
प्रयागराज:। वार्ताहर:। ९ जुलाई दिनाङ्के राज्यस्य नगरनिगमानाम् कर्मचारिणां लम्बितमागधान् विषये राज्यस्य सर्वेषां नगरपालिकानां कर्मचारिणः प्रतीकात्मकं हड़तालं करिष्यन्ति। अस्य विषये कर्मचारी सङ्घेन घोषणा कृता अस्ति। एतत् दृष्ट्वा नगर निगम कर्मचारी संघस्य प्रयागराजस्य अध्यक्षः तथा स्थानीय निकाय कर्मचारी महासंघस्य उत्तर प्रदेशस्य उपाध्यक्षः मनोजश्रीवास्तवः गुरुवासरे नगरपालिका आयुक्तेन सीलम साई तेजा इत्यनेन सह मिलित्वा सूचनां दत्तवान्। कर्मचारिणां सेवासम्बद्धानां विषयाणां निराकरणस्य आग्रहः कर्मचारिणां माङ्गं विषये मनोजश्रीवास्तवः अवदत्-कर्मचारिणः चिरकालात् सर्वकारेण आग्रहं कुर्वन्ति यत् सर्वेषां निकायानां कर्मचारिणां सेवा सम्बद्धानां विषयाणां निराकरणस्य व्यवस्थां करणीयम्। तदनन्तरमपि तेषां माङ्गल्याः विषये कोऽपि निर्णयः न कृतः। अस्मिन् कर्मचारिणां आउटसोर्सिंग् इत्यस्य नियमाः, निगमस्य कर्मचारिणां कृते नगदरहित चिकित्सा सुविधा, निकाय कर्मचारिणां कृते विकेन्द्रीकृत सेवानियमाः, दैनिक वेतनं, अनुबन्ध कर्मचारिणां नियमितीकरणं च अन्ये बहवः माङ्गल्याः च सन्ति लिपिक वर्गस्य कृते एकव्यवस्था कार्यान्विता भवेत् नगर निगमे पदस्थापितानां कर्मचारिणां कृते एकव्यवस्था अद्यापि न प्रवर्तते। अधुना यावत् पूर्वतः प्रचलिता केन्द्रीकृता विकेन्द्रीकृता च व्यवस्था प्रचलति। एतस्य समाप्त्यर्थं आग्रहः अस्ति। एतेन सह अन्येषु आग्रहेषु स्वास्थ्यसेवा संवर्गस्य स्वच्छता कर्मचारिणां शैक्षणिक योग्यतानुसारं २० प्रतिशतं उच्चपदेषु पदोन्नतिं कर्तुं नूतनानां पदानाम् निर्माणं भवति।