
आनन्द शुक्ल/प्रयागराज
वर्धमानस्य तापमानस्य, परिवर्तनशीलजलवायुस्य, वैश्विकतापस्य च कारणेन हिमशैलाः तीव्रगत्या द्रवन्ति, समुद्रतलं च तीव्रगत्या वर्धयन्ति। अस्य कारणात् समुद्रतीरे स्थितानि बहूनि नगराणि महानगराणि च डुबनस्य संकटं प्राप्नुवन्ति। प्रकृतिः, पृथिवी, पर्यावरणं च विषये मनुष्याः जागरूकाः कर्तुं ५ जून दिनाङ्के विश्वपर्यावरण दिवसः आचर्यते, यत् पर्यावरणस्य, प्रकृतेः, पृथिव्याः च कृते बृहत्तमः अन्तर्राष्ट्रीयः दिवसः अस्ति। संयुक्तराष्ट्रसङ्घेन आयोजितः अयं दिवसः अस्माकं ग्रहस्य रक्षणाय, पुनर्स्थापनाय च साधारणमिशनेन विश्वस्य कोटिकोटिजनानाम् एकीकरणं करोति। प्लास्टिक प्रदूषणस्य वर्धनं विश्वस्य गम्भीरः जटिलः च समस्या अस्ति, अतः एव २०२५ तमे वर्षे अस्य दिवसस्य विषयः प्लास्टिक प्रदूषणस्य समाप्तिविषये केन्द्रितः अस्ति। कोरिया गणराज्ये वैश्विक उत्सवस्य आतिथ्यं भविष्यति। दशकैः प्लास्टिक प्रदूषणं विश्वस्य प्रत्येकं कोणे प्रसृतं, अस्माकं पेयजलं, अस्माकं भोजनं, अस्माकं शरीरं, अस्माकं पर्यावरणं च प्रविशति।प्लास्टिक-अपशिष्टस्य एतस्याः गम्भीर-समस्यायाः निवारणार्थं वैश्विक-संकल्पः निश्चितरूपेण समाधानं जनयिष्यति। प्रतिवर्षं ४३ कोटिटनाधिकं प्लास्टिकं निर्मीयते, येषु प्रायः द्वितीयतृतीयांशं एकवारं उपयोगाय भवति, शीघ्रमेव परित्यज्यते। १९७३ तमे वर्षात् अयं दिवसः पर्यावरण जागरूकतायाः बृहत्तमः वैश्विकः अभियानः अभवत्, यस्य नेतृत्वं संयुक्तराष्ट्रस्य पर्यावरण कार्यक्रमस्य करोति, यत्र अद्यतनस्य गम्भीरतम पर्यावरण चुनौत्यस्य निवारणाय १५० तः अधिकेभ्यः देशेभ्यः विशाल वैश्विक दर्शकान् संलग्नं करोति गतवर्षे दिवसस्य आतिथ्यं कृत्वा सऊदी अरबदेशेन भूमिपुनर्स्थापनं, मरुभूमि करणस्य, अनावृष्टेः च निवारणस्य क्षमतायाः प्रकाशनं कृत्वा सकारात्मक प्रयत्नानाम् उत्सवः कृतः पर्यावरण विषयेषु कार्यं कुर्वतां निजी परोपकारी संस्थानां कृते अधिकं समर्थनं वित्तपोषणं च घोषितम्। मनुष्यस्य प्रकृतेः च गहनः सम्बन्धः इति प्रसिद्धम्। मनुष्यस्य लोभः, अवसरवादः, तथाकथितविकासस्य अवधारणा च पर्यावरणस्य महतीं क्षतिं कृतवती, यस्य कारणेन न केवलं नद्यः, वनानि, मरुभूमिः, जलस्रोताः अपि संकुचन्ति अपितु हिमशैलाः अपि द्रवन्ति, ५० डिग्रीपर्यन्तं तापमानं लङ्घनं विनाशस्य लक्षणं भवति,यस्मात् कारणात् मानवजीवनम् अपि असुरक्षितं भवति। एतेषु वर्षेषु वर्धितः तापः, तापः च न केवलं जीवनं जटिलं कृतवान् अपितु अनेकेषां जनानां प्राणान् अपिगृहीतवान्। सम्पूर्णे विश्वे वर्धमानस्य प्लास्टिकप्रदूषणस्य, जलवायुस्य अराजकतायाः, जैवविविधतायाः विनाशस्य च विषाक्तं मिश्रणं स्वस्थभूमिं मरुभूमिषु परिणमयति, पारिस्थितिकीतन्त्राणि मृतक्षेत्रेषु परिणमयति, मानवजीवनाय च विविधानि खतराणि जनयति।
सम्पूर्णे विश्वे वर्धमानाः प्लास्टिक-सूक्ष्मप्लास्टिक-कणाः प्रकृतेः विनाशस्य, वायु-जल-प्रदूषणस्य,कृषिसस्यानांघातक-प्रभावस्य, मानवजीवनस्य, पशूनां च कृते घातकाः सिद्धस्य कारणेन प्रमुखा आव्हानं संकटं च सन्ति अधुना एव एकेन अध्ययनेन मानवमस्तिष्के प्लास्टिकस्य नैनोकणानां व्याप्तेः विषये चिन्ता प्रकटिता आसीत्। प्रतिदिनं श्वसनद्वारा अस्माकं शरीरे शतशः सूक्ष्मप्लास्टिककणाः प्रविशन्ति इति दावाः आसन्। एतादृशाः बहवः नूतनाः राष्ट्रिय-अन्तर्राष्ट्रीय-संशोधन-सर्वक्षण-अध्ययनाः चेतयन्ति यत् अस्माकं श्वास-प्रकृति-पर्यावरण-पेय-जल-सस्ययोः घातक-सूक्ष्मप्लास्टिक-उपस्थितिः गम्भीरः संकटः अस्ति। संकटः एतावत् वर्धितः यत् प्लास्टिककणाः वनस्पतयः प्रकाशसंश्लेषणप्रक्रियायां प्रभावं कर्तुं आरब्धाः, येन खाद्यशृङ्खलायां सम्बद्धानां बहवः खाद्यधान्यानां उत्पादकता न्यूना भवति अमेरिका-जर्मनी-सहितैः अनेकैः देशैः संयुक्त-अध्ययनेन एतादृशः निष्कर्षः अग्रे आगतः। वस्तुतः प्लास्टिककणानां व्यत्ययेन वनस्पतयः अन्ननिर्माण प्रक्रिया बाधिता भवति। एवं प्रकारेण अन्न-वायु-जलयोः सूक्ष्म प्लास्टिकस्य हस्तक्षेपः न केवलं प्रकृतेः, कृषिस्य, पर्यावरणस्य च कृते अपितु मानवस्य अस्तित्वस्य कृते अपि गम्भीरः अलार्म-घण्टा अस्ति एतत् अतीव गम्भीरतापूर्वकं ग्रहीतव्यं तथा च सर्वकारैः अस्मात् संकटात् मुक्ततायाः दिशाः प्रकाशयितुं योजनाः करणीयाः, अस्य कृते अस्मिन् वर्षे विषयात् व्यापक परिवर्तनस्य सम्भावनाः सन्ति। सूक्ष्म प्लास्टिकःअस्माकं पर्यावरणस्य भागः अभवत्। प्लास्टिकस्य प्रचुरता, आश्रयः च अस्माकं उपरि मृत्युः आविर्भूतः अस्ति। वयं इच्छन्तः अपि प्लास्टिकरहितजीवनस्य कल्पनां कर्तुं असमर्थाः स्मः। प्लास्टिकप्रदूषणस्य खतरान् दृष्ट्वा विभिन्न देश सर्वकारैः निर्णयः कृतः यत् एकवारं प्रयुक्तस्य प्लास्टिकस्य स्थानं न भविष्यति इति । भारते प्रधानमन्त्री नरेन्द्रमोदी स्वच्छभारतमिशनस्य अन्तर्गतं पूर्वमेव अभियानं प्रारब्धवान्, यत् देशं प्लास्टिककचराणां मुक्तिं कर्तुं आह्वानं कृतवान् अस्ति। प्लास्टिकं न केवलं देशे अपितु विश्वे अपि विविधाः समस्याः जनयति। अस्य प्रत्यक्षसंकटाः द्विविधाः सन्ति। एकं तु प्लास्टिकं तादृशानि बहूनि रसायनानि सन्ति, ये कर्करोगस्य कारणं मन्यन्ते। एतदतिरिक्तं एतादृशाः वस्तूनि शरीरे प्रविशन्ति, येषां पचनाय अस्माकं शरीरं न कृतम्, एतेन अपि अनेकधा स्वास्थ्यजटिलताः सृज्यन्ते। अतः सामान्य जनैः तस्मात् मुक्तिं प्राप्तुं अभियानं प्रारभ्यते, जागरूकतायाः निर्माणं कर्तव्यं भविष्यति।
शोधकर्तारः केरलस्य दश प्रमुखब्राण्ड्-इत्यस्य बोतल जलं अध्ययनस्य विषयं कृतवन्तः। अध्ययनस्य निष्कर्षः अस्ति यत् प्रतिवर्षं प्लास्टिकस्य शीशकानां जलस्य उपयोगं कुर्वतः व्यक्तिस्य शरीरे १५३ सहस्राणि प्लास्टिककणाः प्रविशन्ति। यदा गतशतके प्लास्टिकस्य विविधरूपाणि आविष्कृतानि तदा विज्ञानस्य मानवसभ्यतायाः च महती उपलब्धिः इति गण्यते स्म, अधुना यदा वयं तस्य विकल्पं न प्राप्नुमः न च तस्य उपयोगं निवारयितुं समर्थाः स्मः, तर्हि विज्ञानस्य मानवसभ्यतायाः च बृहत्तमं असफलतां दुःखदं च किमर्थं न मन्यते? अमेरिकादेशस्य भूवैज्ञानिकसर्वक्षणेन अत्र वर्षाजलस्य नमूनानि संगृहीताः। एते नमूनाः प्रत्यक्षतया आकाशात् पतितस्य जलस्य आसन्, न तु वर्षाकारणात् मार्गेषु क्षेत्रेषु वा प्रवहमानस्य जलस्य। यदा अस्य जलस्य विश्लेषणं कृतम् तदा ज्ञातं यत् प्रायः ९० प्रतिशतं नमूनानि प्लास्टिकस्य सूक्ष्मकणाः अथवा तन्तुः सन्ति, ये सूक्ष्मप्लास्टिकाः इति उच्यन्ते एते एतावन्तः सूक्ष्माः सन्ति यत् वयं तान् नेत्रेण द्रष्टुं न शक्नुमः। निरन्तरं प्रसरमाणस्य सूक्ष्म प्लास्टिकस्य विनाशः मानवीयप्रमादं उजागरयति स्म, परन्तु तस्य समाधानं दातुं न शक्तवान्। एतादृशे परिस्थितौ यदि विश्वपर्यावरणदिने प्लास्टिकसंकटं दूरीकर्तुं किमपि निर्णयः क्रियते तर्हि तस्य स्वागतं करणीयम्। प्लास्टिकप्रदूषणं तस्मादपि भयज्र्रं प्राणघातकं च भवति। एषा समस्यारूपेण उद्भवति यस्याः निवारणं विश्वस्य अधिकांशदेशानां कृते अद्यापि महत् आव्हानं वर्तते। किञ्चित्कालपूर्वं एकः वार्ता आसीत् यत् यदा चिडियाघरस्य नीलगायः मृतः तदा तस्य उदरे बहुधा प्लास्टिकपुटं प्राप्तम्, यत् सम्भवतः तस्य भोजनेन सह निगलितम् आसीत्कनाडादेशस्य वैज्ञानिकैः सूक्ष्म प्लास्टिककणानां विषये कृतस्य विश्लेषणस्य आश्चर्य जनकं परिणामः प्राप्तः। विश्लेषणेन ज्ञातं यत् एकः प्रौढः पुरुषः प्रतिवर्षं केवलं जलेन भोजनेन च प्रायः ५२००० सूक्ष्म प्लास्टिक कणान् निगलति।
यदि वयं अस्मिन् वायुप्रदूषणं योजयामत हिप्रतिवर्षं प्रायः १,२१,००० सूक्ष्मप्लास्टिककणाः अन्नजलेन श्वसनेन च प्रौढस्य पुरुषस्य शरीरे प्रविशन्ति अमेजन, फ्लिपकार्ट इत्यादयः ऑनलाइनव्यापारिणः केवलं भारते एव प्रतिदिनं ७ सहस्रकिलोग्रामं प्लास्टिकपैकेजिंग् बैग्स् उपयुञ्जते। एतेषां कम्पनीनां कृते अपि विश्वं प्लास्टिक-रहितस्य वृत्ते आनेतुं कठोरपदं ग्रहीतव्यम्। संकटस्य एकः पक्षः अस्ति यत् जनाः सुविधां प्राधान्यं ददति, परन्तु प्लास्टिकस्य दूरगामी हानिकारकप्रभावं प्रति नेत्राणि अन्धं कुर्वन्ति ।