
प्रयागराज:। वार्ताहर:। केन्द्रीय ग्रामीण विकास राज्यमन्त्री कमलेश पासवान प्रयागराज मई ११ वर्षेषु मोदी सर्वकारस्य उपलब्धीनां गणनां कृतवान्। सः अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य नेतृत्वे भारतं विकासस्य नूतनानि ऊर्ध्वतानि स्पृशति। पासवानः अवदत् यत् २०१४ तमे वर्षे शपथग्रहणसमये पीएम मोदी इत्यनेन स्पष्टं कृतं यत् अयं सर्वकारः जातिधर्मस्य न तु निर्धनानाम्, महिलानां, कृषकाणां, युवानां च प्रगतेः विषये केन्द्रीक्रियते। विगत ११ वर्षेषु मार्ग, रेल, शिक्षा, स्वास्थ्य, विमानस्थानक इत्यस्मात् आरभ्य डिजिटल आधारभूत संरचनापर्यन्तं विकासः अभवत् काङ्ग्रेस-पक्षे खननं कृत्वा मन्त्री अवदत् यत् इन्दिरागान्धीतः आरभ्य राहुलगान्धीपर्यन्तं सर्वे इति नाराम् उत्थापयन्ति एव। परन्तु मोदी सर्वकारेण जनधनयोजना, उज्ज्वलायोजना, आयुष्मान भारत, पीएम आवासयोजना इत्यादीनां माध्यमेन प्रत्यक्षतया निर्धनानाम् लाभः कृतः। विपक्षः वार्तायां स्थातुं वक्तव्यं ददाति। राहुलगान्धी इत्यस्य ‘विकसितभारत २०४७’ इति कथनस्य विषये सः खननं कृतवान्। सः अवदत् यत् विपक्षः मुद्दाहीनः अस्ति, केवलं वार्तायां स्थातुं एव वक्तव्यं ददाति। महाकुम्भ-दुर्घटनायाः विषये दुःखं प्रकटयन् मन्त्री अतीव दुःखदः घटना इति अवदत्। दाऊदखान रेलस्थानकस्य नाम परिवर्तनस्य आग्रहे सः अवदत् यत् एषः विषयः तस्य ज्ञाने नास्ति। पहलगाम-आतज्र्वादी-आक्रमणस्य अनन्तरं विदेशात् प्रत्यागच्छन्तं सांसद-प्रतिनिधिमण्डलं पीएम-महोदयं न मिलति इति विषये एआईएमआईएम-प्रमुखस्य असदुद्दीन-ओवैसी-इत्यस्य उपरि खननं कृत्वा सः अवदत् यत् प्रतिनिधिमण्डलं पीएम-महोदयेन सह मिलति इति परम्परा अभवत्, ओवैसी किमर्थं न गतः, केवलं सः एव वक्तुं शक्नोति। महाकुम्भ-दुर्घटनायाः प्रश्नं परिहरन् मन्त्री पासवानः दृष्टः । सः केवलं अतीव दुःखदः घटना इति उक्तवान्, ‘मम शब्दाः नास्ति’ इति च दुःखं प्रकटितवान्तस्मिन् एव काले दाऊदखान रेलस्थानकस्य नाम परिवर्तयितुं महाराणाप्रताप इति आग्रहे सः अवदत् यत् एषः विषयः तस्य ज्ञाने नास्ति, परन्तु स्थानीयसांसदाः यत् श्रेष्ठं मन्यन्ते।
तस्य आधारेण सुझावः ददति।