पर्यावरण जागरुकतायै चित्रकला प्रतियोगिता आयोजिता

प्रयागराज:। वार्ताहर:। जून मासस्य ७ दिवसे भारतीय कृषक सहकारी लिमिटेड फुलपुर इकाई द्वारा पर्यावरण सप्ताहस्य अन्तर्गते २०२५ नर्सरी तः कक्षा ५ तक छात्रेभ्य: एका रंगीन चित्रकला प्रतियोगिता आयोजिता। अस्य आयोजनस्य उद्देश्यं बालकानां मध्ये पर्यावरण जागरूकतायाः निर्माणं, सृजनात्मक व्यञ्जन द्वारा प्रकृतेः प्रति तेषां आसक्तिं वर्धयितुं च आसीत् अस्मिन् स्पर्धायां घियानगरतः बहुसंख्याकाः बालकाः भागं गृहीतवन्तः। बालकाः वृक्षाः रोपयन्तु, पृथिवीं रक्षन्तु, स्वच्छं वातावरणं, हरितपृथिवी, जलं जीवनम् इत्यादिषु विषयेषु सुन्दराणि रङ्गिणः च चित्राणि निर्मितवन्तः। एतेषां लघुकलाकानां सृजनशीलता, पर्यावरण प्रति तेषां उत्साहः च सर्वान् प्रेक्षकान् आकर्षयति स्म। अस्मिन् अवसरे इफ्फको फुलपुरस्य कार्यकारी निदेशकः (तकनीकी) संजयवैश: महोदयः अवदत् यत् ‘अस्माभिः बाल्यकाले एव पर्यावरणस्य रक्षणस्य बीजानि रोपनीयाः। अद्यतन बालानां कल्पनासु स्वच्छस्य, हरितस्य, सुन्दरस्य च भविष्यस्य चित्रं दृश्यते। इफ्को सदैव एतादृशान् प्रयत्नान् प्रोत्साहयिष्यति।’ अस्मिन् अवसरे उमेश कुमार: वरिष्ठ प्रबन्धक (पर्यावरण), मनोज कुमार: प्रबन्धक (पर्यावरण), विवेक यादव, सुरेश कुमार यादव:, चित्रकला अध्यापिका प्रीति गुप्ता नैका: अधिकारिण: उपस्थिता: आसन् ।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 12 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 10 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 11 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 6 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 11 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 9 views

    You cannot copy content of this page