अग्रवालसमाज प्रयागराजस्य नव निर्वाचितस्य कार्यकारिण्याः शपथग्रहण समारोहः सम्पन्नं अभवत्

प्रयागराज:। वार्ताहर:। अग्रवाल समाज प्रयागराज नव निर्वाचितस्य कार्यकारिणीयाः शपथग्रहण समारोहः रविवासरे सायं कटरा क्षेत्रे अभवत्। समाजस्य वरिष्ठानां, आजीवन सदस्यानां, महिलानां, युवानां च विलक्षण सहभागितायाः कारणात् एतत् आयोजनं सामाजिक महोत्सवे परिणतम्। नवनिर्वाचितः अध्यक्ष: पीयूष रंजन अग्रवालः राष्ट्रपति भाषणे उक्तवान् यत् महाराजा अग्रसेनस्य सिद्धान्ताः समाजं सौहार्दं, सेवां, समृद्धिं च प्रति नेति। इदं पदं केवलं सम्मानं न, अपितु सेवायाः,समर्पणस्य, उत्तरदायित्वस्य च प्रतीकम् अस्ति। आगामि कार्य योजनानां रूपरेखां साझां कुर्वन् सः अवदत् यत् अग्रसेन भवनस्य निर्माणं,भव्यं अग्रसेन जयन्ती-उत्सवस्य आयोजनं, अग्रोहा धामयात्रा, विवाह परिचय सम्मेलनं, नियमित रूपेण रक्तदानं, चिकित्सा शिविराणि चआयोजयितुं,समाजस्य १०,००० आजीवन सदस्याः करणीयाः इति लक्ष्यं निर्धारितम् अस्ति। सम्प्रति आजीवन सदस्यानां संख्या प्रायः १५०० अस्ति। अस्मिन् अवसरे महिला मण्डलस्य युवा मण्डलस्य च नूतनानां कार्यकारिणीनां घोषणा अपि अभवत्। महिला मंडल अध्यक्ष श्रीमती मोना अग्रवाल,महासचिव सलोनी अग्रवाल, कोषाध्यक्ष सुनीता पोद्दार। युवा मंडल अध्यक्ष अभिनव अग्रवाल, वरिष्ठ उपाध्यक्ष आशुतोष गोयल, महासचिव वैभव गोयल, कोषाध्यक्ष अंशु अग्रवाल। अज्र्ति अग्रवालः कार्यालयस्य प्रमुखः नियुक्तः, आय-व्ययसमितेः दायित्वं सीए नीरज अग्रवालस्य हस्ते समर्पितः।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 12 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 10 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 11 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 6 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 11 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 9 views

    You cannot copy content of this page