
नवदेहली। साम्प्रदायिक सौहार्दं प्रवर्धयितुं उल्लेखनीय परिकल्पनायां राष्ट्रीयस्वयम सेवक संघस्य प्रमुखः मोहन भागवतः अद्य दिल्लीनगरस्य हरियाणाभवने मुस्लिम धर्म नेतृभिः बुद्धिजीविनां च सह बैठकं कृतवान्। समाचार एजेन्सी एएनआई इत्यस्य सूत्रानुसारं अखिलभारतीय इमाम सङ्गठनस्य प्रमुखः उमर अहमद इलियासी सहितः अनेके मुस्लिमधर्मनेतारः अस्मिन् सत्रे उपस्थिताः भवितुम् अर्हन्तिस्म। आरएसएस स्वस्य सम्बद्धसङ्गठनस्य मुस्लिम राष्ट्रीयमञ्चस्य(एमआरएम)माध्यमेन मुस्लिम मौलवीभिः, विद्वांसैः, समुदायस्य प्रमुखव्यक्तिभिः सह सक्रियरूपेण संलग्नः अस्ति। २०२३ तमे वर्षे एमआरएम-संस्थायाः अल्पसंख्यकसमुदायेन सह सम्बद्धतां प्राप्तुं ‘एकं राष्ट्रं, एकः ध्वजः, एकं राष्ट्रगीतं’ इति अवधारणायाः प्रचारार्थं राष्ट्रव्यापी-अभियानस्य योजनाः घोषिताः मोहन भागवतः २०२२ तमे वर्षे मुस्लिमबुद्धिजीविनः मिलितवान् २०२२ तमस्य वर्षस्य सितम्बरमासे भागवतः अनेकेषां प्रमुखानां मुस्लिमबुद्धिजीविनः मिलित्वा भारते धार्मिकसमावेशतां प्रवर्धयितुं उपायानां विषये चर्चां कृतवान्। अस्याः सभायाः उद्देश्यं आरएसएस-सङ्घस्य विचाराणां प्रचारः, समुदायानाम् मध्ये परस्परं अवगमनं च प्रवर्तयितुं आसीत् ज्ञानवापी मस्जिदविवादः, हिजाब विवादः, जनसंख्या नियन्त्रणम् इत्यादीनां प्रमुखविषयाणां चर्चा अभवत्। अस्मिन् सत्रे पूर्वमुख्य निर्वाचन आयुक्तः एसवाई कुरैशी, दिल्लीनगरस्य पूर्वउपराज्यपालः (एलजी) नजीबजङ्गः, अलीगढ़ मुस्लिम विश्वविद्यालयस्य पूर्वकुलाधिपतिः लेफ्टिनेंट जनरल् जमीरउद्दीनशाहः, पूर्वसांसदः शाहिद सिद्दीकी, व्यापारी सईद शेरवानी इत्यादयः अनेके बुद्धिजीविनः उपस्थिताः आसन्। २०२२ तमस्य वर्षस्य अक्टोबर् मासे आरएसएस-नेता इन्द्रेश कुमारः नवी दिल्ली नगरस्य हजरत निजामुद्दीनदरगाहस्य भ्रमणं कृत्वा दरगाह परिसरस्य मृत्तिकादियाः प्रज्वलितवान्।