५० मुस्लिमधर्मगुरुभिः सह आरएसएस प्रमुखस्य महत्त्वपूर्णसभा

नवदेहली। साम्प्रदायिक सौहार्दं प्रवर्धयितुं उल्लेखनीय परिकल्पनायां राष्ट्रीयस्वयम सेवक संघस्य प्रमुखः मोहन भागवतः अद्य दिल्लीनगरस्य हरियाणाभवने मुस्लिम धर्म नेतृभिः बुद्धिजीविनां च सह बैठकं कृतवान्। समाचार एजेन्सी एएनआई इत्यस्य सूत्रानुसारं अखिलभारतीय इमाम सङ्गठनस्य प्रमुखः उमर अहमद इलियासी सहितः अनेके मुस्लिमधर्मनेतारः अस्मिन् सत्रे उपस्थिताः भवितुम् अर्हन्तिस्म। आरएसएस स्वस्य सम्बद्धसङ्गठनस्य मुस्लिम राष्ट्रीयमञ्चस्य(एमआरएम)माध्यमेन मुस्लिम मौलवीभिः, विद्वांसैः, समुदायस्य प्रमुखव्यक्तिभिः सह सक्रियरूपेण संलग्नः अस्ति। २०२३ तमे वर्षे एमआरएम-संस्थायाः अल्पसंख्यकसमुदायेन सह सम्बद्धतां प्राप्तुं ‘एकं राष्ट्रं, एकः ध्वजः, एकं राष्ट्रगीतं’ इति अवधारणायाः प्रचारार्थं राष्ट्रव्यापी-अभियानस्य योजनाः घोषिताः मोहन भागवतः २०२२ तमे वर्षे मुस्लिमबुद्धिजीविनः मिलितवान् २०२२ तमस्य वर्षस्य सितम्बरमासे भागवतः अनेकेषां प्रमुखानां मुस्लिमबुद्धिजीविनः मिलित्वा भारते धार्मिकसमावेशतां प्रवर्धयितुं उपायानां विषये चर्चां कृतवान्। अस्याः सभायाः उद्देश्यं आरएसएस-सङ्घस्य विचाराणां प्रचारः, समुदायानाम् मध्ये परस्परं अवगमनं च प्रवर्तयितुं आसीत् ज्ञानवापी मस्जिदविवादः, हिजाब विवादः, जनसंख्या नियन्त्रणम् इत्यादीनां प्रमुखविषयाणां चर्चा अभवत्। अस्मिन् सत्रे पूर्वमुख्य निर्वाचन आयुक्तः एसवाई कुरैशी, दिल्लीनगरस्य पूर्वउपराज्यपालः (एलजी) नजीबजङ्गः, अलीगढ़ मुस्लिम विश्वविद्यालयस्य पूर्वकुलाधिपतिः लेफ्टिनेंट जनरल् जमीरउद्दीनशाहः, पूर्वसांसदः शाहिद सिद्दीकी, व्यापारी सईद शेरवानी इत्यादयः अनेके बुद्धिजीविनः उपस्थिताः आसन्। २०२२ तमस्य वर्षस्य अक्टोबर् मासे आरएसएस-नेता इन्द्रेश कुमारः नवी दिल्ली नगरस्य हजरत निजामुद्दीनदरगाहस्य भ्रमणं कृत्वा दरगाह परिसरस्य मृत्तिकादियाः प्रज्वलितवान्।

  • editor

    Related Posts

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    अभय शुक्ल/लखनऊ। मुख्यमन्त्रीयोगी आदित्य नाथः राज्यस्य सर्वतोमुखी विकासाय आरब्धस्य मण्डल-वार-जनप्रतिनिधि संवाद-श्रृङ्खलायाः अन्तर्गतं अद्य स्व-आधिकारिक-निवास स्थाने आहूतायां उच्चस्तरीय सभायां झाँसी-चित्रकूट धाम मण्डलस्य जनप्रतिनिधिभिः सह विकासकार्यस्य प्रगतेः समीक्षां कृतवान्। अस्मिन् अवसरे सः…

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    नवदेहली। मुख्यमन्त्री योगी आदित्यनाथः अद्य स्वस्य आधिकारिक निवासस्थाने कानपुर मण्डलस्य जनप्रतिनिधिभिः सह विशेषसंवादसभां कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री उक्तवान् यत् लोकनिर्माण विभागेन सम्बन्धित जनप्रतिनिधिभिः सह परामर्शं कृत्वा प्रस्तावितानां कार्याणां प्राथमिकता निर्णयेन…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    • By editor
    • July 28, 2025
    • 16 views
    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    • By editor
    • July 28, 2025
    • 9 views
    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    • By editor
    • July 28, 2025
    • 8 views
    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    • By editor
    • July 28, 2025
    • 9 views
    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    • By editor
    • July 28, 2025
    • 8 views
    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    • By editor
    • July 28, 2025
    • 7 views
    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    You cannot copy content of this page