
प्रयागराज:। वार्ताहर:। अग्रवाल समाज प्रयागराज नव निर्वाचितस्य कार्यकारिणीयाः शपथग्रहण समारोहः रविवासरे सायं कटरा क्षेत्रे अभवत्। समाजस्य वरिष्ठानां, आजीवन सदस्यानां, महिलानां, युवानां च विलक्षण सहभागितायाः कारणात् एतत् आयोजनं सामाजिक महोत्सवे परिणतम्। नवनिर्वाचितः अध्यक्ष: पीयूष रंजन अग्रवालः राष्ट्रपति भाषणे उक्तवान् यत् महाराजा अग्रसेनस्य सिद्धान्ताः समाजं सौहार्दं, सेवां, समृद्धिं च प्रति नेति। इदं पदं केवलं सम्मानं न, अपितु सेवायाः,समर्पणस्य, उत्तरदायित्वस्य च प्रतीकम् अस्ति। आगामि कार्य योजनानां रूपरेखां साझां कुर्वन् सः अवदत् यत् अग्रसेन भवनस्य निर्माणं,भव्यं अग्रसेन जयन्ती-उत्सवस्य आयोजनं, अग्रोहा धामयात्रा, विवाह परिचय सम्मेलनं, नियमित रूपेण रक्तदानं, चिकित्सा शिविराणि चआयोजयितुं,समाजस्य १०,००० आजीवन सदस्याः करणीयाः इति लक्ष्यं निर्धारितम् अस्ति। सम्प्रति आजीवन सदस्यानां संख्या प्रायः १५०० अस्ति। अस्मिन् अवसरे महिला मण्डलस्य युवा मण्डलस्य च नूतनानां कार्यकारिणीनां घोषणा अपि अभवत्। महिला मंडल अध्यक्ष श्रीमती मोना अग्रवाल,महासचिव सलोनी अग्रवाल, कोषाध्यक्ष सुनीता पोद्दार। युवा मंडल अध्यक्ष अभिनव अग्रवाल, वरिष्ठ उपाध्यक्ष आशुतोष गोयल, महासचिव वैभव गोयल, कोषाध्यक्ष अंशु अग्रवाल। अज्र्ति अग्रवालः कार्यालयस्य प्रमुखः नियुक्तः, आय-व्ययसमितेः दायित्वं सीए नीरज अग्रवालस्य हस्ते समर्पितः।