मोदी महोदयेन प्रधानमंत्री निवासस्थाने सिन्दूरवृक्षः रोपितः

प्रधानमंत्री मोदी विश्वपर्यावरण दिवसे देहल्यां बुद्धजयन्ती पार्क पीपल इत्यस्य पौधा रोपितः आसीत्, यस्मिन् वृक्षाणां महत्त्वं पर्यावरण संरक्षणं च प्रकाशितम् आसीत्

नवदेहली/वार्ताहर:। प्रधानमन्त्री नरेन्द्र मोदी गुरुवासरे विश्वपर्यावरण दिवसस्य दिने स्वस्य आधिकारिक निवास स्थाने ७ लोक कल्याणमार्गे एकं रोपं रोपितवान्। एवं प्रकारेण सः अद्यतनकाले कच्छ-नगरस्य भ्रमणकाले यत् प्रतिज्ञां कृतवान् तत् पूर्णं कृतवान् । अस्मिन् भ्रमणकाले १९७१ तमे वर्षे युद्धे विलक्षणं साहसं दर्शयन्तः महिलानां समूहः प्रधानमन्त्री मोदी इत्यनेन सह मिलित्वा सिन्दूर-वनस्पतयः प्रदत्तवान्। एतेन उपक्रमेण अभिभूतः प्रधानमन्त्री मोदी स्वनिवासस्थाने एकं रोपं रोपयिष्यामि इति अवदत्। मोर्दी ें इत्यत्र लिखितवान् यत् १९७१ तमे वर्षे युद्धे साहसस्य शौर्यस्य च आश्चर्यजनकं उदाहरणं स्थापितवन्तः कच्छस्य वीरमातृभगिन्यः अद्यैव मम गुजरात-भ्रमणकाले मम कृते सिन्दूर-संयंत्रं प्रदत्तवन्तः।. अद्य विश्वपर्यावरण दिवसे नवीदिल्लीनगरे प्रधानमन्त्रिणः निवासस्थाने तस्य रोपस्य रोपणस्य सौभाग्यं मम अस्ति। अयं रोपः अस्माकं देशस्य महिलाशक्तेः शौर्यस्य प्रेरणायाश्च दृढं प्रतीकं तिष्ठति। अस्मिन् वर्षे विश्वपर्यावरणदिने ‘एक पेड माँ के नाम’ अभियानस्य द्वितीयचरणस्य आरम्भः कृतः, यस्य उद्देश्यं ५ जूनतः ३० सितम्बरपर्यन्तं १० कोटिवृक्षाणां रोपणम् अस्ति। एतया उपक्रमेण जनाः प्रकृतेः प्रति प्रेम्णः उत्तरदायित्वस्य च प्रतीकं स्वमातृनाम्ना वृक्षान् रोपयितुं प्रोत्साहयन्ति। अस्याः उपक्रमस्य अन्तर्गतं पीएम मोदी इत्यनेन पूर्वं २०२४ तमे वर्षे विश्वपर्यावरणदिने दिल्लीनगरस्य बुद्धजयन्तीपार्के पीपल वृक्षस्य रोपणं कृतम् आसीत्, यत्र वृक्षाणां महत्त्वं पर्यावरण संरक्षणं च प्रकाशितम् आसीत् प्रधानमन्त्रिणा वृक्षरोपणस्य पर्यावरण संरक्षणस्य च महत्त्वे निरन्तरं बलं दत्तं, प्रत्येकं परिवारं मानसून ऋतौ वृक्षारोपणं कर्तुं, पर्यावरणाय स्व योगदानस्य विषये गर्वं कर्तुं च आग्रहं कृतवान्। २२ एप्रिल-दिनाङ्के पहलगाम-आक्रमणस्य प्रतिक्रियारूपेण, यस्मिन् २६ जनानां प्राणाः मृताः, भारतीय सशस्त्र सेनाभिः ७ मई-दिनाङ्के ‘ऑपरेशन सिन्दूर’ इति प्रक्षेपणं कृत्वा पाकिस्ताने पाकिस्तान-कब्जित जम्मू-कश्मीरे च आतज्र्-अन्तर्गत-संरचनायाः लक्ष्यं कृत्वा १०० तः अधिकाः आतज्र्वादिनः मारिताः भारत-पाकिस्तान-देशयोः मई-मासस्य १० दिनाङ्के युद्ध विरामस्य सहमतिः अभवत् ।

सिन्दूर-संयंत्रं शक्ति-प्रतीकं भवति, मन्दिरेषु रोपितम्-सिन्दूर-वनस्पतिः एकः विशेषः पत्राकारः पादपः अस्ति, यस्य धार्मिकं सांस्कृतिकं च महत्त्वम् अस्ति। मङ्गलशक्तेः प्रतीकं मन्यते। एषः पादपः पर्यावरणाय अपि लाभप्रदः भवति, प्रायः मन्दिरेषु, गृहेषु च रोप्यते। तस्य परिचर्या सुलभा अस्ति। सः पाकिस्तानं शान्ति पूर्वकं जीवतु, तस्य भागं रोटिकां खादतु, अन्यथा अहं भवन्तं गोलिका प्रहारं करिष्यामि इति चेतवति स्म।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 10 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 7 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 8 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 5 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 8 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 8 views

    You cannot copy content of this page