
आनन्द शुक्ल/प्रयागराज
अस्माकं प्रियदेशस्य भारतस्य सामान्यजनानाम् अपि च विश्वस्य जनानां मध्ये एकः कठोरप्रशासकः, कुशलः राजनेता, यस्य कृते राष्ट्रहितं सर्वोपरि वर्तते इति नरेन्द्रमोदी इत्यस्य प्रतिबिम्बं निर्मितम् अस्ति। अस्याः प्रतिबिम्बस्य आधारेण एव नरेन्द्रमोदी देशे तृतीयवारं प्रधानमन्त्री अभवत् तथा च मोदी नेतृत्वे केन्द्रसर्वकारेण ९ जून २०२५ दिनाङ्के ११ वर्षाणि सम्पन्नानि। अस्मिन् ११ वर्षीयकार्यकाले नरेन्द्रमोदी नेतृत्वे केन्द्रसर्वकारेण एतादृशानि बहूनि कार्याणि कृतानि येन इतिहासः निर्मितः। नरेन्द्रमोदी इत्यनेन कस्यचित् दबावे न आगत्य ऐतिहासिककृतीनां कार्यान्वयनस्य कार्यम् अतीव सुन्दरं कृतम्। यस्मात् कारणात् नरेन्द्रमोदी नेतृत्वं कृतं सर्वकारं देशे विश्वे च किमपि साधितं सर्वकारत्वेन गण्यते। तथापि यदा नरेन्द्रमोदी गुजराततः आगत्य २०१४ तमस्य वर्षस्य मे-मासस्य २६ दिनाङ्के दिल्लीनगरस्य राष्ट्रपतिभवने आयोजिते भव्यसमारोहे प्रधानमन्त्रित्वस्य शपथं गृहीतवान् तदा तस्मिन् समये देशस्य विश्वस्य च अनेकेषां जनानां मनसि एकः प्रश्नः पुनः पुनः व्याकुलः आसीत् यत् सर्वथा नरेन्द्रमोदी इत्यनेन यथा सशक्तस्य, समृद्धस्य, आत्मनिर्भरस्य निर्माणस्य स्वप्नं दर्शितम् तथा लोकसभानिर्वाचनप्रचारकाले सामान्यजनानाम् कृते नूतनभारतं विकसितवान्, किं कदापि एषः स्वप्नः पूर्णः भविष्यति वा। परन्तु प्रधानमन्त्रीरूपेण नरेन्द्रमोदी २०१४ तमस्य वर्षस्य मेमासस्य २६ दिनाङ्के प्रथम कार्यकालात् आरभ्य अस्य स्वप्नस्य भूमिं आनेतुं निरन्तरं कार्यं कुर्वन् अस्ति, अतः देशस्य सामान्यजनाः मोदी इत्यस्य नेतृत्वे द्वितीयतृतीयवारं सर्वकारस्य निर्माणस्य अवसरं दत्तवन्तः तथा च मोदी द्वितीयवारं ३० मे २०१९ दिनाङ्के तथा च तृतीयवारं ९ जून २०२४ दिनाङ्के प्रधानमन्त्रीरूपेण शपथं गृहीतवान् वर्षाणि यावत् सामान्यजनानाम् न्यायालये प्रधानमन्त्रिणः नरेन्द्रमोदी इत्यस्य लोकप्रियता देशस्य अन्येभ्यः सर्वेभ्यः राजनेतृभ्यः अधिका अस्ति। सामान्यवर्गस्य विशेषवर्गस्य च जनाः अद्यापि नरेन्द्रमोदीयाः दृष्ट्या नीतेन च प्रभाविताः दृश्यन्ते। अधुना एव नरेन्द्रमोदीसर्वकारेण १७६ पृष्ठीयेन पुस्तिकायां स्वस्य ११ वर्षाणां विकासस्य कथां लिखित्वा विमोचितम्। यस्मिन् मोदीसर्वकारेण देशस्य स्थितिं दिशां च परिवर्तयितुं प्रमुखयोजनानां उल्लेखः कृतः अस्ति। अस्मिन् नरेन्द्रमोदीसर्वकारस्य कार्यकालः ११ वर्षाणां सेवा, सुशासनं, दुर्बलकल्याणं च इति वर्णितम् अस्ति तथा च उक्तं यत् प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य दूरदर्शी नेतृत्वे देशे सुदृढमूलसंरचनानां विकासात् सामाजिकन्यायस्य योजनाः, वंचितानाम् सेवायाः योजनाः, महिलानां सशक्तिकरणस्य योजनाः, कृषकाणां अधिकारं दातुं योजनाः, कृषकाणां कृते अवसरान् प्रदातुं योजनाः च देशस्य भविष्यस्य युवानां कृते देशस्य आन्तरिकबाह्यसुरक्षासम्बद्धाः योजनाः कार्यान्विताः, येषां विवरणं अस्मिन् पुस्तिकायां दत्तम् अस्ति। यदि वयं मोदीसर्वकारस्य केचन कार्याणि पश्यामः तर्हि देशस्य आन्तरिक बाह्यसुरक्षां सुदृढं कर्तुं मोदीसर्वकारेण बहु कार्यं कृतम् अस्ति। दशकशः देशस्य केषुचित् भागेषु निर्भयरूपेण शासनं कुर्वन्तः नक्सलीनां पृष्ठं मोदीसर्वकारेण भग्नम् अस्ति। तया जम्मू-काश्मीरे आतज्र्वादस्य निवारणं कृतम् अस्ति। आतज्र्वादिनः विरुद्धं सीमापारं पाकिस्तानं प्रविश्य शल्यक्रियाप्रहाराः, ऑपरेशन सिन्दूर् च कृताः सन्ति। अनुच्छेदः ३७० निरस्तं कृत्वा जम्मू-कश्मीरस्य नागरिकेभ्यः अधिकारः दत्तः अस्ति। देशे जातिगणना करणस्य निर्णयः, दशकैः लम्बमानं महिला आरक्षणविधेयकम् इत्यादयः मोदी सर्वकारस्य ऐतिहासिकनिर्णयाः इति वर्णिताः सन्ति।
प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य नेतृत्वे केन्द्रसर्वकारः मुख्यतया १४ बिन्दुषु कार्यं कुर्वन् अस्ति, येषु देशे निर्धनानाम् सेवा, वंचितानाम् आदरः, कृषकाणां कल्याणं सुनिश्चितं करणं, महिलाशक्तिं प्रति नवीनशक्तिः, भारतस्य अमृतपीढी सशक्ततां प्राप्नोति, मध्यमवर्गस्य जीवनं सुलभं जातम्, सर्वेषां कृते किफायती सुलभं च स्वास्थ्यसेवा, राष्ट्रप्रथमविदेशनीतिः राष्ट्रियसुरक्षा च भारतं वैश्विकं आर्थिकं कृत्वा महाशक्तिः, व्यापारस्य सुगमता व्यापाराय पक्षं ददाति, आधारभूतसंरचनायाः तीव्रगत्या सुधारः भवति, प्रौद्योगिकी भारताय नूतनशक्तिं ददाति, पूर्वोत्तरं विकासस्य, धरोहरस्य विकासस्य च, पर्यावरणस्य, सततविकासस्य च नूतनं इञ्जिनं भवति। भारतं विश्वस्य शक्तिशालिनीं आर्थिकमहाशक्तिं कर्तुं मोदीसर्वकारस्य लक्ष्यं वर्तते, यस्याः कृते सः निरन्तरं कार्यं कुर्वन् अस्ति तथा च तेषां कार्याणां कारणात् अद्य भारतं विश्वे चतुर्थस्थानं प्राप्तवान्। मोदीसर्वकारस्य लक्ष्यं देशात् दारिद्र्यस्य उन्मूलनं भवति, सद्यः प्रकाशितस्य विश्वबैज्र्स्य प्रतिवेदनस्य अनुसारं देशे अत्यन्तं दरिद्रता न्यूनीकृता अस्ति, मोदीसर्वकारस्य प्रयत्नात् विगत ११ वर्षेषु २७ कोटिजनाः दारिद्र्यरेखातः बहिः आगताः। मोदीसर्वकारः सशक्तस्य, समृद्धस्य, आत्मनिर्भरस्य, विकसितस्य च भारतस्य निर्माणार्थं देशे सर्वतोमुखी विकासे बलं ददाति। कृषकाणां, महिलानां, युवानां, सामाजिक क्षेत्रस्य, आर्थिकक्षेत्रस्य, आधारभूत संरचनायाः च विकासाय महत्त्वपूर्णं कार्यं कुर्वन् अस्ति।
मोदी सरकार की प्रधानमंत्री आवास योजना, प्रधानमंत्री सुरक्षा बीमा योजना, प्रधानमंत्री जन धन योजना, प्रधानमंत्री मुद्रा योजना, प्रधानमंत्री जीवन ज्योति बीमा योजना, प्रधानमंत्री उज्ज्वला याेजना, प्रधानमंत्री आयुषमान भारत योजना, प्रधानमंत्री किसान सम्मान निधि योजना, प्रधान… मन्त्री गरीब कल्याण योजना इत्यादिभिः देशे स्थले महत् सकारात्मकं परिवर्तनं कृतम् अस्ति। इत्यादिभिः देशवासिनां जीवनं सुदृढं कर्तुं कार्यं कृतम् अस्ति। मोदीसर्वकारस्य मिशनचन्द्रयानेन अन्तरिक्षक्षेत्रे भारतं गौरवं कृतम्।
मोदीसर्वकारेण देशे सर्वतोमुखविकासाय प्राधान्यं दत्त्वा विश्वस्तरीय मूलसंरचना निर्माणे महतीं धनं व्ययितम्। देशे राजमार्गस्य द्रुतमार्गस्य च विश्वस्तरीय जालस्य निर्माणं मोदी सर्वकारस्य महती उपलब्धिः अस्ति। देशे अनेकानि लघु-बृहत्-विमान स्थानकानि निर्माय मोदी-सर्वकारेण कतिपयेषु घण्टेषु सम्पूर्णं देशं संयोजितम्। रेलस्थानकात् रेलजालस्य विकासस्य आधुनिकीकरणस्य च कार्यं बृहत्प्रमाणेन प्रचलति, यत् शुभलक्षणम् अस्ति। देशे धार्मिकपर्यटनस्य नूतनानि आयामानि दत्त्वा मोदीसर्वकारेण बहु कार्यं कृतम्, भव्यराममन्दिरस्य निर्माणं, काशी-विश्वनाथमन्दिर गलियारा अस्याः एकः कथा अस्ति। तत्सङ्गमे एकता प्रतिमायाः, नवसंसद भवनस्य,भारतमण्ड पमस्य,युद्धस्मारकस्य निर्माणं मोदी सर्वकारस्य उपलब्धिः अस्ति। मोदी-सर्वकारे सौर-ऊर्जा-विषये बृहत्-परिमाणेन कार्यं प्रचलति। प्रधानमन्त्री नरेन्द्र मोदी इत्यस्य दृष्ट्या मोदीसर्वकारेण देशे विकासस्य नूतनाः आयामाः स्थापिताः सन्ति, भूमौ च स्पष्टतया दृश्यते।