कृषकप्रशिक्षणद्वारा नैनो उर्वरक इत्यस्य उपयोगिता प्रकाशिता

प्रयागराज:। वार्ताहर:। कोर्डटे, मोतीलाल नेहरू कृषकप्रशिक्षण संस्थान द्वारा एकीकृत ग्रामीण विकास कार्यक्रमस्य अन्तर्गतं बेलहाबंध, सावडीह, खोदयपुर ग्राम ४४ कृषकाणां कृते एकदिवसीयः कृषक प्रशिक्षण कार्यक्रमः आयोजितः। डॉ. डी.के. कार्यक्रमे मुख्य अतिथि:, कोर्डेट फुलपुरस्य प्राचार्य: उपस्थिता: आसन। उपस्थित कृषकान् सम्बोधयन् प्राचार्यः नैनो यूरिया प्लस् तथा नैनो डीएपी इत्येतयोः उपयोगस्य लाभं तथा खरीफसस्येषु नैनो उर्वरकस्य उपयोगस्य पद्धतिं विस्तरेण व्याख्यातवान्। सः अवदत् यत् बीजानि नैनो डीएपी द्रवेण प्रतिकिलो ग्रामं ५ मि.ली. अस्मिन् एव क्रमे नैनो यूरिया प्लस् इत्यस्य पर्णस्प्रेकरणं ३५ तः ४० दिवसपर्यन्तं प्रति लीटर जलस्य ४ मिलिलीटरस्य घोलं कृत्वा करणीयम् नैनो उर्वरकं पर्यावरणसौहृदं उत्पादम् अस्ति।इफ्फकोकृषकाणांसेवायै सर्वदा सज्जः अस्ति। आईआरडीपी प्रभारी राजेशकुमारसिंहः कृषिक्षेत्रे जैव-उर्वरकस्य जैव-विघटनस्य च उपयोगस्य विषयेविस्तृतं सूचनांदत्तवान्कार्यक्रमस्य अन्ते सर्वेभ्यः सहभागिभ्यः कृषकेभ्यः पपीतावृक्षाः निःशुल्कं वितरिताः।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 19 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 18 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 20 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 12 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 14 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 12 views

    You cannot copy content of this page