्यन्ते। सः अवदत् यत् पुरीराजा गजपतिमहाराज दिव्यसिंहदेबः सायं सार्धत्रि वादनस्य समीपे ‘स्नानमण्डपस्य’ औपचारिकसफाईं करिष्यति, तदनन्तरं देवताः ‘गजवेश’ इत्यनेन अलङ्कृताः भविष्यन्ति। मन्दिर पञ्चाङ्गानुसारं सायं ७.३० वादनात् ‘सहन मेला’ अथवा सार्वजनिक दर्शनस्य अनुमतिः भविष्यति। १२ शताब्द्याः मन्दिरं प्रति नीत्वा १४ दिवसान् यावत् ‘अनसरा गृहे’ स्थापिताः भविष्यन्ति यतः तेस्नानानन्तरं रोगाक्रान्ता अभवन्।
मन्दिरस्य ‘वैद्याः’ जडीबुटीभिः औषधैः उपचारं करिष्यन्ति तथा च २७ जून दिनाङ्के वार्षिकरथ यात्रायाः एकदिनपूर्वं २६ जूनदिनाज्र्पर्यन्तं ‘नबजौबन दर्शन’पर्यन्तं देवानाम् सार्वजनिक’दर्शनं बन्दं भविष्यति। एसपी विनीत अग्रवालः अवदत् यत् अस्मिन् अवसरे पुरीनगरे सुरक्षां सुदृढां कृता अस्ति तथा च पुलिस बलस्य ७० पलटनाः ४५० अधिकारिणः च नियोजिताः। ‘अस्माभिः अपेक्षा अस्ति यत् अस्मिन् दिने लक्षशः भक्ताः आगमिष्यन्ति, जनसमूह प्रबन्धनस्य,यातायात विनियमनस्य, भूनियन्त्रणस्य च विस्तृत व्यवस्थाः कृताः। मन्दिरस्य अन्तः बहिश्च समुद्रतटे च सुरक्षा बलाः नियोजिताः’ इति एसपी अवदत्। देवस्नान समये भक्तानां सुचारु गतिः भवतु इति बाधाः स्थापिताः इति एसपी अवदत्। सः अवदत् यत् प्रथमवारं पुलिस नूतन-एकीकृत-नियन्त्रण-कक्षेण सह सम्बद्धानां एआइ-आधारित-निगरानीय-कैमराणां उपयोगं वास्तविक-समय-निरीक्षणार्थं करोति।