थरूरः अवदत्-राष्ट्रहिताय कार्यं करणं दलविरोधी नास्ति-वयं केवलं सीमापारं भारतीयाः एव स्मः

नवदेहली। भारत सर्वकारस्य प्रतिनिधिमण्डलस्य भागत्वेन अमेरिका भ्रमणं गतः काङ्ग्रेस नेता शशिथरूरः गुरुवासरे दलविरोधि वाक्यानां प्रतिक्रियाम् अददात्। सः अवदत्-ये राष्ट्रहिताय कार्यं कर्तुं दलविरोधी कार्यम् इति मन्यन्ते ते स्वयमेव प्रश्नं कुर्वन्तु। काङ्ग्रेस-निर्गमनस्य अनुमानस्य प्रश्नस्य कृते थरूरः एतत् उत्तरं दत्तवान् । स आह- यदा त्वं देशसेवसे तदा तादृशेषु विषयेषु बहु चिन्ता न कर्तव्या। भारतीय सीमातः बहिः गमनमात्रेण अस्माकं राजनैतिक भेदाः समाप्ताः भवन्ति। सीमां लङ्घितमात्रं वयं प्रथमं भारतीयाः स्मः। थरूरः सम्प्रति अमेरिकीभ्रमणं कुर्वन् अस्ति, यत्र सः ऑपरेशन सिन्दूर् इत्यस्य कृते निर्मितस्य बहुपक्षीय प्रतिनिधि मण्डलस्य नेतृत्वं करोति। सर्वकारस्य समर्थने वदन् काङ्ग्रेसनेता उदितराजः थरूरं भाजपाया सुपर प्रवक्ता इति उक्तवान्। ट्रम्पविषये थरूरः अवदत्- भारतस्य कस्यचित् सलाहस्य आवश्यकता नास्ति अमेरिकी राष्ट्रपतिः डोनाल्ड ट्रम्पस्य भारत-पाकिस्तानयोः मध्यस्थतायाः वक्तव्यस्य विषये थरूरः अवदत्- अहम् अत्र किमपि विवादं प्रेरयितुं न आगतः। अहं अमेरिकी राष्ट्रपतिं सम्मानयामि। ते पाकिस्तानदेशं किं कथितवन्तः इति वयं न जानीमः, परन्तु अस्माकं कस्यचित् सल्लाहस्य आवश्यकता नासीत्। प्रथमदिने वयं उक्तवन्तः आसन् यत् यदि पाकिस्तानदेशः आक्रमणं करोति तर्हि वयं अधिकं बलात् प्रतिक्रियां दास्यामः इति। यदि च ते निवर्तन्ते तर्हि वयम् अपि निवर्तयिष्यामः। ऑपरेशन सिन्दूरस्य समये भारतेन दृढं उत्तरं दत्तम् थरूरः अवदत् यत् एप्रिल-मासस्य २२ दिनाङ्के पहलगम-आतज्र्वादी-आक्रमणस्य अनन्तरं भारतेन पाकिस्तान-देशस्य आतज्र्वादी-शिबिरेषु, मई-मासस्य ७ दिनाङ्के च पोके-देशस्य आतज्र्-शिबिरेषु विमान-आक्रमणं कृतम्। पाकिस्तान-देशः मई -मासस्य ८, ९, १० दिनाङ्केषु भारतीयसैन्य-अड्डेषु आक्रमणं कर्तुं प्रयतितवान्, यस्य प्रतिक्रिया भारतेन प्रबलतया दत्ता मर्इे-मासस्य १० दिनाङ्के उभयोः देशयोः डीजीएमओ-मध्ये वार्तायां एषा कार्यवाही स्थगिता । केन्द्रं थरूरं प्रेषितवान् यत् सः आपरेशन सिन्दूर इत्यस्य विषये विश्वं सूचयितुं शक्नोति-केन्द्रे स्थितेन मोदीसर्वकारेण विश्वस्य विभिन्नदेशेषु ७ प्रतिनिधि मण्डलानि प्रेषितानि येन आपरेशन सिन्दूर तथा आतज्र्वाद विषये भारतस्य वृत्तिः प्रस्तुता। काङ्ग्रेसस्य सांसदः शशि थरूरः एकस्य प्रतिनिधिमण्डलस्य नेतृत्वं करोति। एतत् प्रतिनिधिमण्डलं अमेरिका, गुयाना, पनामा, ब्राजील्, कोलम्बियादेशं च गमिष्यति। थरूरस्य अतिरिक्तं प्रतिनिधि मण्डले लोजपा सांसद शम्भवी चौधरी, झामुमो सांसद सरफराज अहमद, हरीश बालायोगी, भाजपा के शशंक मणि त्रिपाठी, तेजस्वी सूर्य तथा भुवनेश्वर के लता, शिवसेना के मल्लिकार्जुन देवरा, अमेरिका पूर्व भारतीय राजदूत तरंजीत सिंह संधु, शिवसेना सांसद च सन्ति मिलिन्द देवरा। प्रतिनिधिमण्डले थरूरस्य नामविषये काङ्ग्रेसेन आक्षेपः कृतः आसीत्-मई १७ दिनाङ्के केन्द्र सर्वकारेण विश्वे गच्छन्तीनां ७ प्रतिनिधिमण्डलानां नेतृत्वं कुर्वन्तः सांसदानां नामानि प्रकाशितानि। अस्मिन् काङ्ग्रेस पक्षस्य एकमात्रः सांसदः शशि थरूरस्य नाम आसीत्। तदा काङ्ग्रेसेन उक्तं आसीत् यत् तेन थरूरस्य नाम केन्द्राय न दत्तम्। काङ्ग्रेसनेता जयराम रमेशः एक्स इत्यत्र लिखितवान् यत्, ‘शुक्रवासरे (१६ मई) प्रातःकाले संसदीयकार्यमन्त्री किरेन रिजिजुः काङ्ग्रेसस्य अध्यक्षं मल्लिकार्जुनखर्गे, विपक्षनेता राहुलगान्धी च सह भाषितवान्। सः प्रतिनिधिमण्डलस्य कृते४सांसदानां नामानि विदेशेषु प्रेषयितुं याचितवान् आसीत्। काङ्ग्रेसेन आनन्दशर्मा, गौरवगोगोई, डॉ. सैयद नसीर हुसैन, राजा ब्रार इत्यादीनां नामानि दत्तानि आसन्। सांसद शशि थरूरः ८ दिनाङ्के ऑपरेशन सिन्दूर इत्यस्य कृते केन्द्रसर्वकारस्य प्रशंसाम् अकरोत्। सः उक्तवान् आसीत् यत् सिन्दूर-कार्यक्रमः पाकिस्तानस्य विश्वस्य च कृते दृढः सन्देशः अस्ति। २६ निर्दोष नागरिकाणां मृत्योः प्रतिशोधार्थं भारतेन सटीकं कार्यवाही कृता। थरूरस्य एतत् वक्तव्यात् आरभ्य अनेके काङ्ग्रेस नेतारः तस्य उपरि क्रुद्धाः सन्ति। काङ्ग्रेसेन उक्तम् आसीत्-थरूरः लक्ष्मणरेखां लङ्घितवान् काङ्ग्रेस कार्यसमितेः सभा दिल्लीनगरे १४ दिनाङ्के अभवत्। अस्मिन् केचन नेतारः थरूरं प्रति दर्शयित्वा उक्तवन्तः यत् एषः व्यक्तिगतविचारं प्रकटयितुं समयः नास्ति, परन्तु दलस्य आधिकारिकं स्थानं स्पष्टीकर्तुं समयः अस्ति इति। काङ्ग्रेसः लोकतान्त्रिकः दलः अस्ति, परन्तु जनाः स्वमतं प्रकटयन्ति एव। अस्मिन् समये थरूरः लक्ष्मणरेखां लङ्घितवान् अस्ति।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 12 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 10 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 11 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 6 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 11 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 9 views

    You cannot copy content of this page