डीएमके इत्यस्य दिवसाः गण्यन्ते इति अमितशाहः तमिलनाडुप्रदेशे अवदत्-एनडीए २०२६ तमे वर्षे सर्वकारस्य निर्माणं करिष्यति

नवदेहली। रविवासरे मदुरैनगरे दलकार्यकर्तृणां जनसमूहं सम्बोधयन् केन्द्रीयगृहमन्त्री अमितशाहः २०२६ तमे वर्षे तमिलनाडुविधानसभानिर्वाचनात् पूर्वं पूर्णगामिना गन्तुं प्रबलं आह्वानं कृतवान्। राज्यं महत्त्वपूर्णं युद्धक्षेत्रं इति प्रक्षेप्य शाहः घोषितवान् यत् सत्ताधारी डीएमके-सङ्घस्य दिवसाः सङ्ख्याताः सन्ति, दक्षिणराज्ये भाजपा-एआईएडीएमके-नेतृत्वेन राष्ट्रियलोकतांत्रिकगठबन्धनम् (एनडीए) सत्तां प्राप्स्यति इति। शाहः अवदत् यत् एषा सभा परिवर्तनं आनेतुं गच्छति – डीएमके-सर्वकारस्य अन्तः। वामदुरै इति नगरम् अस्ति यत् अनेकेषां परिवर्तनानां संकेतं ददाति… अहं यत्र यत्र अस्मि तत्र तत्र तमिलनाडुभाषां सर्वदा शृणोमि इति शाहः अवदत्। तस्य वचनं राष्ट्रियपूर्वानुभवानाम् भारेन सह आगच्छति इति सः अवदत्। शाहः अवदत् यत् २०२४ तमे वर्षे यदा मोदी तृतीयवारं दिल्लीनगरे सत्तां प्राप्तवान् तदा वयं अपि पूर्णबलेन ओडिशानगरे सत्तां प्राप्तवन्तः। २०२५ तमे वर्षे दिल्लीनगरे आपपक्षस्य पराजयः अभवत्, ततः भाजपासर्वकारस्य निर्माणं जातम् । तथैव २०२६ तमे वर्षे तमिलनाडुदेशे भाजपा सर्वकारं निर्मातुम् गच्छति। मुख्यमन्त्री एम के स्टालिन इत्यस्य उपरि प्रत्यक्षं खननं कृत्वा शाहः अवदत् यत्, ‘अत्र सीएमः वदति यत् अमितशाहः डीएमके-पक्षं पराजयितुं न शक्नोति। आम्, प्रयतस्व – परन्तु राज्यस्य जनाः भवन्तं पराजयिष्यन्ति। ‘मम दीर्घराजनैतिकजीवने, तथा च यथा अहं जनानां नाडीं ज्ञातुं समर्थः अस्मि तथा अहं वदामि यत् तमिलनाडुदेशस्य जनाः आगामिनिर्वाचने डीएमके-पक्षं पराजयितुं प्रतीक्षन्ते। ‘अहं तमिलनाडुदेशे मम भाजपा कार्यकर्तृभ्यः क्षमायाचनां करोमि यतः अहं भारतस्य महान् भाषासु अन्यतमा तमिलभाषायां तेषां समीपे वक्तुं न शक्नोमि’इति उक्तवान्,प्रेक्षकाणांच्गरजन्ती तालीवादनं च प्राप्तवान्।केन्द्रीयमन्त्री२एप्रिल-दिनाङ्के पहलगाम-आतज्र्-आक्रमणस्य प्रतिक्रिया रूपेण भारतेन कृतस्य सैन्य-कार्यक्रमस्य अपि उल्लेखं कृतवान्। प्रधानमन्त्री नरेन्द्र-मोदी-महोदयस्य मार्गदर्शनेन ऑपरेशन-सिन्दूर-माध्यमेन वयं तेषां भूमौ आतज्र्वादस्य समुचितं उत्तरं दत्तवन्तः’ इति सः अवदत् सः अवदत् यत् वयं पाकिस्तानस्य आतज्र्वादिनः अन्तः १०० किलोमीटर् यावत् प्रविश्य आक्रमणं कृतवन्तः। अन्येषां सर्वेषां क्षेत्राणां इव मोदीसर्वकारेण देशस्य सिद्धा अस्ति’ इति।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 12 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 10 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 11 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 6 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 11 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 9 views

    You cannot copy content of this page