२ पश्चिम-अप्रिâकादेशस्य संसदं सम्बोधयन् श्रीकान्त शिण्दे इत्ययं प्रथमः भारतीयः सांसदः अभवत्

नवदेहली। शिवसेना सांसदः श्रीकान्त शिण्देः सर्वदलीय भारतीय संसदीय प्रतिनिधिमण्डलस्य नेतृत्वं कुर्वन् एकमात्रः भारतीयसांसदः अभवत् यः पश्चिमाप्रिâकादेशस्य द्वयोः संसदयोः – सियरालियोन गणराज्यं लाइबेरियागणराज्यं च सम्बोधितवान् इति शिण्डेकार्यालयस्य उद्धृत्य वक्तव्ये उक्तम्। लाइबेरिया-संसदे एकं सशक्तं भाषणं दत्त्वा सः आतज्र्वादस्यविरुद्धंवैश्विक-एकतायाः आवश्यकतायाः उपरि बलं दत्तवान्, भारतस्य अस्य खतराणा सह दीर्घकालीन-सङ्घर्षस्य प्रकाशनं कृतवान्। शिण्डे इत्यनेन उक्तं यत् आतज्र्वादः अधुना क्षेत्रीयधमकी नास्ति; वैश्विकं खतरा अस्ति। भारतस्य राजनैतिक वर्णक्रमस्य प्रतिनिधित्वेन वयम् अत्र अस्य गुप्त युद्धस्य उदघाटनार्थं स्मः। भारतं सर्वेभ्यः देशेभ्यः आतज्र्वादं प्रति शून्यसहिष्णुतानीतिं स्वीकुर्वन्तु इति आग्रहं करोति। शिण्डे आतज्र्वादः सीमां न जानाति इति बोधयन् सर्वेभ्यः देशेभ्यः आतज्र्वादस्य प्रति शून्यसहिष्णुतानीतिं स्वीकुर्वन्तु इति आग्रहं कृतवान्। वक्तव्यस्य अनुसारं शिवसेनासांसदः श्रीकान्तशिण्डे इत्यनेन उक्तं यत्, ‘आतज्र्वादः सीमां न जानाति। सर्वेषां देशानाम् एकीकृत्य आतज्र्वादविरुद्धस्य भारतस्य वैश्विक-अभियानस्य समर्थनस्य समयः अस्ति। लाइबेरिया-संसदस्य अध्यक्षः रिचर्ड् नाग्बे कूनः, उपसभापतिः थॉमस पी फल्लाहः च भारतीय प्रतिनिधि मण्डलस्य हार्दिकं स्वागतं कृतवन्तौ। सिनेट्-सभापतिना न्योन्बली करङ्गा-लॉरेन्स इत्यनेन सह मिलित्वा शिण्डे पाकिस्तानस्य आग्रहं कृतवान् यत्…आतज्र्वादीनां समूहानां निरन्तरसमर्थनस्य कारणेन एफएटीएफ-ग्रे-सूचौ पुनः समाविष्टः पाकिस्तानः पूर्वं एफएटीएफ-ग्रे-सूचौ अन्तर्भूतः अभवत् चेदपि भारतं एफएटीएफ-देशस्य ग्रे-सूचौ पुनः समावेशं कर्तुं अन्तर्राष्ट्रीयसमुदायस्य दृढतया आग्रहं करोति इति लाइबेरिया-संस्थायाः उद्धृत्य भारतस्य आतज्र्वादविरोधी अभियानं, लाइबेरिया-सीनेट्-समित्या पहलगाम-आतज्र्वादी-आक्रमणस्य पीडितानां स्मृतौ द्वौ निमेषौ मौनम् अभवत् ।

पञ्जाबस्य मुख्यमन्त्री भगवन्तमानस्य ऑपरेशन सिन्दूरस्य विषये आक्षेपार्हः टिप्पणयः

पञ्जाबस्य मुख्यमन्त्री भगवन्तमानस्य ऑपरेशन सिन्दूरस्य विषये अपमानजनक टिप्पण्याः अनन्तरं भाजपायाः सर्वाधिकप्रहारः कृतः। पत्रकारसम्मेलनं सम्बोधयन् मानः भाजपा द्वारे द्वारे गत्वा सिन्दूरं वितरति इति समाचारानाम् उल्लेखं कृतवान्। सः अवदत्, किं भवन्तः मोदीनाम्ना सिन्दूरं प्रयोजयन्ति? किम् एषा ‘एकं राष्ट्रं, एकः पतिः’ योजना अस्ति?भाजपा पंजाबस्य प्रवक्ता प्रीतपालसिंह बलियावालः पूर्वस्य विषये सीएम मानस्य टिप्पणीनां विडियो साझां कृत्वा अवदत् यत् भगवान् मानः सर्वान् सीमां पारितवान् अस्ति! ऑपरेशन सिन्दूरस्य उपहासं कृत्वा सः निर्लज्जतया पृच्छति ‘किं भवन्तः मोदीनाम्ना सिन्दूरं स्थापयिष्यन्ति? किं एतत् एव एकं राष्ट्रं, एकं पतिं च?’ बलियावालः स्पष्टीकरोति यत् आतज्र्वादिनः हिन्दुजनानाम् धर्मस्य जाँचं कृत्वा तेषां वधस्य प्रतिक्रियारूपेण ऑपरेशन सिन्दूर् कृतम्, यतः सिन्दूर् इति चिह्नं महिलानां परिचयार्थं प्रयुक्तम्। सः मान् इत्यस्य उपरि शून्यसंवेदनशीलतायाः आरोपं कृत्वा भारतीयसेनायाः उपहासं कृत्वा वीर नारिसस्य अपमानं कृत्वा पवित्रप्रतीकान् विनोदरूपेण परिणमयति इति आलोचनां कृतवान्। अभिलेखं सीधां स्थापयामः। प्रत्येकं गृहं प्रति सिन्दूरं प्रेषयति भाजपा क्रियाकलापः नास्ति। आतज्र्वादिनः हिन्दुनां धर्मस्य जाँचं कृत्वा मारयन्ति स्म इति कारणेन ऑपरेशन सिन्दूर इति नामकरणं कृतम् । सिन्दूर् इति चिह्नं स्त्रियाः परिचयार्थं प्रयुक्तम् आसीत्। एतत् अभियानं आतज्र्वादस्य, शहादतस्य, भारतीयानां प्राणरक्षणस्य च विषये आसीत्, परन्तु भगवन्तमानः यः सर्वथा संवेदनशीलः नास्ति सः एतत् कथं अवगमिष्यति स्म?यः पुरुषः भारतीयसेनायाः उपहासं करोति, वीरनारिसस्य अपमानं करोति, सः प्रत्येकं पवित्रं प्रतीकं विनोद रूपेण परिणमयति। एतादृशः व्यक्तिः भाजपा-कार्यकर्ता न भवति । यज्ञः, प्रेम, भक्तिः च समाविष्टस्य सिन्दूरस्य महत्त्वं कदापि व्यक्तिः न अवगमिष्यति। भाजपा पञ्जाब प्रवक्ता अग्रे अवदत् यत् भगवन्तमानः तत्क्षणमेव राजीनामा दत्त्वा सम्पूर्णराष्ट्रस्य क्षमायाचनां कर्तव्यः।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 4 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 4 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 3 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 3 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 4 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 4 views

    You cannot copy content of this page