
प्रयागराज:। वार्ताहर:। त्यागस्य समर्पणस्य च प्रतीकं ईद-उल-आझा इति उत्सवः मंगलवासरे प्रयागराज-नगरे पूर्णभत्तäया, शान्ति-अनुशासनेन च आचरितः। नगरस्य मुख्य धार्मिक स्थानेषु-विशेषतः प्रयागराज इद्गाह, करेली, अटाला, हाशिमपुरा, नैनी, झुनसी, धूमगंज इत्यादिषु मस्जिदेषु प्रातःकालादेव नमाजीः आगमनं आरब्धवन्तः। प्रयागराजस्य ऐतिहासिक इद्गाह-क्रीडाङ्गणे प्रातःकाले सम्यक् ८:३० वादने ईद-उल-आझा-नमाजाः कृताः। मुस्लिम समुदायस्य सहस्राणि जनाः एकीकृत्य ईश्वरस्य दरबारस्य प्रणामं कृतवन्तः। प्रार्थनायाः अनन्तरं जनाः परस्परं आलिंगनं कृत्वा परस्परं ईद मुबारकस्य शुभकामनाम् अददुः, शान्तिस्य भ्रातृत्वस्य च सन्देशं दत्तवन्तः। बकरीद् इस्लाम धर्मस्य महत्त्वपूर्णः उत्सवः अस्ति, यः हजरत इब्राहिमस्य बलिदानस्य स्मृतौ आचर्यते। अस्मिन् दिने अलाहस्य समर्पणं प्रार्थनां कृत्वा ततः बलिदानं कृत्वा व्यक्तं भवति। एतत् बलिदानं निर्धनानाम्, प्रतिवेशिनः, बन्धुजनानाञ्च मध्ये वितरित्वा इस्लामस्य सामाजिकानि मानवीय मूल्यानि अपि स्वीक्रियन्ते। प्रशासनस्य सज्जता सुरक्षा व्यवस्था च
नमाजकाले किमपि प्रकारस्य अराजकतायाः अप्रिय घटनायाः वा परिहाराय प्रशासनं पूर्वमेव सजगं आसीत् इदगाह-भूमौ अन्येषां मस्जिदानां च परितः स्थानीय पुलिसस्य, आरएएफ, पीएसी, गुप्तचर-एककानां च भारी तैनाती कृता। मस्जिदानां परिसराणां च निरीक्षणं ड्रोन्-कैमरेण कृतम् आसीत्। नैनी-स्थानकस्य समीपे सावधानतारूपेण दुकानानि बन्दाः आसन्, नगरेनिरन्तरं ध्वजयात्राः अपि क्रियन्ते स्म। नमाजस्य पूर्वं वरिष्ठाः पुलिस-अधिकारिणः इद्गाह-नगरं गत्वा सुरक्षा व्यवस्थायाः व्यक्तिगतरूपेण समीक्षां कृतवन्तः। डीसीपी सिटी इत्यनेन उक्तं यत्, ‘अस्माभिः पूर्वमेव पूर्णतया सज्जता कृता आसीत्। सर्वाणि व्यवस्थानि समये एव कार्यान्विताः, ईदनमाजः च शान्तिपूर्वकं सम्पन्नः।’