मूर्खतायां विरोधस्य च सीमा अस्ति, राहुलगान्धिनः आत्म समर्पणवक्तव्यं दृष्ट्वा किरेन् रिजिजुः क्रुद्धः भवति

नवदेहली। केन्द्रीय संसदीय कार्यमन्त्री किरेन रिजिजुः अभियान सिन्दूरस्य अनन्तरं घोषितस्य युद्धविरामस्य विषये प्रधानमन्त्री नरेन्द्रमोदी विषये ‘समर्पणस्य’ टिप्पणीं कृत्वा काङ्ग्रेसनेता राहुलगान्धी इत्यस्य उपरि आक्षेपं कृतवान्। राहुलगान्धी इत्यनेन मंगलवासरे विवादः उत्पन्नः यदा सः आरोपं कृतवान् यत् भारत-पाकिस्तान-सैन्य सङ्घर्षे अमेरिकीराष्ट्रपतिः डोनाल्ड ट्रम्पस्य आह्वानस्य अनन्तरं प्रधानमन्त्री नरेन्द्रमोदी आत्मसमर्पणं कृतवान्। तस्य वचनेन भाजपा-पक्षेण सह विशालः प्रतिक्रियाः उत्पन्नाः यत् सः पाकिस्तानस्य भाषां वदति इति आरोपं कृतवान्राहुल गान्धी इत्यस्य आत्म समर्पण-जिबे-इत्यनेन अपि पाकिस्तान-माध्यमेषु शीर्षकं प्राप्तम्, येन भारतस्य आतज्र्वाद-विरुद्धं भारतस्य हाले कृतानां कूटनीतिक-उपक्रमानाम् आव्हानं कृतम्, यतः पाकिस्तानस्य रक्षामन्त्री ख्वाजा आसिफः मिथ्यारूपेण दावान् अकरोत् यत् भारतेन आत्मसमर्पणं कृतम् इति स्वीकृतम्। तीक्ष्ण प्रतिक्रियायाः अभावेऽपि काङ्ग्रेस पक्षः ट्रम्पस्य टोपीयाः फोटो ‘नरेन्द्रः आत्मसमर्पणम’ इति शब्देन सह पोस्ट् कृत्वा अस्य टिप्पण्याः अधिकं समर्थनं कृतवान्। विवादस्य प्रतिक्रियां दत्त्वा किरेन् रिजिजुः अवदत् यत्, ‘मूर्खतायाः विरोधस्य च सीमा अस्ति! किं काङ्ग्रेसपक्षे कोऽपि नास्ति यः तान् वक्तुं शक्नोति यत् विपक्षपक्षे भवितुं देशस्य विरोधः न भवति? सः पूर्वकाङ्ग्रेसनेता गुलाम नबी आजादस्य प्रशंसाम् अपि कृत्वा एकं पोस्ट् पुनः ट्वीट् कृतवान्, यः राहुलगान्धी इत्यस्य नीतीनां आलोचनां कृत्वा केवलं २० निमेषान् यावत् कार्यं कृत्वा प्रधानमन्त्री भवितुम् इच्छति इति अवदत्।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 19 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 18 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 20 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 12 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 14 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 12 views

    You cannot copy content of this page