इफको फुलपुर इकाई कार्यक्रमरूपेण किसान चौपालस्य आयोजनं कृतम्

प्रयागराज:। वार्ताहर:। इफको फुलपुर इकाई कार्यक्रमरूपेण किसान चौपालस्य आयोजनं कृतम्। अस्मिन् अवसरे वरिष्ठ कार्यकारी निदेशकः संजय कुदेशीयः कृषकान् सम्बोधयन् अवदत् यत् बीजशुद्ध्यर्थं नैनो डीएपी द्रवस्य उपयोगं कुर्वन्तु। प्रतिकिलोग्रामं बीजं ५ मिलिलीटर नैनो डीएपी इत्यनेन बीजानां उपचारं कृत्वा ३०-३५ निमेषान् यावत् छायायां शोषयन्तु, ततः एव रोपयन्तु। सः अपि अवदत् यत् नैनो डीएपी तथा नैनो यूरिया प्लस् इत्येतयोः छिद्रणं सस्यवृद्ध्यर्थं पोषणाय च लाभप्रदम् अस्ति। जनसम्पर्क अधिकारी स्वयं प्रकाशः स्थायि कृषि-पर्यावरण-संरक्षणाय नैनो-उर्वरकम् आवश्यकम् इति उक्तवान। सः अवदत् यत् अस्य कार्यक्रमस्य उद्देश्यं कृषकान् नूतनानां कृषि विधिनाम्, नैनो-उर्वरकस्य लाभस्य, मृदा-संरक्षणस्य च विषये अवगतं कर्तुं वर्तते। इत्यस्य वरिष्ठाधिकारी डॉ. हरिशचन्द्रः कृषकाणां कृते मृदा परीक्षणस्य महत्त्वं प्रकाशयन् नैनो उर्वरकस्यसस्यवारस्य उपयोगस्य विषये सूचनां दत्तवान्। मृदा नमूना ग्रहणस्य सम्यक् पद्धतेः विषये अपि कृषकान् विस्तरेण कथितम् आसीत्। सः अवदत् यत् कस्मिन् सस्ये, कस्मिन् परिमाणे, कदा च कस्य नैनो-उत्पादस्य उपयोगः करणीयः, येन कृषकाः अधिकं उत्पादनं लाभं च प्राप्तुं शक्नुवन्ति। सः ड्रोन्-प्रौद्योगिक्याः सिञ्चनस्य पद्धतिम् अपि व्याख्यातवान्। अस्मिन् काले यूनिट् प्रमुखः अस्मिन् वर्षे कृषकाणां कृते निःशुल्कं ड्रोन्-प्रदानस्य घोषणां कृतवान् तथा च ण्ध्RDEऊ-दलेन कृषकाणां कृते ड्रोन्-सञ्चालनस्य, छिद्रण-विधिविषये च प्रशिक्षणं प्रदास्यति इति च अवदत्। कृषकाः चौपाले सक्रिय रूपेण भागं गृहीत्वा नैनो प्रौद्योगिक्याधारितं कृषिं स्वीकर्तुं रुचिं दर्शितवन्तः।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 12 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 10 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 11 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 6 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 11 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 9 views

    You cannot copy content of this page