
प्रयागराज:। वार्ताहर:। जून मासस्य ७ दिवसे भारतीय कृषक सहकारी लिमिटेड फुलपुर इकाई द्वारा पर्यावरण सप्ताहस्य अन्तर्गते २०२५ नर्सरी तः कक्षा ५ तक छात्रेभ्य: एका रंगीन चित्रकला प्रतियोगिता आयोजिता। अस्य आयोजनस्य उद्देश्यं बालकानां मध्ये पर्यावरण जागरूकतायाः निर्माणं, सृजनात्मक व्यञ्जन द्वारा प्रकृतेः प्रति तेषां आसक्तिं वर्धयितुं च आसीत् अस्मिन् स्पर्धायां घियानगरतः बहुसंख्याकाः बालकाः भागं गृहीतवन्तः। बालकाः वृक्षाः रोपयन्तु, पृथिवीं रक्षन्तु, स्वच्छं वातावरणं, हरितपृथिवी, जलं जीवनम् इत्यादिषु विषयेषु सुन्दराणि रङ्गिणः च चित्राणि निर्मितवन्तः। एतेषां लघुकलाकानां सृजनशीलता, पर्यावरण प्रति तेषां उत्साहः च सर्वान् प्रेक्षकान् आकर्षयति स्म। अस्मिन् अवसरे इफ्फको फुलपुरस्य कार्यकारी निदेशकः (तकनीकी) संजयवैश: महोदयः अवदत् यत् ‘अस्माभिः बाल्यकाले एव पर्यावरणस्य रक्षणस्य बीजानि रोपनीयाः। अद्यतन बालानां कल्पनासु स्वच्छस्य, हरितस्य, सुन्दरस्य च भविष्यस्य चित्रं दृश्यते। इफ्को सदैव एतादृशान् प्रयत्नान् प्रोत्साहयिष्यति।’ अस्मिन् अवसरे उमेश कुमार: वरिष्ठ प्रबन्धक (पर्यावरण), मनोज कुमार: प्रबन्धक (पर्यावरण), विवेक यादव, सुरेश कुमार यादव:, चित्रकला अध्यापिका प्रीति गुप्ता नैका: अधिकारिण: उपस्थिता: आसन् ।