७ राज्येषु तापतरङ्गस्य कारणेन ७९ जनाः मृताः-बिहारे अधिकतमं४४ जनानां प्राणाः गताः; अद्यतः तापनिवृत्तेः सम्भावना

नवदेहली। देशस्य ७ राज्येषु उष्णतायाः तरङ्गस्य कारणेन ७९ जनाः मृता। तेषु बिहारे अधिकतमं ४४
जनाः प्राणान् त्यक्तवन्तः। झारखण्डे १५ जनानां
मृत्युः अभवत्। ओडिशा-राज्यस्य रौरकेला-नगरे ६
घण्टेषु १० जनानां मृत्योः मृत्युः अभवत्। राजस्थाने
५ जनानां मृत्युः अभवत्। छत्तीसगढे ३, उत्तरप्रदेशे,
दिल्लीनगरे च १ प्रत्येकं मृत्योः अभवत् । सर्वाणि
मृत्योः आँकडानि आधिकारिकतया न प्रकाशितानि।
भास्कर-दलेन एव एतत् दत्तांशं संगृहीतम् अस्ति।
सुसमाचारः अस्ति यत् अद्यतः एतेषु राज्येषु तापतरङ्गात् मुक्तिः भविष्यति इति अपेक्षा अस्ति।बिहारे
झारखण्डे च प्रचण्डवायुना सह वर्षायाः सम्भावना
वर्तते। उभयोः राज्ययोः अनेकेषु भागेषु विलम्बितरात्रौ वज्रपातः, प्रचण्डवायुः च आरब्धः अस्ति। शुक्रवासरस्य दिनाज्र्स्य कृते देशे कुत्रापि ताप तरङ्गस्य रेड अलर्ट् आईएमडी इत्यनेन न
जारीकृतम्। हिमाचल प्रदेश, पञ्जाब, हरियाणा,
उत्तराखण्ड, राजस्थान, उत्तरप्रदेश, लद्दाख, जम्मूकश्मीर, चण्डीगढ, दिल्ली, मध्यप्रदेश, छत्तीसगढ
इत्यत्र आगामिपञ्चदिनानां तापमानं वर्तमान तापमानात्
२-४ डिग्री न्यूनं भवितुम् अर्हति मध्यप्रदेशस्य,
महाराष्ट्रस्य, उत्तराखण्डस्य च केषुचित् क्षेत्रेषु
तापतरङ्गस्य नारङ्गवर्णीय सचेतना जारीकृता अस्ति।
पञ्जाब-हरियाणा-चण्डीगढ-दिल्ली-उत्तर-प्रदेशबिहार-ओडिशा-देशेषु रात्रौ उष्णं मौसमं भविष्यति।
गुरुवासरे हरियाणादेशस्य सिरसानगरे देशे सर्वाधिकं
तापमानं ४९.१ डिग्री इति अभिलेखः अभवत् ।
मानसूनः केरलं प्राप्नोति, ईशानराज्येषु अपि
प्रविशति मानसूनः गुरुवासरे केरलं प्राप्तवान्। एतेन
सह अरुणाचलप्रदेशः, त्रिपुरा, नागालैण्ड, मेघालय,
मिजोरम, मणिपुर, असम इत्यादीनि अपि मानसूनः
प्रविशतिस्म। जूनमासस्य २७ दिनाज्र्पर्यन्तं देहल्यां
मानसूनः आगमिष्यति इति अपेक्षा अस्ति। अस्मिन् समये पूर्वानुमानात् एकदिनपूर्वं मानसूनः आगतः अस्ति। मई ३१ दिनाज्र्पर्यन्तं केरलनगरं
प्राप्स्यति इति आईएमडी इत्यनेन भविष्यवाणी कृता
आसीत्। मानसूनस्य शीघ्रं आगमनस्य कारणं रामल
चक्रवातम् इति कथ्यते, यत् पश्चिमबङ्ग-बाङ्गला
देशयोः २६ मई-दिनाङ्के आहतः। ततः पूर्वं २०१७
तमस्य वर्षस्य मई -मासस्य ३० दिनाङ्के मोराचक्रवातस्य कारणेन समयात् पूर्वमेव मानसूनः
आगतः आसीत्। २०२३ तमे वर्षे केरलदेशे
मानसूनस्य प्रवेशः सप्तदिनानां विलम्बानन्तरं जूनमासस्य ८ दिनाङ्के अभवत्। जूनमासस्य प्रथम
दिनाङ्के केरलदेशे मानसूनः प्रविशति,जूनमासस्य ५

  • editor

    Related Posts

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    लखनऊ/वार्ताहर:। मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान् लखनऊ नगरे सीएम योगी हॉकी-दण्डेन शॉट् मारितवान्। सीएम-महोदयेन यष्टिं हस्ते गृहीतमात्रेण क्रीडाङ्गणे उपस्थिताः जनाः कोलाहलं कर्तुं आरब्धवन्तः।…

    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    हरिकृष्ण शुक्ल/देहरादून। मृतकवर्गस्य अन्तर्गतं नियुक्तानां ८५९ सफाइ करमचारिणां सेवानिवृत्तेः अनन्तरं अधुना रिक्तपदेषु नूतनानां सफाइ करमचारिणां नियुक्तिः कर्तुं शक्यते। तथैव एतेषु पदेषु कार्यं कुर्वतां कर्मचारिणां ज्ञातिजनाः अपि मृताश्रित कोटा अन्तर्गतं कार्यस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    • By editor
    • August 29, 2025
    • 10 views
    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    • By editor
    • August 29, 2025
    • 9 views
    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    • By editor
    • August 29, 2025
    • 6 views
    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    • By editor
    • August 29, 2025
    • 5 views
    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    • By editor
    • August 29, 2025
    • 5 views
    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    • By editor
    • August 29, 2025
    • 6 views
    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    You cannot copy content of this page