
प्रयागराज:। वार्ताहर:। ‘आन्दोलनस्य वस्त्रं विच्छेदनं कृत्वा यः कोऽपि मौनः दृश्यते, सः इतिहासस्य इतिहासेषु कायरः इति उच्यते…’ प्रयागराजस्य अलेङ्गञ्जे यूपी शिक्षा सेवा चयन मण्डल कार्यालयस्य मार्गेषु प्रतिध्वनितानां शिक्षिकाणां स्वराः लक्षशः डी.एल.एड्, बी.एड् प्रशिक्षितयुवानां सन्ति, ये विगतसप्तवर्षेभ्यः शिक्षक नियुक्तेः प्रतीक्षया स्वजीवनं व्यर्थं कुर्वन्ति वर्षाः। अन्ते वर्षाणां प्रतीक्षायाः, प्रतिज्ञायाः, वृत्तपत्रस्य च सूचनायाः अनन्तरं एतेषां छात्राणां कृते अधुना मे-मासस्य २६ दिनाज्रत् आयोगस्य कार्यालयस्य बहिः स्वस्य धरणस्य मञ्चः निर्मितः अस्ति, जूनमासस्य द्वयोः रोटिकयोः छात्राणां आन्दोलनस्य प्रदर्शनं सोमवासरे महाधरणस्य रूपेण क्रियते। प्रदर्शनस्य वास्तविकं कारणम् : सप्तवर्षेभ्यः वञ्चना पूर्वछात्रनेता संदीपविश्वकर्मा उक्तवान् यत् राज्यसर्वकारेण २०१८ तः शिक्षकनियुक्तेः घोषणा बहुवारं कृता, परन्तु भूतलस्तरस्य ठोसपदं न गृहीतम्। अद्यैव सर्वकारेण ट्वीट्-माध्यमेन दावितं यत् १.३ लक्ष-पदानां कृते शिक्षकानां नियुक्तिः भविष्यति, एषा प्रक्रिया च त्रयः चरणाः सम्पन्नाः भविष्यन्ति। एषा वार्ता वृत्तपत्रेषु अपि प्रमुखतया प्रकाशिता, परन्तु स्थले न परीक्षायाः संचालनं न जातम्, न च कस्यापि प्रक्रियायाः आरम्भः अभवत्। आरोपः अस्ति यत् सर्वकारः केवलं ‘विज्ञापनं’ दत्त्वा तान् मूर्खं करोति। छात्रनेता उदयसिंहः अवदत् यत्, ‘एषा केवलं प्रतिज्ञानां श्रृङ्खला नास्ति, एतत् षड्यंत्रम् अस्ति यत् युवानां जीवनं, करियरं च निगलति।’धर्मस्य ‘अर्थशास्त्रस्य’ भूमि वास्तविकता धरनायां उपविष्टाः अधिकांशः छात्राः ग्राम्यपृष्ठभूमितः सन्ति, ये सीमितसम्पदां प्रशिक्षणे अध्ययनं कृत्वा परीक्षायाः सज्जतां कुर्वन्ति। अधुना ते प्रयागराजस्य वीथिषु संघर्षं कुर्वन्ति, स्थितिः तादृशी अस्ति यत् न किमपि नियतं आश्रयं न च नियतं भोजनं प्राप्यते। पूर्वछात्रनेता संदीपविश्वकर्मा कथयति यत्, ‘यदा छात्राणां विषयः आगच्छति तदा न कोऽपि दलः भवति न च विचारधारा। कोचिंगसंस्थाः, पुरातनाः छात्रनेतारः अपि च स्थानीयदुकानदाराः अपि एतेषां छात्राणां केनचित् प्रकारेण सहायतां कुर्वन्ति।