
नवदेहली। पूर्वोत्तरक्षेत्रस्य केन्द्रीयसञ्चारविकासमन्त्री ज्योतिरादित्य सिन्डिया अद्य दिल्लीनगरस्य राष्ट्रीय स्वयं सेवक संघ कार्यालये केशवकुञ्जे आयोजिते पुस्तकविमोचन कार्यक्रमे भागं गृहीतवान्। अस्य ग्रन्थस्य सम्पादनं प्रो.ओम प्रकाशसिंहः डॉ. देवेन्द्र भारद्वाजः च कृतवन्तः। कार्यक्रमं सम्बोधयन् सिन्धिया अवदत् यत् केचन जनाः इतिहासस्य पृष्ठेषु उलझिताः एव तिष्ठन्ति, केचन जनाः शिवाजीमहाराज इव इतिहासं निर्मान्ति। सः अवदत् यत् यदा १४ वर्षीयः शिवाजी भगवान् शिवस्य सम्मुखे प्रतिज्ञां कृतवान् यत् कथं एतादृशं राज्यं स्थापयितव्यं यस्मिन् दरिद्राः, मजदूराः, कृषकाः, प्रत्येकस्य खण्डस्य च सहभागिता भवति। छत्रपति शिवाजी महाराजः स्वराज्यस्य आधारेण कथं स्वराज्यं सुदृढं कर्तुं शक्यते इति अवदत्। सः सामान्यजनानाम् अन्नदातृणां च कृते युद्धं कृत्वा आक्रमणकारीन् मुगलान् पराजितवान्। सिन्धिया इत्यनेन उक्तं यत् एतत् पुस्तकं शिवाजी महाराजस्य विरुद्धं निर्मितस्य मिथ्याकथायाः भङ्गाय कार्यं करिष्यति। केन्द्रीयमन्त्री सिन्धिया उक्तवान् यत्पञ्चप्राण, यस्य माध्यमेन अस्माकं देशस्य प्रधानमन्त्री नरेन्द्रमोदी देशं विकसितं स्वावलम्बनं च भारतं प्रति अग्रे नेति,तत् छत्रपतिशिवाजीमहाराजस्य हिन्दवीस्वराजात् प्रेरितम्अस्ति। अद्यत्वे देशे ऑपरेशन सिन्दूर इत्यादिभिः अभियानैः गोलिकानां उत्तरं गोलाकारैः क्रियते। केन्द्रीय मन्त्री सिन्धिया स्वभाषणे उक्तवान् यत् राष्ट्रीय स्वयं सेवक सङ्घेन छात्रपतिशिवाजीमहाराजस्य विचारधारा अपि स्वस्य मूलभूतसिद्धान्तेषु आत्मसातवती अस्ति। एषा संस्था तेषां सिद्धान्तानां विचाराणां च आधारेण स्वकार्यं करोति। केन्द्रीयमन्त्री ज्योतिरादित्य सिन्धिया छत्रपति शिवाजी महाराजस्य जीवनाधारितस्य पुस्तकस्य विमोचनसमये उपस्थितः, स्वभाषणे उक्तवान्- शिवाजी महाराजः ‘हिन्दवी स्वराज’ इत्यस्य आधारेण स्वस्य राज्यं सुदृढं कृतवान्। परिवारस्य हिन्दवी स्वराज- ज्योतिरादित्य सिन्डिया इत्यनेन सह गहनः सम्बन्धः अस्ति छत्रपति शिवाजी महाराजस्य सिन्धियापरिवारस्य च सम्बन्धविषये वदन् सिन्धिया अवदत् यत् सिन्धिया परिवारस्य इतिहासः शिवाजीमहाराजस्य मावलारूपेण आरब्धः। तेन उक्तं यत् यदि कोऽपि छत्रपतिशिवाजी महाराजस्य हिन्दवी स्वराजस्य स्वप्नं पूर्णं करोति तर्हि सः सिन्धिया वंशस्य महान् योद्धा पाटिल्बुवा महाजी शिण्डे एव अस्ति।