
नवदेहली। कनाडादेशः प्रधानमन्त्री नरेन्द्रमोदीं जी-७ शिखरसम्मेलने भागं ग्रहीतुं आमन्त्रितवान्। कनाडा देशस्य पीएम मार्क कार्नी मोदी इत्यस्मै आहूय अस्मिन् शिखरसम्मेलने आमन्त्रितवान्। मोदी स्वयं सोशल मीडिया पोस्ट् मार्गेण एतां सूचनां दत्तवान्। मोदी लिखितवान्- अहं कार्नी इत्यस्य आमन्त्रणार्थं धन्यवादं दत्तवान्, कनाडादेशस्य निर्वाचने विजयं प्राप्तवान् इति च अभिनन्दितवान्। अस्मिन् शिखर सम्मेलने कार्नी इत्यनेन सह मिलितुं अहं उत्सुकता पूर्वकं प्रतीक्षामि। जीवन्तः लोकतन्त्राः इति नाम्ना भारतं कनाडा च परस्परसम्मानस्य साधारणहितस्य च कृते नूतनेन उत्साहेन कार्यं कर्तुं सज्जौ स्तः। इदं जी-७ शिखरसम्मेलनं कनाडादेशस्य कनानास्कीस्-नगरे जून-मासस्य १५ तः १७ पर्यन्तं भविष्यति। कनाडा देशस्य तत्कालीनः पीएम ट्रुडो पृथक्तावादी हरदीपनिज्जारस्य हत्यायाः प्रकरणे गम्भीरान् आरोपं कृतवान् आसीत्। कनाडादेशे कार्नी इत्यनेन कार्यभार ग्रहणानन्तरं सम्बन्धेषु सुधारस्य सम्भावनाः आसन्, परन्तु जी-७-सङ्घस्य आमन्त्रणं यथा विलम्बितम्, पुनः आशज्र उत्पन्ना अस्ति
ऑपरेशन सिन्दूर पश्चात पीएम मोदी का प्रथम विदेश यात्रा-भारतस्य ऑपरेशन सिन्दूरस्य अनन्तरं प्रधानमन्त्रिणः मोदी इत्यस्य प्रथमा विदेशयात्रा भविष्यति। अतः अनेके मन्यन्ते यत् पीएम मोदी पाकिस्तानस्य आतज्र्निर्यातस्य विषये प्रकाशं करिष्यति। इदानीं कनाडादेशस्य पठनेन भ्रमणस्य विषये बहु किमपि न प्रकाशितम्। विश्व नेतृद्वयस्य वार्तालापस्य विषये पठने उक्तं यत् महत्त्वपूर्णं वस्तु अस्ति यत् कानून प्रवर्तन संवादस्य सुरक्षाचिन्तानां च निवारणाय चर्चां निरन्तरं कर्तुं सम्झौता अस्ति। दूर भाषस्य समये मार्चमासे कनाडादेशस्य पीएम पदस्य शपथग्रहणं कृत्वा तदनन्तरं मासे संघीय निर्वाचनं जित्वा पीएम मोदी कार्नी च कनाडादेशस्य पूर्व प्रधानमन्त्रीजस्टिनट्रुडोइत्यनेन क्षतिग्रस्तस्य सम्बन्धस्य पुनर्निर्माणं कर्तुं प्रतिज्ञां कृतवन्तौ। भारत-कनाडा-सम्बन्धः तदा अम्लः अभवत् यदा ट्रूडो कनाडा-संसदेउत्तिष्ठन्भारतीयसर्वकारायकार्यं कुर्वन्तः एजेण्ट्-जनाः खालिस्तान-समर्थकस्य आतज्र्वादीनां कनाडा-नागरिकस्य च हरदीपसिंह-निज्जरस्य वधस्य विषये आरोपं कृतवान् नवीनदिल्ली इत्यनेन आरोपाः सर्वथा अङ्गीकृताः, ट्रुडो इत्यस्य दावान् अमूर्तः इति च उक्तम् सम्पूर्णः विषयः एतावत्पर्यन्तं व्याप्तः यत् उभयदेशः स्व उच्चायुक्तान् पुनः आहूतवान्। निज्जार-अनुसन्धानस्य विषये पृष्टे कनाडा-देशस्य विदेश मन्त्री अनिता आनन्दः गतसप्ताहे अवदत् यत् यद्यपि कानूनस्य शासनस्य कदापि सम्झौता न भविष्यति तथापि कनाडादेशः एतां साझेदारीम् अग्रे नेतुम् उत्सुकः अस्ति। कनाडा-भारतयोः दीर्घकालीन सम्बन्धस्य विषये द्वयोः नेतारयोः चर्चा अभवत्, यस्मिन् गहनजन-जन-सम्बन्धः,महत्त्वपूर्ण-व्यापारिक-सम्बन्धः च अन्तर्भवति
पीएम मोदी इत्यस्य कनाडा-भ्रमणस्य केन्द्रे खालिस्तान-विवादः भविष्यति वा?-निज्जार-अनुसन्धानस्य मध्यं पीएम-मोदी-महोदयं आमन्त्रयितुं पृष्टे सति कार्नी विस्तरेण न अवदत्। खालिस्तान समर्थकस्य आतज्र्वादिनः वधस्य विषये प्रचलति अन्वेषण विषये कार्नी इत्यनेन उक्तं यत् कानूनी प्रक्रिया प्रचलति। प्रचलति कानूनी प्रक्रियायाः विषये अहं टिप्पणीं कर्तुं न शक्नोमि। सः अवदत् यत् कनाडादेशवासिभ्यः मम सन्देशः अस्ति। अस्माकं देशः विधिराज्यम् अनुसरति, वयं तस्य बाधां न करिष्यामः। भारतीयप्रधानमन्त्री, कनाडादेशस्य वकिलः, ब्रिटिशकोलम्बियादेशे वैज्र्ूवर-क्विल्चेना-संस्थायाः विधायकः च आगामियात्रायाः विषये टिप्पणीं कुर्वन् डल्लास् ब्रोडी अवदत् यत् मम मतं यत् सम्बन्धः सुधरति,द्वयोःनेतारयोः मिलनं रोमाञ्चकारी भविष्यति। एतेनभारतेन सह कनाडादेशस्य सकारात्मक सम्बन्धः आवश्यकःइतिअपिज्ञायते। भारतं शिक्षित जनसंख्या, प्रतिभाशालिनः जनाः, प्रेरितजनाः, लोकतन्त्रं, व्यापार व्यवस्थायुक्तं विशालं विपण्यं च युक्तः महान् देशः अस्ति । भारतेन सह सकारात्मकसम्बन्धं कृत्वा कनाडादेशः किमपि प्राप्तुं न शक्नोति।