नड्डा उक्तवान्-पूर्वं आरएसएसस्यआवश्यकता आसीत्, अद्य भाजपासमर्था अस्ति-अधुना भाजपास्वयमेव चालयति; काशी-मथुरायां मन्दिरस्य योजना नास्ति

नवदेहली। भाजपा राष्ट्राध्यक्षा जेपी नड्डा उक्तवान् यत् पूर्वं अस्माकं (भाजपा) राष्ट्रीयस्वयंसेवकसंघस्य (आरएसएस) आवश्यकता आसीत्, परन्तु अद्य भाजपा समर्था अस्ति। अद्य दलं स्वयमेव चालयति। नड्डा अपि स्पष्टं कृतवान् यत् सम्प्रति
काशी-मथुरायां मन्दिरनिर्माणस्य योजना नास्ति। नड्डा द इण्डियन एक्स्प्रेस् इति पत्रिकायाः साक्षात्कारे एतानि वचनानि अवदत्।
भाजपायाः तादृशः विचारः, योजना, इच्छा वा नास्ति। अस्मिन् विषये अद्यापि चर्चा न कृता। अस्माकं व्यवस्था एतादृशरीत्या
कार्यं करोति यत् संसदीयमण्डले चर्चायाः आधारेण दलस्य विचारप्रक्रिया निर्णीयते। ततः मुद्दा राष्ट्रियपरिषदः समीपं
गच्छति। प्रधानमन्त्री नरेन्द्रमोदी इत्यनेन निर्णयः कृतः यत् दलस्य ध्यानं निर्धनानाम्, शोषितानां, दलितानां, महिलानां, युवानां, कृषकाणां, समाजस्य हाशियाकृतवर्गस्य च विषये भविष्यति। तेषां मुख्यधारायां आनीताः सशक्ताः च भवेयुः।
अस्माभिः तान् सुदृढं कर्तव्यम्। भाजपा राममन्दिरस्य माङ्गं स्वस्य पालमपुरसंकल्पे (जून १९८९ तमस्य वर्षस्य) समावेशितवती
आसीत् । दीर्घकालं यावत् संघर्षं कृत्वा मन्दिरस्य निर्माणं जातम् । अस्माकं कार्यसूचौ आसीत् । केचन जनाः भावुकाः भूत्वा
अन्यविषयेषु वक्तुं आरभन्ते। अस्माकं दलं बृहत् दलम् अस्ति
तथा च प्रत्येकस्य नेतारस्य वार्तालापस्य शैली भवति।

  • Related Posts

    सम्भलजनसांख्यिक्यां बृहत् परिवर्तनं, हिन्दूजनसंख्या ४५ज्ञ् तः २०ज्ञ् यावत् न्यूनीभूता, अन्वेषणसमित्या मुख्यमंत्री योगी इत्यस्मै प्रतिवेदनं प्रदत्तम्

    लखनऊ/वार्ताहर:। राज्यस्य सूचनाविभागस्य अनुसारं सम्भलहिंसाप्रकरणस्य अन्वेषणार्थं नियुक्तेन त्रिसदस्यीयेन प्यानलेन उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथाय स्वप्रतिवेदनं प्रदत्तम्। ४५० पृष्ठीये प्रतिवेदने २०२४ तमस्य वर्षस्य नवम्बरमासे सम्भलहिंसायाः विवरणं दत्तं भवति, नगरे पूर्वदङ्गानां अपि उल्लेखः…

    राजकीयशिक्षकसङ्घस्य दुगड्डाविकासखण्डे शिक्षकाणां स्वपदोन्नत्यर्थं सिंहनादः

    वार्ताहर:- कुलदीपमैन्दोला। पौडीजनपदस्य कोटद्वार नगरे पञ्चविंशतितमे दिवसे अगस्तमासस्य पञ्चविंशत्युत्तर द्विसहस्रतमे वर्षे राजकीयशिक्षकसङ्घस्य दुगड्डाख्य विकास खण्डशाखया एक दिवसीयं विरोध प्रदर्शनं सफलतापूर्वकमनुष्ठितम्। पौडीजनपदस्य सर्वेषु पञ्चदशसु विकास खण्डेषु सङ्घस्य आह्वान मनुसृत्य शिक्षकाः स्वस्य…

    You Missed

    सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्

    • By editor
    • September 2, 2025
    • 4 views
    सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्

    योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्

    • By editor
    • September 2, 2025
    • 4 views
    योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्

    मुख्यमन्त्री समाजपञ्जीकरणकानूनम् १८६० इत्यस्य स्थाने उत्तरप्रदेशे नूतनकानूनस्य कार्यान्वयनस्य आवश्यकतायाः उपरि बलं दत्तवान्

    • By editor
    • September 2, 2025
    • 4 views
    मुख्यमन्त्री समाजपञ्जीकरणकानूनम् १८६० इत्यस्य स्थाने उत्तरप्रदेशे नूतनकानूनस्य कार्यान्वयनस्य आवश्यकतायाः उपरि बलं दत्तवान्

    अमेरिकन-उत्पीडनस्य विरुद्धं मोदी-महोदयस्य दृढं स्थापनं दृष्ट्वा अन्ये बहवः देशाः अपि प्रोत्साहिताः भवन्ति

    • By editor
    • September 2, 2025
    • 4 views
    अमेरिकन-उत्पीडनस्य विरुद्धं मोदी-महोदयस्य दृढं स्थापनं दृष्ट्वा अन्ये बहवः देशाः अपि प्रोत्साहिताः भवन्ति

    जापान-भारत-मैत्री नूतनयुगे भारतं वैश्विकं निर्माणकेन्द्रं भविष्यति

    • By editor
    • September 2, 2025
    • 4 views
    जापान-भारत-मैत्री नूतनयुगे भारतं वैश्विकं निर्माणकेन्द्रं भविष्यति

    विद्वान् एव विद्वांसम् अग्रे नेतुं शक्नोति, अन्यः कश्चित् न-डॉ. रमेशचन्द्रपाण्डेयः’

    • By editor
    • September 2, 2025
    • 4 views
    विद्वान् एव विद्वांसम् अग्रे नेतुं शक्नोति, अन्यः कश्चित् न-डॉ. रमेशचन्द्रपाण्डेयः’

    You cannot copy content of this page