अमेरिकादेशस्य लॉस एंजिल्स नगरस्य वीथिषु अग्निप्रहारः-अवैधप्रवासीनां विरुद्धं क्रियान्वयनं विरुद्धं विरोधरूपेण आन्दोलनकारिणः अमेरिकनध्वजान् दहन्ति

दङ्गाकाराः पुलिसवाहनेषु अग्निप्रहारं कृतवन्तः।

नवदेहली। राष्ट्रपतिः डोनाल्ड ट्रम्पः लॉस एंजिल्स नगरस्य स्थितिं नियन्त्रयितुं २००० नेशनल् गार्ड्-सैनिकाः प्रेषितवान्। परन्तु कैलिफोर्निया-राज्यस्य गवर्नर् गेविन् न्यूसमः, लॉस एन्जल्स-नगरस्यमेयरः करेन् बास् च राष्ट्रिय-रक्षकदलस्य प्रेषणस्य विरोधं कृतवन्तौ। राज्यपालस्य अनुमतिं विना प्रथमवारं कस्यचित् राज्यस्य राष्ट्रिय रक्षक दलस्य प्रेषणं कृतम् अस्ति।जूनमासस्य ६-७ दिनाङ्के लॉस एन्जल्सनगरे अवैध प्रवासीनां विरुद्धं सर्वकारेण अभियानं प्रारब्धम् । एतस्य विरोधः क्रियते। राष्ट्रपति ट्रम्पस्य निर्वासन नीतेःभागःअयं छापा। रविवासरे प्रातःकाले आन्दोलन कारिणः पुलिसं प्रति शिलाः, पटाखाः च क्षिप्तवन्तः पूर्वं भारतीय समयानुसारं रविवासरे प्रातःकाले विरोधाः अभवन्। अस्मिन् समये आन्दोलन कारिणः पुलिसं प्रति शिलाः, पटाखाः च क्षिप्तवन्तः। एतदतिरिक्तं आन्दोलन कारिणः सुरक्षा बलानाम्, आप्रवासन-सीमाशुल्क-प्रवर्तनस्य च उपरि अश्रु-गैस-पेट्रोल्-बम्ब-प्रहारं कृतवन्तः। अनेकेषु सर्वकारीय भवनेषु वाहनेषु च स्प्रे-रङ्गेन नारा लिखिताः, एकस्मिन् पट्टिका-मॉल-स्थले अग्निः प्रज्वलितः, अनेकेषां दुकानानां विध्वंसः च अभवत् मेक्सिका ेदेशस्य ध्वजं वहन्तः आन्दोलनकारिणः इत्यादीनि नाराणि अपि उत्थापितवन्तः । तदनन्तरं शताधिकाः जनाः निरुद्धाः अभवन् ३००० आप्रवासिनः गृहीतुं लक्ष्यम् ट्रम्पस्य निर्वासननीतेः अन्तर्गतं इत्यस्य लक्ष्यं प्रतिदिनं ३००० अदस्तावेजरहितानाम् आप्रवासिनः अभिलेख सङ्ख्यां गृहीतुं निर्वासयितुं च अस्ति । छापेमारीयाः एकं कारणं केभ्यः व्यापारिभिः नकली दस्तावेजानां उपयोगः अस्ति अधिकारिणां मते प्रतिदिनं प्रायः १६०० अवैधप्रवासिनः गृह्यन्त। वस्तुतः गृहसुरक्षाविभागेन दावितं यत् सहस्रं आन्दोलन कारिणः संघीयकार्यालयं परितः कृत्वा अधिकारिणां उपरि आक्रमणं कृतवन्तः। एते आन्दोलन कारिणः मुख्यतया आप्रवासीसमुदायस्य समर्थकाः, स्थानीयनिवासिनः, आप्रवासीअधिकारार्थं कार्यं कुर्वतां संस्थानां सदस्याः च सन्तिएजेण्ट्-जनाः सैन्यशैल्यां छापां कृतवन्तः। एजेण्ट्-जनाः गुरुशस्त्रैः, गैस-मास्क-आदिभिः सुरक्षासामग्रीभिः च सज्जाः आसन्। ते फ्लैश-बैङ्ग-ग्रेनेड्, अश्रु-वायुः, मरिच-स्प्रे च उपयुज्यन्ते स्म वेस्ट्लेक्-मण्डलस्य होम-डिपो-भण्डारद्वये, फैशन-मण्डले एम्बियन्स्-एपरेल्-इत्यत्र, दक्षिण-लॉस्-एन्जल्स-नगरस्य एकस्मिन् गोदामे, डोनट्-दुकाने च एताः छापाः कृताट्रम्पः अमेरिका-मेक्सिको-सीमां बन्दं कर्तुं प्रतिज्ञां कृतवान ट्रम्पः अवैधप्रवासीनां अभिलेखसङ्ख्यां निर्वासयितुम्, अमेरिका-मेक्सिको-सीमां च बन्दं कर्तुं प्रतिज्ञां कृतवान्। व्हाइट हाउसस्य उपप्रमुखः स्टीफन् मिलरः एतान् विरोधान् कानूनस्य देशस्य सार्व भौमत्वस्य च विरुद्धं विद्रोहः इति उक्तवान्। आन्दोलनकारी रॉन् गोचेज् रायटर् इत्यस्मै अवदत् – ते अस्माकं जनानां अपहरणं कर्तुं न शक्नुवन्ति। वयं एकीभविष्यामः, दृढतया विरोधं च करिष्यामः।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 10 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 7 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 8 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 5 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 8 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 8 views

    You cannot copy content of this page