उत्तरसिक्किमस्य भूस्खलनेन प्रभाविताः छतेन्-नगरे अटन्तः २८ नागरिकाः २० सेनाकर्मचारिणः च विमानेन वाहिताः

अधिकारी अवदत् यत् दुर्गतेः मौसमस्य भूस्खलनस्य च कारणेन प्रभावित क्षेत्रेषु मार्ग संपर्कस्य बाधां दृष्ट्वा राज्य सर्वकारेण क्रियमाणस्य समन्वितप्रयासस्य भागः अस्ति।

नवदेहली। उत्तरसिक्किमस्य छटेन्-नगरे रविवासरे प्रचण्ड वृष्ट्या प्रेरितस्य भूस्खलनस्य अनन्तरं मार्गसंपर्कं कटितवान् इति कारणेन न्यूनातिन्यूनं २८ जनाः २० सेनाकर्मचारिणः च विमानयानेन प्रेषिताः इति अधिकारिणः अवदन्। तेषां कथनमस्ति यत् प्रथमतया हेलिकॉप्टरेण छतेनतः नाबालिकाः, टैक्सीचालकाः, सर्वकारीयाधिकारिणः च सहितं २८ नागरिकाः निष्कासिताः। अधिकारिणः अवदन् यत् द्वितीयपक्षे पाक्योङ्ग् ग्रीनफील्ड् विमानस्थानके २० सेना कर्मचारिणः विमानेन वाहिताः। ते अवदन् यत् एम.आइ.-१७ हेलिकॉप्टरेण छटेन्-नगरे स्थितानां भारतीयसेना-कर्मचारिणां कृते अपि आवश्यकवस्तूनि प्रदत्तानि। अधिकारिणां मते राज्यसर्वकारेण तत्कालं राहतं दातुं भूस्खलनेन प्रभावितानां जनानां निष्कासनार्थं च हेलिकॉप्टरस्य व्यवस्था कृता आसीत्। अधिकारिणः अवदन् यत् राज्यसर्वकारेण हेलिकॉप्टरस्य व्यवस्था कृता, ततः त्रयः नाबालिकाः सहिताः २८ नागरिकाः सफलतया निष्कासिताः। २० सेना कर्मचारिणः अपि हेलिकॉप्टरेण अत्र प्रत्यागतवन्तः। ते अवदन् यत् सर्वे जनाः सुरक्षिततया पाक्योङ्ग् ग्रीनफील्ड् विमानस्थानके अवतरन्ति स्म।
अधिकारी अवदत् यत् दुर्गतेः, भूस्खलनस्य च कारणेन प्रभावितक्षेत्रेषु मार्गसंपर्कस्य स्थितिं दृष्ट्वा राज्यसर्वकारेण क्रियमाणानां समन्वितप्रयत्नानाम् भागः अस्ति। तस्मिन् एव काले अन्यः अधिकारी अवदत् यत् अद्य प्रातः (रविवासरे) पक्योङ्ग ग्रीनफील्ड् विमानस्थानकात् हेलिकॉप्टरसेवा आरब्धा, यस्मिन् प्रथमं हेलिकॉप्टरं ततः जनान् निष्कासयितुं प्रक्रियां आरभ्य छतेननगरं प्रति प्रस्थितवान्।
आपदा प्रभावित क्षेत्रेषु सर्वेषां नागरिकानां सुरक्षां कल्याणं च सुनिश्चित्य राज्यसर्वकारः प्रतिबद्धः इति अधिकारिणः अवदन्। प्रचण्डवृष्ट्या उत्तरसिक्किम नगरे भूस्खलनस्य अनेकाः घटनाः अभवन्, येन मार्गस्य दूरसञ्चारस्य च सम्पर्कः बाधितः अस्ति ।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 12 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 10 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 11 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 6 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 11 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 9 views

    You cannot copy content of this page