५० गृहाणि जलप्रलयजलेन मग्नाः, जनाः जलप्लावनशिविराणि प्राप्तुं आरब्धवन्तः

प्रयागराज:। यद्यपि नगरस्य अष्टदशपर्यन्तं स्थानीयताः जलप्लावनेन प्रभाविताः सन्ति । द्रौपदीघाटस्य मौर्यबस्तीयां प्रायः ५० गृहाणि जलप्रलये निमग्नाः सन्ति । अस्य उपनिवेशस्य गृहाणि जलप्लावनानन्तरं अपि अधिकांशजनानां गृहाणां छतौ स्वसामग्रीः स्थापयित्वा मुक्तस्थाने एव वसितुं बाध्यता भवति । बालकाः स्वजनस्थानम् प्रेषिताः सन्ति। ते वदन्ति यत् प्रतिवर्षं जलप्लावनकाले एतादृशः विनाशः भवति, अतः तेषां मासद्वयं त्रयः यावत् समस्यानां सामना कर्तव्यः भवति । अरविन्द मौर्यः, मदनमौर्यः, सोनूकुमारः, अशोकः, रूपचन्दः, राजकुमारः उर्फ लल्लू इत्ययं कथयन्ति यत् तेषां गृहाणि त्रयः दिवसाः यावत् बाढजलेन डुबन्ति। स्थानीयस्य १२ जनाः जलप्रलयराहतशिबिरे आश्रयं गृहीतवन्तः। योगेन्द्र मौर्यः कथयति यत् ५० गृहाणि जल प्लावनेन प्रभावितानि सन्ति। अस्मिन् रामबाबुपालस्य गोः डुबनेन मृतः। समीपस्थेषु शून्येषु भूखण्डेषु पशवः स्थापिताः इति जनाः अवदन् । १२ जनाः जलप्रलय राहतशिबिरं गतवन्तः। गृहाणां छतौ मालादिः स्थापितः अस्ति। टायरस्य नौकाः निर्माय मालाः परिभ्रमन्ति। रविवासरे एसडीएम अभिषेक सिंह, तहसीलदार अनिल पाठक, नायब तहसीलदार सुलभ तिवारी, राजस्व निरीक्षक आर के मिश्रा इत्यादयः छावनी बोर्डस्य समीपे विवाहभवने स्थितं शिविरं प्राप्तवन्तः। भोजनादिविषये सूचनां कुतः प्राप्तम् अत्रतः स्नातकाः शिवजी सौरभयादवः च स्वगृहे जलप्रलयस्य कारणेन आश्रयं गृहीत्वा बाढराहतशिबिरे अध्ययनं कुर्वन्तः इति अवदन्। प्रातःकाले पोहा, दिवा च पुरी सब्जी मिष्टान्नस्य पुटं प्राप्तवन्तः। नेवाडातः सम्पूर्णपरिवारेण सह राहतशिबिरे तिष्ठन् राजकुमारः रविवासरस्य प्रातःकालादेव आगतः इति अवदत्। तत्र समस्या नास्ति। चिकित्सक डॉ. ज्योति शुक्ला बाढ राहतशिबिरे दशाधिकजनानाम् उपचारं कृतवान्। आशादेवी अवदत् यत् तस्याः पुत्रः राजेशः मालम् बहिः आनयन् आहतः अभवत्। सः शिबिरे समये एव चिकित्सां प्राप्तवान् । डॉ. ज्योतिः अवदत् यत् अतिसारः, ज्वरः, नेत्रप्रकोपः, बालौषधः, एलर्जी इत्यादीनां औषधानि प्रदत्तानि सन्ति।

  • editor

    Related Posts

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    अभय शुक्ल/लखनऊ। मुख्यमन्त्रीयोगी आदित्य नाथः राज्यस्य सर्वतोमुखी विकासाय आरब्धस्य मण्डल-वार-जनप्रतिनिधि संवाद-श्रृङ्खलायाः अन्तर्गतं अद्य स्व-आधिकारिक-निवास स्थाने आहूतायां उच्चस्तरीय सभायां झाँसी-चित्रकूट धाम मण्डलस्य जनप्रतिनिधिभिः सह विकासकार्यस्य प्रगतेः समीक्षां कृतवान्। अस्मिन् अवसरे सः…

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    नवदेहली। मुख्यमन्त्री योगी आदित्यनाथः अद्य स्वस्य आधिकारिक निवासस्थाने कानपुर मण्डलस्य जनप्रतिनिधिभिः सह विशेषसंवादसभां कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री उक्तवान् यत् लोकनिर्माण विभागेन सम्बन्धित जनप्रतिनिधिभिः सह परामर्शं कृत्वा प्रस्तावितानां कार्याणां प्राथमिकता निर्णयेन…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    • By editor
    • July 28, 2025
    • 16 views
    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    • By editor
    • July 28, 2025
    • 9 views
    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    • By editor
    • July 28, 2025
    • 8 views
    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    • By editor
    • July 28, 2025
    • 9 views
    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    • By editor
    • July 28, 2025
    • 8 views
    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    • By editor
    • July 28, 2025
    • 7 views
    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    You cannot copy content of this page